Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 145
________________ १३३ पञ्चम्यर्थप्रकाशः 'चौरान्न दिदृक्षते' इति प्रत्युदाहृतं काशिकादौ । अत्र कामति तत्पुनस्तत्र न दृश्यते इति प्रसिद्धम् इह तु तत्रास्ति चौरवृत्तिचाक्षुषविषयत्वाभावेच्छाप्रयोज्यव्यापारस्य सत्वेऽपि दर्शनम् - यथा शृङ्ग शरस्य- बीजेऽरस्येति शङ्कायामाह न तिरोभाव इति । तथा च यत्र स्वकर्मकचौरकतृ क- यदि निष्कामन्ति कि नात्यन्ताय निष्कामन्ति ? दर्शनाभावेच्छया चौरकर्मकस्वकर्तृ कदर्शनाभावेच्छा तत्र इति । समाधत्ते- सन्ततत्वादन्यान्यप्रादुर्भावाद्वेति ! चौरेभ्योऽयं निलीयते इति न प्रयोगः । एवं मातुरन्तयत्ते सन्ततत्वादित्यस्याविच्छेदादित्यर्थः । दीर्घ भोगो भोगी यथा निलीयते वा बाल इत्यत्र मातृकत कचाक्षुषविषयत्वाभावस्य बिलान्निएक्रामन्नपि विलेऽपि समुपलभ्यतेऽविच्छेदात् तथा स्ववृत्तेरुद्देश्यिनी येच्छा तत्प्रयोज्यस्य व्यवहितादिदेशसंयोग- शरादयोऽपीति भावः । क्षणिकपक्षं, द्रव्यान्तरारम्भपक्ष स्वरूपस्य व्यापारस्याश्रयो बाल इत्यन्वयबोधः । अत एव वाऽऽश्रित्य समाधानान्तरमक्तम- अन्यान्यप्रादुर्भावादिति । निलीनमपि बालं माता पश्यतीति प्रयोगोपपत्तिः । चाक्षुषा- शृङ्गादिभ्यो ये शराः ( तृणविशेषाः ) प्रथम प्रादुर्भूतास्तत भावेच्छाप्रयोज्यव्यवहितादिदेशसंयोगरूपान्तर्धेराश्रयस्य एवान्येऽपि पश्चात्प्रादुर्भवन्ति, ततश्वाविच्छे दो विज्ञायत इति निलीनशब्दार्थतया तत्र दर्शनकर्मत्वस्याविरोधात् । अत भावः । ननु सतो जन्मायोगाद् असतश्च कर्तृत्वासम्भवात्कथं एवोपाध्यायान्निलीयतेऽन्तर्धते वेत्यादिवृत्यादिग्रन्थः सङ्ग- 'जायत' इति व्यवहार इति चेन्मैवम् बुद्धिव्यवस्थापितच्छते । स्यार्थस्य क्रियायां कारकत्वोपगमात् । तथा च बुद्ध याऽपाय माश्रित्य सर्वत्राऽत्रापादानत्वात्पञ्चमीति तस्वम् । (जन्यादिधातुप्रयोगे प्रकृतेः पश्चमी) 'शृङ्गाच्छरो जायत' इत्यादी प्रकृतिविकृतिभावदर्शनेन प्रकृतेरियं पञ्चमीति- प्राचीनाचार्यसूत्ररीत्याऽप्यवगम्यते । जन्यादिप्रादुर्भावार्थकधातुयोगे प्रकृतिभूतात्पञ्चमी अत्र गौडा:---- प्रकृतित्वं न विकारित्वम्, प्रकृतिविकृतिभाददृश्यते । तदर्थमप्यन्यैराचार्यैः सूत्रारम्भः क्रियते । स्वमते विरहेऽपि- 'रघोरजोऽजायत' इत्यादी पञ्चमीदर्शनात 1 सु न तदर्थ सूत्रारम्भः । गौणापायसद्भावादेव तत्रापादान- न च सुतशरीरं पित्रोः शरीरविकृतिरूपमेव तदीयशुक्रशोणिसंज्ञया पञ्चम्युपपत्तिः । यथा 'शृङ्गाच्छरो जायते' तादिविकृतित्वादिति वाच्यम् शुक्रशोणितादेः शरीरसम्बन्धि'गोमयावृश्चिको जायते' गोलोमाविलोमभ्यो दूर्वा जायते त्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात्, तदवयवारभ्यइत्यादयः प्रयोगाः। तदुक्तं बृहद्वृत्तौ अत्र शृङ्गादिभ्यः त्वस्येव तद्विकारत्वात् । न चात्र ( रघोरजोऽजायत शरादयो निष्क्रामन्तीति स्फुट एवापाय' इति । लोक-- इत्यादी ) हेतौ पञ्चमी, नत्वपादाने इति वाच्यम्, ऋणप्रसिद्ध याश्रयेणैतदुच्यते। लोके हि यद् यस्माज्जायते, गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात् । तस्मात्कारणतत्तस्मानिर्गच्छत्तीत्युच्यते- एतेन समवायकारणे समवेत- त्वमेव प्रकृतित्वम् , दण्डाद्घटो जायत इत्यादयोऽपि प्रयोगा तयोत्पद्यमानस्य कथं ततोऽपक्रम इति समाहितं विज्ञेयम्- इष्यन्त एव । अत एवेश्वरस्य कार्यप्रकृतित्वेऽपि- "जन्मायथा वृक्षजन्ये फले वृक्षादपक्रान्तत्वव्यवहारः । अत्र शास्त्र- द्यस्य यतः" 'यतो द्रव्यं गुणाः कर्म' इत्यादौ पञ्चमीप्रयोगः । प्रक्रियाभेदेन भिन्नो व्यवहारः । वैशेषिक दर्शने परमाण्वादि-- म चात्र ( यतो द्रव्यं गुणा इत्यादी) क्रियायोगाभावात्कथमसमवेतं कारणे म्योऽपृथग्देशं कार्यमुत्पद्यते इति नास्ति कार्ग- पादानत्वमिति वाच्यम् । अगत्या- जायन्ते इत्यादिक्रियास्यापक्रमः । सांख्यदर्शनेऽन्याविर्भावतिरोभावलक्षणजन्म- ध्याहारेण पञ्चम्या उपपादनीयत्वात् । निरूप्यत्वं पञ्चनाशयोरभ्युपगमानास्त्यपक्रमः । लोकरीत्या त्येतदुक्तं यद् भ्यर्थः, शृङ्गादिविशेषितं धात्वर्थे जन्यादावन्वेतीत्याहुः, यस्माज्जायते तत्ततो निर्गच्छतीत्युच्यत इति । यद् यतोऽप- तदसत् ; पुत्रस्य पितृविकृतित्वात् । न हि मलमूत्रादिसदृशं

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216