Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 147
________________ पञ्चम्यर्थप्रकाशः १३५ सम्बन्धाधीनत्वं षष्ठ्यर्थः, धात्वर्थे प्रथमप्रकाशेऽन्वेतीत्यन्ये । दर्शिते प्रभवत्यर्थे प्रथमत्वमवयवे एव विवक्षितम्, अतो म. म. गोकुलनाथोपाध्यायास्तु- दर्शनयोग्यत्वाभावा- हिमवतो गङ्गा प्रभवति, काश्मीरेभ्यो वितस्ता प्रभवति, वच्छेदकदेशाव्यवहितदेशावच्छेदेन दर्शनयोग्यत्वं प्रकाशः इत्यादी 'प्रथमत उपलभ्यत' इत्यर्थवर्णनं बृहन्यासादी प्रभवतेरर्थः, द्वितीयदेशान्वयितादात्म्यं पञ्चम्यर्थः, तथा दृश्यते । अयं चार्थो धातूनामनेकार्थत्वाद्वेदितव्यः । यदि च हिमवभिन्नो यो दर्शनयोग्यत्वाभावाबच्छेदकदेशाव्यव- च प्रथमत्वं धात्वर्थविशेषणं स्यात्- प्रथममुपलभ्यतइत्युहितदेशः तदवच्छिन्नदर्शनयोग्यतावती गङ्गति वाक्यार्थ च्येत । तस्प्रत्ययान्त- (प्रथमतः इति ) निर्देशेन च इत्याहुः। अविच्छिन्नत्वमर्थो लभ्यते । अविच्छिन्नत्वं तु प्रकृते स्वरूप सम्बन्धविशेषो विषयित्वं वेत्यन्यदेतत् । परे तु प्रथमप्रकाशः प्रभवत्यों न सम्भवति, प्रकाशे दर्शनरूपे प्रयमत्वासम्भवात् । तथा हि तत्प्रागभावाधि- अथवा हिमवतो गङ्गा प्रभवतीत्यादौ पञ्चम्या हेतुत्वकरणसमयवृत्तित्वं तत्प्रथमत्वम् तच्च प्रकृते न सम्भवति, मर्थः । हेतुत्वं च दैशिक बोध्यम्, प्रथमावयवाधीनस्य हिमवदन्यदेशे प्रकाशस्यापि प्रकाशान्तरप्रागभावाधिकरण- दर्शितप्रकाशस्य प्रयोजकता प्रथमावयवसत्ताप्रयोजकस्य समयवृत्तित्वात् । न चात्र सजातीयाधिकरणसमयध्वंसानधि- हिमवत इति । अत एव 'क्षेत्रात् शालिः' 'वृक्षातू पुष्पं वा करणसमयवृतित्वं प्रथमत्वम्, तच्च प्रथमप्रकाश एव, प्रभवतीति न प्रयोगः, शालिपुष्पयोर्मूलवृन्तयोः प्रथमावयद्वितीयादिप्रकाशे प्रथमप्रकाशाधिकरणसमयध्वंसाधिकरण- वयोः क्षेत्रवृक्षाभ्यामन्यत्रापि परेणानयने सति संयोगसमयवृत्तित्वान्न प्रथमत्वम् इति वाच्यम्, दर्शनस्वरूपाणां सम्भवात- क्षेत्रवृक्षयोः मूलवृन्तसत्ताप्रयोजकत्वविरहात् । ज्ञानस्वरूपाणां वा प्रकाशानामनादौ संसारे दर्शनाधिकरण- प्रयोजकत्वं तु प्रकृते नियामकत्वं, व्यापकत्वमिति यावत् । समयध्वंसानधिकरणसमयवृत्तित्वासंभवात् प्रथमत्वाप्रसिद्धः। एवं “वल्मीकानात् प्रभवति धनुः खण्डमाखण्डलस्य' इति न च गङ्गाविषयकत्वेन प्रकाशस्य साजात्यं विवक्षणीयमतो मेघदूतस्थकालिदासप्रयोगे शक्रधनुःखण्डस्य प्रथमावयवसत्तानाप्रसिद्धिरिति वाच्यम् । हिमवद्गङ्गासम्बन्धात्प्राग्वतिनां नियामकं वल्मीकाग्रं शक्रधनुः खण्डस्य दशितप्रकाशे हेतुः । जनानां गङ्गोपनीतभानादिसम्भवात् अप्रसिद्धितादवस्थ्यात् मेघाद्विद्य त्प्रभवतितराम् इत्यादौ- विद्य दादिप्रयमावयवप्रकाशस्याननुगमापत्तेश्च । तस्मात् प्रथमावयवावच्छेदेन सत्तानियामको मेघादिः दर्शितप्रकाशे हेतुः । प्रभवतिपर्यायालौकिकं चाक्षुषं प्रत्यक्ष वा प्रकाशः । अवयवानां प्रथमत्वं तु विर्भवत्यादियोगे न पञ्चमी किन्तु सप्तमीति केचित् तन्न, स्वारस्यारम्भकावयवाधिकरणसमयध्वंसानधिकरगसमयवति- आविर्भवत्यादियोगेऽपि बहुशः पञ्चमीप्रयोगस्य प्रामाणित्वम् । इदमेव मूलत्वम्, हैमक्तस्य च गङ्गावयवस्य स्वो- कैरादृतत्वात् । तथाहि- यस्मादाविरभूच्चराचरमिदं यत्रेय स्पादकसमयत्तितया तथात्वम्, देशान्तरीयस्य तु हैमवताधि- चास्तं गतम्- एवमादयः प्रयोगा दृश्यन्ते । तथा च करणसमयध्वंसाधिकरणसमयवर्तितया न तथात्वमिति । यैरेतद्विषयकं सूत्रम् 'भुवः प्रभवः' इत्यादिरूपेणारभ्यते, एवं वृक्षमूलस्यापि मध्यशाखाद्यपेक्षया प्रथमत्वं ज्ञेयम् । तः सामान्यस्य भूधातोनिर्देशः कृतो न तूपसर्गविशिष्टयुक्त स्येति दर्शितप्रकाशार्थकस्य भूधातोयोगपञ्चमी भवत्येव । एवं हिमवतो गङ्गा प्रभवतीत्यत्र प्रवभवत्यर्थो दर्शितः । विषयत्वरूपं कतृ त्वं त्याद्यर्थः । पञ्चम्याः प्रकाशान्वयि- इत्यञ्च गौणापायमाश्रित्य बहुषु प्रोक्तेषु निर्वाहण, कत घटितसम्बन्धावच्छिन्नमाधेयत्वमर्थः तथा च हिमववृत्तः तन्त्रान्तरीवंतद्विषयकसूत्राणामानर्थक्यमनतिप्रयोजनकरवं च चाक्षुषस्य प्रथमावयवावच्छिन्नस्य विषयो मङ्गत्यन्वबोधः। सूचितम् । यद्यपि प्रोक्तेषु प्रयोगेषु अपायो न धात्वर्थतया

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216