Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाश mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmurammarwarimamimanmmmmwammmmmmmmmmmmmmmmmmmmmmmmmmarmer न्वयितावच्छेदकतया तिथित्वलाभात तेन रूपेण दण्डादेर्दशमी- अभिविधिरपि कालरूपो देशरूपश्च । कालरूपो यथा सजातीयत्वाभावात् । तिथिः सखण्डकालविशेषरूपः। कार्तिकमारभ्य आ चैत्रात् शीतो भवति इत्यादौ । देशरूपो
यथा काशीत आपाटलिपुत्राद् वृष्टो देव इति । प्रथमे ननु चन्द्रमण्डलकलावस्थाऽध्यणुक्रियाप्रचयरूपा, पूजाया
कार्तिकपूर्वकालोत्तरचत्रोत्तरकालपूर्वकालव्यापकत्वं पत्रोत्तरस्तावत् क्रियावृत्तित्वासम्भवात् तत्र प्रागभाव एवाङोऽर्थः,
कालावृत्तित्वसहितं शीतभवने; द्वितीये, काशीपश्चिमदेशप्रतियोगित्वमनुयोगित्वं वा, तत्र प्रकृत्यर्थस्य दशम्या अन्वयः,
पूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशासावता च दशमीप्रतियोगिकप्रागभावलाभः, तस्य स्वप्रति--
वृत्तित्वसहितं वृष्टी माशब्देन प्रत्याय्यते, शेषः पूर्वदिशा: योग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजारूपसमभिव्या .
अवसेय इत्याहः, तच्चिन्त्यम मर्यादायां व्यापकताभाने हतक्रियायामन्वयः । ज्यापकत्वं च स्वाधिकरणतिथिनिष्ठा
मानाभावात्, 'प्रभासत आगङ्गासागरान्मदः' इत्यादी भावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्त्वम्, स्वाधिकरणकुष्णनवमीप्रतियोगिकप्रागभावावच्छिन्नाभेदविशिष्टकालिक
प्रभासपूर्वभूतगङ्गासागरपश्चिमदेशाना सरित्कासारदेव
खातादीनां मृदन्यत्वात्- मृदा तादृशदेशाव्यापकत्वात् विशेषणतासम्बन्धेन बोध्यम् । तेन कृष्णनवमीप्रतियोगिकप्रागभाववत्प्रतियोगिकभेदस्याप्रसिद्धावपि न क्षतिः; तद्दशमी
तद्भावायोगाच्च । एवम् 'आपरमेश्वरादात्मनां कर्मबन्ध
इत्यादी पूर्वोत्तरादिदेशकालान्यतरस्वरूपसीम्नोऽप्ययोगा - प्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावा
दिति । एवमभिविधावपि व्यापकत्वस्य सीम्नश्चानुपपत्तिमच्छिन्नभेदयत्त्वसम्बन्धेन तत्प्रागभावाधिकरणत्वाक्षतेः। न वं व्यवहितकृष्णनवमीप्रतियोगिकप्रागभावावच्छिन्न भेद
रूहनीया । घटितसम्बन्धेन प्रकृतकृष्णनवमीपूर्वतिथीनामपि तत्तद्दशमी
तस्मान्मर्यादायामाकः सम्बन्धामाव: सम्बन्धिसम्बन्धप्रागभाववस्वात् तदधिकरणतिथिव्यापकत्वं पूजाविशेषेऽपि
श्चार्थः । यथा- 'प्रभासत आसमुद्रान्मदः' इत्यत्र समुद्रन सम्भवतीति वाच्यम् , स्वावच्छिन्नकृष्णनवमीप्रागभावाधि
परदेशसम्बन्धाभावः तत्सम्बन्धि ( तदवधिक) पूर्वदेशकरणत्वसम्बन्धेन स्वात्रच्छिन्नभेदस्य सम्बन्धघटकत्वोप
सम्बन्धश्च प्रतीयते । तत्र पञ्चम्या निरूपितत्वमर्थः, तथा गमातेन सम्बन्धेन प्रकृतनवमीपूर्वतिथीनां तत्तद्दशमीप्राग
च समुद्रनिरूपितपरदेशसम्बन्धाभाववत्यः, समुद्रावधिकभावानधिकरणत्वात् पूजाविशेषस्य व्यापकत्वाक्षतेरिति ।
पूर्वदेशसम्बन्धवत्यश्च मृद इत्यन्वयबोषः । अभावप्रतियोगी देशरूपा च यथा- 'काशीत माप्रयागाद् गच्छति' सम्बन्धिनिरूपितश्चक एवं सम्बन्धो शेयः । तेन समुद्रइत्यत्र प्रयागस्य गमनसीमात्वं प्रतीयते, तच्च काशीपश्चिम- तादात्म्याभावसमुद्रसमकालिकसम्बन्धयोश्च गगने सत्वेऽपि प्रयागपूर्वदेशव्यापकगमनानधिकरणत्वम्आशब्देन प्रयागान- 'आसमुद्राद्गगनम्' इति न प्रयोगः ! यत्र चाप्रयोगे धिकरणत्वे सति काशीपश्चिमप्रयागपूर्वदेशव्यापकत्वम् द्वितीयोऽवधिनं दृश्यते, तत्रा प्रयोगाधिकरणम् कालो वा गमने प्रत्याय्यते । तत्राशब्दार्थः पूर्वदेशः, तदन्वय्यवधि- देशो वाऽवधिः । तत्र कालो यथा- 'आमरणाद् हितमभिमय पञ्चम्यर्थः, तत्र प्रकृत्वर्थस्य प्रयागस्यान्वयः, तावता सन्धत्ते धीरः' इत्यादी । अत्र हिताभिसन्धानस्य मरणकालाप्रयागावधिक पूर्वदेशलाभः, तस्य स्वावधीभूतप्रयागवृत्तित्व. घेयत्वाभाव आप्रयोगोत्तरमरणप्रागभावाधिकरणकाला - विशिष्टब्यापकतासम्बन्धेन गमनेऽन्वयः । न्यापकत्वं च धेयत्वं च प्रतीयते । अत्रापि म व्यापकत्वस्य भानम्, काशीपश्चिमाभिन्न स्वनिष्ठाभावप्रतियोगितानवच्छेदकगमन- मरणप्रागभावाधिकरणसुषप्त्यादिकाले हितानुसन्धाना - विशेषवत्त्वमिति ।
भावात् । अत्र सम्बन्धाधेयत्वं कालिकसम्बन्धाबच्छिन्न

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216