Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
द्वितीयार्थप्रकाशः
चरितार्थत्वात् । व्यापारस्तु क्वचिद्दानं क्वचिदन्यादृशः । प्राप्तिस्तु सम्बन्धः । प्रकृते राजसमवेतं दानं प्रयोज्यतया कनकवृत्ति स्वस्वत्वरूपे सम्बन्धे स उद्देश्यितयेच्छाया - मन्वेति । ' याचमानः शिवं सुरान्' इत्यादी सुरवृत्ति:कृपाव्यापारः, शिव ( कल्याण ) वृत्तिस्वसमवेतत्वं प्राप्तिः, तयोरन्वयः पूर्ववत् । 'भिक्षिता शतमखीत्यत्र' सकलाङ्गसाहित्यं शतमखीव्यापारः, तदाश्रयः कर्मप्रत्ययस्यार्थः, सुकृत वृत्तिस्वसमवेतत्वं प्राप्तिः, इच्छाया उद्देश्यतया सुकृतवृत्तिस्वसमवेतत्वे, तस्य प्रयोजकतया सकलाङ्गसाहि - स्यरूपे व्यापारे, तस्याश्रये विशेषणतया अन्वयः, आश्र यस्याभेदेन शतमख्यामन्वयः इति । 'कृपणं याचते' 'दण्डकावनतरून् सीतां याचते' इत्यादी कृपणवृत्तिव्यापारस्य कनकवृत्तिस्वत्वरूपप्राप्ती, दण्डकावनतरुवृत्तिव्यापारस्य सीतावृत्तिस्वसन्निधानस्वरूप प्राप्तौ प्रयोज्यत्ववा - asपि बाधितस्य प्रयोज्यत्व सम्बन्धस्येच्छया वगाहन - सम्भवात् नान्वयानुपपत्तिः, इच्छाया बाधितार्थविषयकत्वस्य स्वीकृतत्वात् । सन्निधानं तु संयोगः, स्वल्पतरसंयोगघटितपरम्परासम्बन्धावच्छिन्नसामानाधिकरण्यं वा न
}
न च
दण्ड व्यापारप्रयोज्याया घटप्राप्तेः इच्छा कुलालेऽस्तीति दण्डं घटं याचते कुलाल इति प्रयोगः स्यादिति वाच्यम्, इच्छायां पूर्ववत् ज्ञाप्यमानत्वविशेषणेन तद्वारणात् । ज्ञाप्यमानत्वं ज्ञानविषयत्वमेव; तस्य विशेषणत्वं न सम्भवति अव्यावर्तकत्वात् ; भगवञ्ज्ञानविषयत्वस्य सर्वत्र सत्त्वात्; याचत्यर्थ व्यापाराश्रयज्ञानविषयत्वस्य तत्त्वे, 'दण्डकावनतरून् याचते' इति प्रयोगानुपपत्तिः; व्यापाराश्रयदण्डकावत रुज्ञानाप्रसिद्ध : - इति वाच्यम्, व्यापाराश्रयज्ञानेच्छास्वरूप जिज्ञापयिषाविषयत्वस्ये च्छाविशेषणत्वोपगमात् । इच्छाया बाधितार्थविषयकत्वसम्भवेन तरुज्ञानाप्रसिद्धावपि तरुजिज्ञापयिषाविषयत्वस्य स्वसम्बन्धेच्छायां सम्भवान्नानुपपत्तिः । धनं जलं याचन्ते सस्यानीत्यादावचेतनसस्यादिकतु कयाचन प्रयोगे याचतेरिच्छास्थाने पुष्टिरर्थः । तत्र घनवृत्तिव्यापारप्रयोज्यजलसम्बन्धप्रयोज्यपुष्टिस्वरूपयोग्यानि
४६
सस्यानीत्यादिरूपेणान्वयबोधः इति चेद्; - अस्तु व्यापारादित्रिकं याचतेस्तत्पर्यायस्य भिक्षत्यादेश्चार्थः । यथाप्रयोगं तद्व्यवस्थायाः सुकरत्वादिति । उत्तरमनुशास्यत्वमनुयोगश्च पृच्छेरर्थः । सामान्यवति विशेषबोधकं वचनमुत्तरम् । जिज्ञास्यत्वेन प्रतिपत्तिरनुशास्यता । किमादिशब्दघटितवाक्यादिरनुयोगः । 'जानपदं पन्थानं पृच्छति पथिक' इत्यत्र परम्परया जानपदाश्रितमुत्तरं पथ विषयकजिज्ञासितत्वप्रतिपत्तौ सा च 'कः पन्थाः इत्यादिप्रश्नवाक्ये जनकतयान्वेति । अत्रोत्तरमात्रं फलम् । तच्च कृतिद्वाराधिकरणेन, ज्ञानद्वारा विषयेण कर्मणान्वितमिति ।
न्वयबोधानुपपत्तिरिति
अत्र -- ' जानपदं पन्थानं पृच्छति' जानपदः पथिकाय न किञ्चिदुत्तरयतीत्यत्रोत्तरस्याप्रसिद्ध या पूर्ववद्धात्वर्थाव्यापारप्रयोज्यविशेषज्ञानेच्छेव धात्वर्थः । तत्र त्रिषु खण्डश एव शक्तिः । द्वितीययोश्च क्रमेण व्यापारीयविषयत्वसंसर्गावच्छिन्नत्वं विषयत्वसंसर्गावच्छिन्नं चाधेयत्वमर्थः । व्यापारस्य प्रयोज्यतया विशेषज्ञाने तस्योद्द श्यितया इच्छायामन्वयात्- जानपदवृत्तिव्यापारप्रयोज्यस्य पथविषयकस्य विशेषधर्म प्रकारकज्ञानस्य उद्देश्यिनी येच्छा तदाश्रयः पान्य इति बोधः, इच्छायाँ पूर्ववत्- ज्ञाप्यमानत्व विशेषणात् प्रतिवादिनो विशेषेण शास्त्रार्थं ज्ञातुमिच्छति किंशब्दा दिघटितवाक्यमप्रयुञ्जाने जनेऽप्रतिवादिनं शास्त्रार्थं पृच्छतीति न प्रयोगः । एवमेव महावीरचरितनाट के- सीताऽन्वेषणार्थं दण्डकारण्ये परिभ्रमतः शोकाकुलचित्तस्य श्रीमतो रामचन्द्रस्य- वाक्ये -- "रक्ताशोक ! कृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनम् ; नो दृष्टेति मुचैव चालयसि किं वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदः; तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ?"
इत्येवं प्रयोगदर्शनात् कल्पिते 'रक्ताशोकं कृशोदरीं पृच्छति रामचन्द्र इति वाक्ये, रक्ताशोकव्यापारस्य व्यधिकरणीभूत प्रयोज्यत्वस्वरूपसंसर्गस्य कृशोदरीकतृ ' कगमनकर्मदेशीय विशेषज्ञाने इच्छयावगाहनसम्भवान्नानुपपत्तिरिति ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216