Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाश marrrrrrrrrrrrrrrrrrrrormanuman-namamaramarwarraniumiraramananenameramanarmerammarrrrrrrrrrrr-marwarinameramanarmeanmarrrrrrrrrr
१२६
पञ्चमी प्रयुज्यते । स्वविषयकद्वषद्वारकप्रयोज्यत्वं पञ्च- भयथाऽपि निवृत्यङ्ग वारणे धातूनां वर्तनाद् बुद्धिकृतोऽपाय म्यर्थ: स्वरूपेण व्यापारेऽन्वेति । 'अध्ययनात्पराजयत' एण्वस्त्येवेति भवति प्रकृतसूत्रेण वापादानसंज्ञा । इत्यत्र वादिवाक्यार्थदोषप्रतिपादकोत्तरवाक्यप्रयोक्तत्वं भङ्गः
अत्र केचित् -वारणं क्रियाप्रतिषेधप्रतियोगिनी क्रिया; फलं, शास्त्रार्थानभिज्ञानं व्यापारो धात्वर्थः। तत्र विषयि
भक्षणगमनादिरूपा । तात्पर्यवशात्क्वचित्कस्याश्चित्प्रतिषेधो तया प्रकृत्यर्थविशेषितः पञ्चम्यर्थों द्वेषः प्रयोज्यतयाऽथ वा
वारयत्यादिना बोध्यते । प्रतिषेधस्तु कतृत्वाभावानुकूलो निरूपितत्वेन; प्रकृत्यर्थ विशेषितं स्वविषयकोषद्वारकप्रयो
व्यापारः । कर्तृत्वाभावस्वरूपफलवत्तया च गवान्नादेः ज्यत्वं स्वरूपेणान्वेति । अध्ययनविषयकद्वेषसाध्यद्वेषस्या
कर्मता। पञ्चम्यास्तु देशादिगतत्वेनेच्छाविषयत्वमर्थः । ध्ययने प्रवृत्त्यनुत्पादद्वारा अध्ययनाभावप्रयोजकत्वम्, भभ्ययनाभावप्रयोज्यं च शास्त्रार्थानभिज्ञानम् तथा चाध्यय
गतत्वं तु आधयत्वम् । तथा चाधेयत्वप्रकार केच्छाविषयत्वं
पञ्चम्या भक्षणगमनादिफले गलाधःसंयोगोत्तरदेशसंयोगानविषयकद्वेषप्रयोज्यं दर्शितभङ्गफलकशास्त्रार्थानभिज्ञान
दावन्वेति । प्रकृत्यर्थस्य निरूपकतया आधेयत्वेऽन्वयः । मभ्ययनात्पराजयत इतिवाक्यस्यार्थः ।
इच्छा तु भक्षणादिकतु बोध्या । एवं च यवाधेयत्नप्रकारकेएवं 'रणात् पराजयते' इत्यत्र पलायननिलयनादिर्भः च्छाविषय-गलाधः संयोगफलकभक्षणक त्वाभावस्य गोवृत्तेफलम् , शौर्याभावो व्यापारो धात्वर्थः । शौर्य तु परकर्मक. रनुकूलव्यापारः, कूपाधेयत्वप्रकारकेच्छाविषयोत्तरदेशसंयोगप्रहरणकत त्वम् प्रकृते बोध्यम् । रणस्तु परस्परप्रहरणम् । फलकगमनकर्तृत्वाभावस्यान्यवृत्तेरनुकूलव्यापारश्च, रणगोचरद्वेषस्य रणे प्रवृत्त्यनुत्पादद्वारा रणाभावप्रयोजकत्वं, वाक्यार्थः । यद्यप्यन्धादेः कूपाधेयत्वप्रकारिकेच्छा नास्ति, रणाभाव योज्यो दशितशीर्य स्याभावो वाक्यार्थः । एवं तथाप्यभिमुखदेशाधेयत्वप्रकारिकेच्छा वर्तत एव, अभिमुख'विवादात्पराजयत' इत्यत्र परोद्भावितदोषानुद्धरणं भङ्गः
देशत्वेन च कूपादिस्तत्र भासत एवेति नानुपपत्तिः । न च फलम्, प्रतिज्ञातापिपादकपरस्परवाक्यं विवादः । तद्गो
पञ्चम्या आघयत्यमर्थों भक्षणादिफले गलाधः संयोगादावचरद्वषस्तु साक्षादेव दशितव्यापारप्रयोजकः। अविद्यमान
न्वियात, कि पञ्चम्यर्थे इच्छान्तर्भावणेति वाच्यम, यत्रान
पिहितविषभोजनप्रतिषेधव्यापारः, तत्र विषाद्वारयतीति न द्वेष्यादेवाऽत्र पञ्चमी, न तु विद्यमानात् । अत एव शत्रोः पराजयत इति न प्रयोगः, तस्य विद्यमानतया (पूर्वसिद्धतया) प्रयोगः, किन्तु सविषान्नाद्वारयतीत्येव प्रयोगस्तत्र पूर्वसोढत्वात्, असोढ़ादेव पूर्वाचार्येस्तद्विधानात् ! इत्थं च
प्रयोगवारणेच्छायाः तदन्तर्भावात् ; यस्य यवादेनं फेनापि पराजेर्भङ्गफलकव्यापारार्थकत्वमेवेति हृदयम् ।
भक्षणं तत्परात् यवाद् गां वारयतीति प्रयोगस्यानुपपत्तेश्च ।
इच्छायास्तदन्तर्भावे तु तद्यवाधेयत्वप्रकारकेच्छाविषयफलकवारणार्थकधातुयोगेऽपि पञ्चमी प्रयुज्यते---यथा भक्षणकत त्वामाबानुकूलव्यापारबोधस्य संभवात् भवति यवेभ्यो गां वारयति रक्षति निषेधयतीत्यादि । एतदर्थ- तथाविधप्रयोगः । एवं चदर्शितस्थले, भक्षणादौ तद्यवाधेयमन्ये वारणार्थकधातुयोगे ईप्सितार्थस्य अपादानसंज्ञां त्वस्य गोकत कत्वस्य चोभयस्याभावः प्रतीयते, तदर्थ विदधति । स्वमते त्वत्रापि गौणापायसत्त्वादपादानसंज्ञा व्यत्परयन्तरकल्पनं च न युक्तं गौरवात् । न च सर्वत्रवोप्रकृतसूत्रेणव सिद्धा । तथाहि-यदि यस्य गोस्तस्यैव भयाभावबोधान व्युत्पत्त्यन्तरकल्पनमिति वाच्यम्, तथा यवाः तहि स यवानां विनाशं संभाव्य ततो गां वारयति, सति गगनाद् गां वारयतीति प्रयोगापत्तः, गगनाधेयत्वअथ यस्य यवास्तदन्यस्य गौः सोऽपि परसस्यभक्षणे परकीय- गोकत कत्वोभयाभावस्य भक्षणे सत्त्वातू । तस्मादिच्छायाः दुःखं, राजादिकृतं दण्डं वा संभाव्य तेभ्यो गां निवर्तयतीत्यु- पञ्चम्यर्थान्तीवनमुचितमेवेत्याहः, तच्छिन्त्यम्, तथा सति

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216