Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाशः
...
M
urme
Priwwvvv,
विषये भये भयापादानस्यानिष्टसाधनत्वमासन्नत्वं च ज्ञाय- भयहेतुकत्वम् । ईदृशप्रयोज्यताविशेषस्य हेतुतासामान्यविलमानं जनकम् । चौरेम्यो हि आसन्नतया प्रतिसंहितेभ्य एष क्षणस्य धात्वर्थभय एवान्वयान्न कारकत्वहानिरिति । भयं भवति, आसत्तिप्रकर्षाच्च भयप्रकर्षः। आसत्तिरपि व्याघ्रादिवभेतीत्यत्र पञ्चम्यर्थे दर्शितप्रयोज्यत्वे निरूपकतया कालिकी दैशिकी वा यथायथमहनीया! एवं किायविषयि प्रकृत्यर्थस्यान्वयः, तथाविधप्रयोज्यत्वस्यानिष्टसम्भावनाभावलक्षणहेतुतं व पञ्चम्यर्थः चौरेभ्यो बिभेतीत्यत्र चौर- जन्यदुःखे भयेऽन्वयः, तथा च श्याघ्रप्रयोज्यं भयं वाक्यार्थः । गोचरं भयं वाक्यार्थः । त्राणमपि भयाभावानुकूलो व्यापारः व्याघ्रादेः स्वविशेष्यकानिष्टसाधताज्ञानादिसहकृतस्वसम्बतत्र भयाभावस्वरूपफलवान् त्रातव्यः कर्म, भयाभावस्तु धज्ञानद्वाराऽनिष्टोत्पत्तिसम्भावनाजन्यदुःखप्रयोजकत्वं; सन्नि कारणविघटनद्वारा प्रान्त व्यापार प्रयोज्यः, व्याधाद्गां घिस्वरूपस्य सम्बन्धस्यातिशयस्वरूपप्रकर्षेण जाने सम्भावत्रायत इत्यत्र गोवत्ताप्रविषयकभयप्रतियोगिकाभावस्य नाकोटेरनिष्टोत्पत्त रुत्कटव प्रयोजयति; अथगाऽनिष्टोत्पप्रयोजको व्यापारस्तरकत त्वं वाक्यार्थः । नन्वेवं 'स्वल्पमप्यरय
तरवधारणमेव जनयतीत्युभयथा दुःखमुत्कट प्रयोजयतीति धर्मस्य त्रायते महतो भयात् इत्यत्र ‘भयात्रातु दातुम्' इत्यत्र सन्निधिप्रकर्षेण भयप्रकर्षः । इत्थं च द्वितीयाद्धि भयमिति चानन्वयापत्तिः, भयस्य द्वेषतया त्राणस्य तदभावानुकूल- श्रति: भयेऽद्वितीयतकत्वपरिसंख्या बोधयति । इतरथा व्यापारतया द्वेषविषयकद्वेषासक्त्या भयहेतुकत्राणाप्रसिद्धः। द्वितीयादित्यस्य वैयर्थ्यापत्तेः । परिसंख्या तु प्रकृते द्वितीयाभयस्यानिष्टसम्भावनास्वरूपत्वे तु त्राणस्यानिष्टानुत्पादक- न्यहेतुकल्यस्य स्वहेतुकत्वपर्यवसन्नस्य व्यवच्छेदः । भयस्य व्यापारस्वरूपतयाऽनिष्टसम्भावनाहेतुकानिष्टान्तरस्यः सम्भा स्वहेतुकत्वं न सम्भवति, स्वसन्निधानज्ञानस्यानिष्टोत्पत्तिवनान्नान्वयानुपत्तिरिति चेत्, मैवम्, तथा हि भयस्य द्वेष- सम्भावनां प्रत्यप्रयोजकत्वात् । अन्यथा सोऽहमात्मना विशेषस्वरूपस्य दुःखविशेषसाधनत्व मनु भवसिद्धमिति भावि
सम्बद्ध इत्याकार के सकलदुःखोच्छेद के ज्ञाने विद्यमाने भयगोचरभय सम्भवात् भयगोचरभयानुन्पादनस्वरूपत्राणस्य भयापत्तः । एवं नरकादिभेतीत्यादौ नरकपदस्य कुम्भीपानाप्रसिद्धिरिति । अत एव द्वितीयाद्धि भयं भवन्ती'ति श्र त्या कादिसम्बन्धज्ञानं शरीरतापाद्यनिष्टोत्पत्ति सम्भावयति, स्वस्याभयमिति परिसंख्यायले । द्वेषस्य विषयस्वाभाव्येन
सम्भावना तु तापं जनयति इति नानुषपत्तिः । नरकपदस्यविषयतया द्वेष प्रति द्वेषसमवायिभेदस्य हेतुत्वात् स्व सुखासम्भिन्न दुःखपरता तु न युज्यते तथा सति दुःखायथाया विषयकभयाप्रसिद्धः। भयस्यानिष्टसंभावनास्वरूपत्वे तु वा बिभेतीति प्रयोगापत्तः। भयादिवभेतीत्यादौ भयपदस्य स्वहेतुकानिष्टसम्भावनायाः सम्भवात् न परिसंख्यानासंभव भयजन के व्याघ्रचोरादी लक्षणेति नानुपपत्तिः । यदि तु इति म०म०गोकुलनाथोपाध्यायाः ।
दुःखाबिभेतीति प्रयोगोऽभ्युपेयते तदा दुःखस्य भोगस्वरूपावस्तुतस्तु अनिष्टसम्भावनाजन्यदुःखं भयमनिष्टं च
निष्टसाधनस्य सम्बन्धज्ञानं भोगस्वरूपानिष्टस्योत्पत्ति दुःखप्रयोजकतावच्छेदकधर्मविशिष्टं मरणादि, तत्र यद्धवि.स
सम्भावयति सम्भावना तु दु:ख मिति नानुपपत्तिः । एवं च्छिन्नस्य येन सम्बन्धेन मरणादिसाधनत्वमवगतं, स्वस्मिन् ।
भयाद्विभेतीत्यादावपीयमेव गतिर्वोध्या। तद्धधिच्छिन्तस्य तत्सम्बन्धज्ञानं मरणाद्यनिष्टोत्पत्तिसम्भा- एतेन व्याघ्राद्धयादिबभेतीत्यत्रापादानस्य भयस्य विषवनाया जनकम, सा तु दुखं जनयति तथा मरणादिसाधनत- यित्वं धात्वर्थे भरोऽन्वेति । व्याघ्रविषयित्वमपादानभोऽ. याऽवगतस्य ध्याघ्रस्य स्वस्मिन सन्निधिसम्बन्धज्ञानं मरणा- वेति, भगं तु द्वषविशेष, इति तु न युज्यते, यतो हि द्य त्पत्ति सम्भावयति. सम्भावना तु दुखं जनयति । व्याघ्रविषयकद्वेषविषयको द्वेषो न सम्भवति। तथा हि अनिष्टसाधनताज्ञानादिसह कृतसम्बन्धज्ञानप्रयोज्यत्वस्वरूपं व्याघ्रविषयकद्वैषस्यानिष्टसाधनत्वज्ञानं विना तद्विषयकद्वे

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216