Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाशः
बुद्ध या विभागबुद्ध: प्राचीनया मत्या समीहितम् इष्टमेकत्वं कुरुभिः सहा पृथग्भावो येषां तादृशान् पञ्चालान् जनपद विशेषान् विभजते कुरुनिवासरूपेण पृथग्भूतेन धर्मेण विवेचयति तदा पञ्चालेभ्यः कुरवो निर्गताः प्रतीयन्त इत्यपायो बुद्धिकृतः प्रतीयत इति तदर्थः ।
न केवलमीदृशार्थस्यैव गौणापायस्वीकारेण संग्रहोऽपि त्वन्येऽपि बहवः प्रयोगा एतेन बुद्धिपरिकल्पितापायाश्रयणेन व्युत्पादनीया इति प्रतिपादयितुम् (बृहद्वृत्तौ ) अतिदिगतिएवम् अधर्माज्जुगुप्सते इत्यिादिना । अन्ये वैयाकरणाः तत्तद्विषयाण्यपादानसंज्ञासूत्राणि वार्त्तिकानि वाऽन्वारभन्ते, तैरपि अवश्यमेव तत्रापायस्य सम्बन्धः स्वीक्रियते चेन्न तेषां वचनानामावश्यकता भवेत् । पातञ्जलमहाभाष्ये च सर्वत्रात्र बुद्धिकल्पितमयागं स्वीकृत्य तानि तानि वचनानि प्रत्याख्यातप्राय । ण्येव । स्वमतेऽपि तादृशवचनानामदर्शनातेषां लक्ष्याणामनेन गौणायायस्वीकारेणैव निर्वाह: इति यथायथं विवृतमेव वृत्तौ । तत्रतेषु धात्त्वर्थविभक्त्यर्थादिविचारो नैयादिकैर्यथा क्रियते तदिह संक्षेपतः प्रदर्श्यते ।
अधर्माज्जुगुप्सते विरमति वेत्यत्र सुपेर्गही नाम द्वेष विशेष:, विरमतेनिवृत्तिर्यत्नोऽर्थः । धर्मात्प्रमाद्यतीत्यत्र प्रभादेरनुद्बुद्धसंस्कारोऽर्थः । सर्वत्र पञ्चम्या विषयत्वमर्थः, तथा च पापविषयकगर्हाश्रयत्वम्, पापविषयकनिवृत्याश्रयत्वं धर्मविषयकानुद्बुद्ध संस्काराश्रयत्वं वाक्यार्थ इति सम्प्रदायः । पञ्चम्यर्थो विषयत्वम्, गकरणयोरभाव प्रतियोगिषु चान्वेति पापविषयक गप्रयुक्तः पापविषयकप्रवृत्यभावः । पापविषयक करणादनन्तरस्तदभावः धर्मविषयक कर्तव्यतास्मरणाभावप्रयुक्तो धर्मविषयकप्रवृत्यभावः- क्रमशोवाक्यार्थ इत्याहु: ।
१२५
वा पञ्चम्यर्थस्तथेहापीत्येव स्वीकरणीयमिति विषयत्वार्थवर्णनमनुचितमनाकरमिति प्रतिभाति ।
वस्तुतस्तु बुद्ध, यादिविगमस्वरूपापायवती जुगुप्साद्यपादनत्वज्ञापनार्थमपादानसूत्रेकवाक्यतया तानि तानि वचनान्यारब्धानि तथा च य एवार्थोऽपायरूपो मुख्यापादान* स्थलेषु प्रतीयते स एवात्रापीति, तत्र यथा विभागोऽवधित्वं
पुनरन्ये नव्या आहु: :- एषु कर्तव्यत्वप्रकारकज्ञानविशेष्यत्वाभावः पञ्चम्या अर्थः । स च प्रयोजकतया जुगुप्सायामन्वेति । पञ्चम्यर्थे तादृशाभावे प्रकृत्यर्थस्याधेयतयाऽन्वयः, जुगुप्सा तु द्वेषविशेषः, यद्वा अपकर्षप्रतिपत्त्यनुकूलो व्यापारः । अत एव जुगुप्सतिः सकर्मकः, तत्र कर्मणोऽपादानत्वविवक्षायां पञ्चमी इतरथा तु पापकर्माणि जुगुप्सत इति द्वितीयैव उचिता । तथा च पापाज्जुगुप्सत इत्यत्र पापपदस्य पापकर्मपरतायां दुरितजनकत्वमपकर्षः, दुरितपरतायां तु दुःखजनकत्वमपकर्षः तथा च पापवृत्तेः कर्तव्यत्वप्रकारक बुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽपकर्ष प्रतिपश्यनुकूलो व्यापारो वाक्यार्थः । पापस्थापकर्षप्रतिपत्तिविशेष्यत्वमर्थात्प्रतीयते । नान्यनिष्ठस्य कर्तव्यताबुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽन्यनिष्ठापकर्ष प्रतिपादकः संभवति । देवदत्ताज्जुगुप्सत इत्यत्र पञ्चम्या गुणाभावोऽर्थः गुणो धैर्यादिः, अपकर्षश्चात्र क्रोधलोभादिः । अन्वयः पूर्ववद्बोध्यः । एतेन जुगुप्सारूपद्वेषविषयस्य क्रियाफलेन विषयत्वेनाभिप्रेततया सम्प्रदानत्वमेव, यथा श्राद्धाय निगर्हत इति; तथा चात्रापादनत्वाभावात् पञ्चम्यप्रसक्तेः पापाज्जुगुप्सते इति प्रयोगो न स्यादित्यपास्तम् क्रियाफलेनापकर्षप्रतिपच्या अनभिप्रेतत्वात्सम्प्रदानत्वाप्रसक्तेरिति ।
पापाद्विरमति निवर्तते वेत्यत्र धातोर्निवृत्तिर्यल एवार्थः, पञ्चम्याः काभ्यत्वाभावोऽर्थः । पापवृक्षैः काम्यत्वाभावस्थ प्रयोजिका निवृत्तिर्वाक्यार्थः । पापे निवृत्तिविषयत्वं पूर्ववदर्थात्प्रतीयते । करणानन्तरमकरणं तु न विरमत्यादेरर्थः तथासति चैत्रः परस्त्रीगमनाद्विरतो निवृत्तो वेति प्रयोगानुपपत्तेः । धर्मात्प्रमाद्यतीत्यत्र प्रमाद्यतेनिश्चयाभावोऽर्थः पञ्चम्याः प्रवृत्तिविषयत्वाभावोऽर्थः धर्मवृत्तेः प्रवृत्तिविषयत्वाभावस्य प्रयोजको निश्चयस्त्वर्थात्प्रतीयते स च कर्तव्यस्वप्रकारकः । निश्चयविशेष्यत्वं धर्मो पूर्ववदर्थात्प्रतीयते ।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216