Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्यायप्रकाशे
क्षेत्राद् वन्यान् वारयति, नृपादात वारयतीत्यादावचेतनस्य गां वारयति" इत्यत्र क्षेत्रादिपदात पञ्चम्यापत्तः । क्षेत्र वन्यादेरातपस्य वा गमनकतुरिच्छाविरहात् क्षेत्राद्याधेयत्व. यवं मा भक्षयेयमिति निवृत्ती क्षेत्रादेः प्रकारित्वादिति । प्रकार के च्छाविषयत्वस्य गमनफले संयोगादो विरहादनन्वया- वस्तुतस्तु तथोपलक्षितधर्मावच्छिन्नक्रियागोचरप्रवृश्यपत्तेः ।
भावपयोजकज्ञानानुकूलो व्यापारो वारयतेरथः, तथाविध
ज्ञानस्वरूपफलवत्तया गवान्धादेः कर्मत्वम्, तथाविधं ज्ञानं म० म० मोकुलनाथोपाध्यायास्तु- वारयत्यादिधातुः
तु प्रवृत्तिविषयक्रियानिष्ठस्यानिष्टसाधनत्वस्य कृत्यसाध्यप्रवृत्तिनिमित्तत्वोपलक्षितपतनत्वाचवच्छिन्न प्रतियोगिताकम -
स्वस्य वाऽवगाहि बोध्यम् , तदनुकूलो दण्डोद्यमनादिर्वारयितुभावं फलविधयाऽभिवत्ते । तत्प्रयोजकमपि ‘मा पतेति
ापारस्ताडनाद्यनिष्टफलको गवादेर्यवभक्षणप्रवृत्ति विघट. वाक्यादिव्यापारः। प्रधानतया तज्जनितपदार्थोपस्थिति
यति, यवभक्षणं तु वारयितुरनिष्टसाधनमिति परम्परया रुपलक्षणधर्ममोपेण पतनाभावत्वादिना फलमवगाहते
ताडनाधनिष्टसाधनमिति, बन्धनादिर्वारयितुापारो यवतत्राभावस्वरूपफलाधिकरणतया विवक्षिते कर्मसंज्ञा बलीय.
भक्षणे कृत्यसाध्यताबुद्धि गवादेखनयतीति न यवभक्षणे सीति ततो द्वितीया । फलीभूताभावप्रतियोगिक्रियाकार
प्रवृत्तिः, अग्रे कूप इति कूपे मा पतेति वाक्यं तु कूपपतनकाणि पुनरपादानसंज्ञकानीति तत्रस्था पञ्चमी तानि
निष्ठानिष्टसाधनत्वस्य स्मारकमिति नान्धस्य कूपपतनकारकाण्यभिधत्ते। कूपादन्धं वारयतीत्यत्र कूपाधिकरणक
प्रवृत्तिरिति । पतनप्रतियोगिकस्यान्धवृत्तः, यवेभ्यो गांवारयतीत्यत्र यवकर्मकभक्षणप्रतियोगिकस्य गोवृत्तः, परस्वेभ्यः पाणि वारय- एवं यवेम्यो गां वारयतीत्यत्र पञ्चम्याः कर्मत्वमर्थः तीत्यत्र परस्वकर्मकादानप्रतियोगिकस्य पाणिवृत्तेः, शरेभ्यः प्रवृत्तिविषयक्रियायामन्वेति । तथा च यवकर्मकभक्षणविषयशरीरं वारयतीत्यत्र शरकरणकव्यधप्रतियोगित्वस्य शरीर- प्रवृत्यभावप्रयोजकज्ञानस्य गोवृत्तेरनुकूलो व्यापारो वाक्यार्थः । वृत्तेः पुष्पेभ्य आतपं वारयतीत्यत्र पुष्पकर्मकशोषणप्रति- यत्र च गवादेर्शवभक्षणादावुत्कटो रागः, ताडनादौ न तथा योगिकस्यातपवृत्तेः, श्वपचेभ्यो दातारं वारयतीत्यत्र श्वपच- द्वेषो वा तत्र दण्डिना वारिता अपि गावो यवभक्षणे प्रवर्तन्ते संप्रदानकदानप्रतियोगिकस्य दातृवृत्तेरभावस्यानुकूलो व्या- न निवर्तन्ते वेति प्रयोग: 'दण्डिकत कव्यापारप्रयोज्यस्य यवपारो वाक्यार्थः इति प्राहुः ।
भक्षणप्रवृत्तिविरहप्रयोजकज्ञानस्याश्रया' इति वारिता इत्यन्त
स्यार्थः; वारयते रुक्तार्थकत्व एव तथाविधप्रयोगः सङ्गच्छते । केचित्तु कूपादन्धं वारयतीत्यादौ धात्वर्थतावच्छेद
अत एव प्रवृत्तिविघातो वारणमिति प्राञ्चः । यस्य यवादेनं कत्वोपलक्षितधर्मावच्छिन्नक्रियागोचरनिवृत्त्यनुकूलो व्यापारो
केनापि भक्षणं तत्परत्वे यवेभ्यो वारयतीति न प्रयोगः । वारयतेरर्थः, तत्र निवृत्त्यन्वितं समवेतत्वं द्वितीयार्थः पञ्च
यदि प्रयोगस्तहि यवकर्मत्वस्य स्वावच्छिन्नया भक्षणप्रकारिम्यास्तु प्रकारित्वमर्थः, कूपे मा पतेयमित्याकारकनिवृत्तेः
तया प्रवृत्तावन्वय इति नानुपपत्तिः। एवमेव कूपादन्छ कूपप्रकारकत्वात् । तथा च कूपप्रकारिकाया अन्धसमवेतायाः
वारयति कारुणिक इति कारुणि केन वारितोऽप्यन्धो न पतननिवृत्तेरनुकुलो व्यापारो वाक्यार्थः इति वदन्ति, तन्न,
निवर्तते इति प्रयोगेऽप्यन्वयः। पुष्पेभ्यः आतपं वारयतीत्यादौ अनन्वयापत्तेः आतपादेरचेतनस्य निवृत्त्यसंभवात् । कूपादन्धं वारयति म पुनरन्धो इयांस्तु विशेषो यदत्र कूपकमकगमनस्य प्रवृत्तावन्वय निवृत्त इति प्रयोगानुपपत्तेश्च । किं च प्रकारित्वमपि न इति । पुष्पेभ्य आतपं वारयतीत्यादावचेतने कर्मणि क्रियापञ्चम्यर्थः सम्भवति, तथा सति "क्षेत्र खले वा यवेम्यो भावप्रयोजकव्यापारो वारयतेरर्थः । क्रियाभावस्वरूपफलवतः

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216