Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्यार्थप्रकाशे
૨૨૪
विवृतं चैषां स्वरूपम् - यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयम् इति । अत्र धातुनैव यंत्र मुख्यया वृत्या विभागजनिका गतिनिदिश्यते तदित्येकं लक्षणम् 1 उदाहरति यथा ग्रामादायातीति । अत्र ग्रामविभागपूर्वक एवोत्तरदेशसंयोगो धातुना प्रतिपाद्यत इति तत्रापायविषयस्य धातुनैव निर्देश इति भवति लक्षणसमन्वयः । यथा वा अश्वात्पततीति । अत्र पतनक्रिया ऽश्वावधिकविभागपूर्विकेव भवति स च विभागो धात्वर्थ एवान्तर्भूत इति धातुनिर्दिष्ट एव । द्वितीयं लक्षयति यत्र धातुर्धात्वस्तरांर्थाङ्ग ं स्वार्थमाह तदुपात्तविषयमिति । समभिव्याहृतधातुना स्वतो न विभागः प्रतिपाद्यतेऽपि तु धात्वन्तरार्थाङ्गविभागः प्रतिपाद्यते तत्र विषयस्यान्यत उपासत्वादुपातविषयता । यथा वहालकाद्विद्योतते विद्य ुदिति । हि बलाहकान्निःसृत्य प्रकाशते इत्यर्थावगमात् निःसरणरूपो विभागो धात्त्रन्तरार्थाङ्गभूत इति भवति लक्षणसमन्वयः । यथा वा कुशूलात्पचतीति । अत्रापि कुशूलादुद्धत्य पचतीत्यर्थावगतेः उद्धरणाङ्गभूतो विभागोऽन्यचात्वर्थभूत एव प्रतीयत इति लक्षणसंगतिः । तृतीयं लक्षयति-यत्र तु क्रियावाचिपदं न श्रूयते केवलं क्रिया प्रतीयते तदपेक्षित - क्रियमिति । अपेक्षिता अन्वयित्वेनाकांक्षिता क्रिया यत्रेतिव्युत्पत्तेर्यत्रापायप्रतिपादको धातुर्नोक्तोऽपि तु तद्वाचकपदमध्याहृत्य, अर्थमेवाध्याहृत्य वा विभागावगतिर्भवति तदित्यर्थः । सांकाश्य केभ्यः पाटलिपुत्रका अभिरूपतरा इति । अत्र सांकाश्यकेभ्यः पाटलिपुत्राणामभिरूपतरत्वेन विभागः निर्धारणं वा बुद्धयाऽपेक्षितमिति विभज्य पृथक्कृतिरूपोऽर्थोऽपेक्षित इति तदपेक्षयाऽपादानमुदाहरन्ति । हि आगच्छतीत्यादिक्रियार्थमपेक्ष्य पञ्चमी भवति । सांकाश्य केभ्यः पाटलिपुत्रका अभिरूपतरा इत्यादि प्रयोगार्थं च तद्विषये पाणिनीयं सूत्रम् 'पञ्चमी विभक्ते' ( पा०सू० २।३१४२ ) इति । यतश्च निर्धारणम् ( २।३१४५ ) इति च जातिगुणक्रियादिभिः पृथक्कृतौ सप्तम्या सह वैकल्पिक पञ्चमीं शास्ति । पञ्चमी विभक्ते' इति च
अत्र
अत्र
भेदप्रतिपादेन नित्यमेव पञ्चमीं शास्ति । स्वमते च तृतीयापादनलक्षणेनैव गतार्थमिति न तदर्थं पृथक्सुत्रमारम्यते इति ।
केचित्तु निर्दिष्टविषयमित्यादिलक्षणत्रयमित्थं व्याचक्षते थत्र विभागस्तज्जनकक्रिया चेत्युभयं समभिव्याहृतधातुनव निर्दिश्यते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तज्जनिका क्रिया च समभिव्याहृतधातुना प्रतिपाद्यते तद्द्द्वितीयम् । यत्र तु भयमप्यध्याहृतधातुनैव प्रतिपाद्य' तत्तृतीयमिति । उदाहरणानि पूर्वीक्तानुसारीण्येवेति ।
'सांकाश्य केभ्यः पाटलिपुत्रकाः अभिरूपतरा' इत्यादी मूर्त द्रव्यसंयोगनाश रूपविभागस्याप्रतीत्याऽपायाभावात्कथमपादानत्वमिति शङ्कां मनसिकृत्यापायी विध्यमुक्तं वृहद्वृत्ती अपायश्च कायसंसर्गपूर्वको वेति । अयमाशयः न केवलं मूर्तद्रव्यसंसर्गपूर्वक एवं विभागोऽपायोऽपि तु बुद्धयापि ये पदार्थाः परस्परं केनापि सम्बन्धेन सम्बद्धाः प्रतीयन्ते तेषां केनापि हेतुना पृथक्कृतिबुद्धिर्यदि प्रतिपिपादयिषिता तदाऽपि विभागप्रतीतिर्जायत इति सोऽपि विभागोऽपायत्वेनैव ग्राह्य इति भावः । उक्तोदाहरणे सांकाश्यकैः सह पाटलिपुत्रकाणां गुणान्तरैः समानानामपि अभिरूप्य प्रकर्षाश्रयत्वेन बुद्ध या पृथक्कृतिः प्रतिपाद्यत इत्यपायसिद्धिरिति भावः । पातञ्जलमहाभाष्टोऽपि प्रकृतप्रयोगे एवमेव समाधानमुक्तम्- "यस्तैः साम्यं गतवान् स एवम् प्रयुङ्क्ते" इति । विवृतं च कैयटेनैतत् - तैः सांकाश्यकैः पाटलिपुत्रकाणां यः साम्यमवगतवान् स प्रकर्षाश्रयेण पुनः ( तान् ) पृथक्कृत्वा वाक्यं प्रयुङ्कत इति तदर्थ इति । इत्थञ्च द्विविधोपायः मुख्यो गौणश्च । तत्र मुख्योऽपाय: कायसंसर्गपूर्वको विभाग:कायपदेन चेह मूर्त द्रव्यं लक्षितम् । अयं च स्थूलतया सर्वजनवेद्यः । अन्यश्च बुद्धिपरिकल्पितः । स च गौण इति व्यवह्रियते । गौणापायमेवोदाहरति प्राचां वचनेन -
.
वुद्धयासमीहितैकत्वान् पञ्चालान् कुरुभिर्यदा । याविभजते वक्ता तदाऽपायः प्रतीयत" इति ।

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216