Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१२२
स्याद्यर्थप्रकाशे
marrrrrrrrrrrrrrrrrrrrrrrrrrrmurrammarv... wmarrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr
मधिरोहति आरोहति वेत्यदावधिपूर्वकस्य आङ्पूर्वकस्य वा ऊर्ध्वदेशस्य कर्मणो धातुनाऽभिधानात् नास्य द्विकर्मकत्वम् । रोहतेः ऊवंदिगवच्छिन्नसं योगफलको व्यापारोऽर्थः । पञ्चम्या विभागोऽर्थः । स चोर्ध्वदेशसंयोगजन के ओदनजलादुद्गच्छति, उन्मज्जति वा पद्ममित्यादी उत्पूर्वकस्य कर्मण्येवान्वेति । मन्दुराभ्यो हयान् रथे युनक्तीत्यत्र गच्छतेज्जितेश्च ऊर्ध्वदेशसंयोगफलको व्यापारोऽर्थः । पार्थिवद्रव्यसंयोगानुकूल कर्मानुकूलव्यापारो युजेरथः, पाथिपल्यङ्कादुपविशति पीठे इत्यादावुपविशतेः स्फिग्भूसंयोगस्य वस्य कर्मणो धातुनाऽभिधानात् नास्य द्विकर्मकत्वम् । स्फिम्मूत संयोगस्य वाऽनुकूलो व्यापारोऽर्थः । यदि अत्रापि पञ्चम्यर्थो विभागो जनकत्या पार्थिवसंयोगजच जलेषूपविष्टो योगी न निमज्जतीति प्रयोगः तदा स्फि- नके हयकर्मण्यन्वेति । भूत संयोगः फलतया धात्वथो बोध्यः । ऊर्ध्वदेशादिकर्मणो धात्वर्थेऽन्तर्भावात् धात्वर्थान्तभूत्तकर्मकत्वादुद्ग- विभागार्थकधातुयोगे पञ्चमी, यथा वृक्षाद्विभजते पत्रं च्छत्यादीनामकर्मकत्वमिति पञ्चमीनां दर्शितेषु-जलादुद्ग- वायुः' अस्थ्नो विभजते मांस कौणपः' इत्यत्रविभजते: च्छति उन्मज्जति वा पद्ममित्यादिषु-प्रयोगषु विभागोऽर्थः पार्थिवद्रव्यविभागानुकूलकर्मानु कू लव्यापारोऽर्थः । विभास च जनकतया व्यापारेऽन्वेति ।
गफलवतः पथिवस्य कर्मणोधात्वर्थेऽन्तर्भावात नास्य द्विक
र्मकत्वम् । पार्थिवविशेषणात् जले जलाद्वा विभजते इति ग्रामादजां वनं नयति' 'विपणेः पण्यभारं गहं वहति, न प्रयोगः । पार्थिवविभागानुकूलकर्मानुकूलफलत्वात् इत्यादौ नयतेः प्रेरकदेशावधिकप्रदेशावत्तिपरत्वनिरूपिता- पत्रमासयोः कर्मत्वम् । अत्र पञ्चम्यर्थोऽनुयोगित्वस्वरूपपरत्वसमानाधिकरणः संयोगः कर्मव्यापारश्चार्थः । आङ- मवधित्वम् निरूपकतयाऽनुयोगितानिरूपकत्वस्वरूपमवधिपूर्वकस्य नयतेरर्थे तादशापरत्वसमानाधिकरण एव संयोगो मत्वं वा स्वरूपेण सम्बन्धन पार्थिवद्रव्यविभागेऽन्वेति । निविशते, वहतेश्च संयोग, आधेयकर्म, आधारकर्मस्वरूप. वृक्षात्पुष्पं चिनोतीत्यत्र प्रतियोम्युत्पत्तिद्वितीयक्षणोत्पन्नव्यापारश्चार्थः । वणिगृहात् कनकं स्वगहें हरति संयोगप्रतिद्वन्द्वी विभागः कर्मव्यापाश्चिनोरथः । गोम्यः तस्कर इत्यत्र हरते: संयोगः कर्मव्यापारश्चार्थः । वृक्षा
पयांसि दोग्धीत्यत्र दुहेः विभागः स्पन्दनं कर्मब्यापारश्चार्थः, च्छाखा भूमि कर्षतीत्यत्र कृषः कर्षकदेशावधिकरुपणीय
अत्रापि पञ्चम्यर्थोवधित्वमवधिमत्त्वं वा विभागेऽन्वेति न देशवृत्तिपरत्वनिरूपितापरत्वसमानाधिकरणः संयोगः कर्म
च चिनोतेदुहेश्च विभागाविवक्षायामत्र विभागाथिका पञ्चव्यापारश्चार्थः, तादृशापरत्वसमानाधिकरणः संयोग आङ्--
मीति वाच्यम्, संयोगार्थकधातुयोग एव पञ्चम्या विभागार्थ. पूर्वकस्य कृषेरर्थे निविशते । एषु सर्वत्र पञ्चमीनां कत्वात्, अन्यथाऽतिप्रसङ्गः स्यादित्युक्तत्वात् । विभागोऽर्थः । स च जनकतया संयोगजनके अजाक-- मणि, भारकर्मणि, कनककर्मणि, शाखाकर्मणि चान्वेति, यदि वापसरत्यादेशान्तरसंयोगफलको व्यापारो नार्थः न तु व्यापारे ग्रामवत्तिनाऽपि ताडनादिनाऽजादेर्शने नय- तथा सति विलादर्घमायाते सर्प विलासर्पोऽपसृत, इति नादिति ।
प्रयोगप्रसङ्गात् । तस्मातावियवावच्छिन्नपूर्वदेशविभा
गफल ककर्मफलको व्यापारोऽपपूर्वकस्य निःपूर्वकस्य च सरतेमगरावनं नयत्वरातीनित्यादावपि पञ्चभ्यर्थो विभागो रर्थः । अन्यस्यापि गमनार्थकधातोरेतदुभयोपसर्गपूर्वकस्य जनकतासम्बन्धेन अरातिरूपे कर्मण्येवान्वेति । स्थाल्या स एवाऽर्थः । विभागफलवतः पूर्वदेशस्य धातुनाऽभिधाओदनमुद्धरतीत्यादी उद्धरतेरूर्बदेशसंयोगानुकूलव्यापारोऽर्थः नात् कर्मफलवतो व्यापारवत्तया कर्तृत्वाच्च नापसरत्यादेः

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216