Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 132
________________ १२० स्याधर्थप्रकाशे यित्वात्, फलतया तदन्वयिनोऽपादानस्य कर्मत्वाद् द्वितीया- नञा पत्रे बोध्यत इति निषेधप्रतीत्युपपत्तिः । 'वृक्षापत्तिरिति वाच्यम् अपायवतो ध्र वस्य निरवकाशयाऽपादान त्पतनं पत्रस्य न तु पत्रात् इत्यत्र तथा पत्रवि शिष्टस्य संज्ञया कर्मसंज्ञाबाधात्, संयोगभेदोभयफलवत एव पत्या- विभागस्य जनकतासम्बन्धावच्छिन्न प्रतियोगिताकोऽभावो दिकर्मत्वादित्यर्थस्य द्वितीयाविचारे प्रदर्शितत्वात् । धात्व- नमा पतने बोध्यते । यदि च जनकत्वस्य वृत्यनियार्थभेदेऽपादानस्यान्वये पञ्चभ्यर्थस्य क्रियाजन्यविभागादिरू- मकतया न प्रतियोगितावच्छेदकसम्बन्धत्वं तदा पूर्ववत्तपापायस्यान्वयसामग्री प्रयोजिकाऽत: केवलं भेदान्वयापत्या तनस्य पत्रात् पततीत्यत्र' अनुषङ्गण तथा पत्रविशिष्टस्य मेरोरयमायातीति न प्रयोग इति विभाव्यते तदा भेदो न विभागस्य जनकं यत्पतनं पतङ्गादित कं प्रसिद्ध तदन्यत्वं पत्यादिधातो वा पञ्चम्या अर्थः किन्तु विभागादिरूपे नञा वृक्षापादानकपतने वोध्यते इति निषेधप्रतीत्युपञ्चम्यर्थ व्यापारवद भेदावच्छिन्नसमवायावच्छिन्नाधेयत- पपत्तिः । या प्रकृत्यर्थस्यान्वयः तत एव पत्रात्पत्रं पततीति न प्रयोगः । वृक्षात्पत्रं पतति न पत्रादित्यत्रापि दर्शिताधेयत्वसम्बन्धाव- एवं यन्मूर्तापादानकं पतनमप्रसिद्ध तद्वाचकपदान्ननच्छिन्न प्रतियोगिताकः पत्राभावो विभागे प्रतीयत इति निषे- समभिव्याहारेऽपि न पञ्चमी । अत एव गुणान्न पततीतिधप्रतीत्युपपत्तिः । दशिताधेयत्वस्य वृत्त्यनियामकत्वेऽपि वत् भूतलात् पातालाद्वा न पततीति न प्रयोगः । समवायो प्रतियोगितावच्छेदकसम्बन्धत्वं सर्वसम्मतमेव । अन्यथा व्यापारवद्भेदस्व मूत्त वृत्तित्वस्यापि वैशिष्ट्यं विशेषणम् । गुणान्न पततीत्यत्र निषेधप्रतीतेः कथमप्यनुपपत्तेः । दर्शि- तेन व्यापारवद्भदावच्छिन्नमूतवृत्तित्वावच्छिन्नसमवायावताधेयत्वसंसर्गावच्छिन्नप्रतियोगिताको गुणाभावो विभागे छिन्नाधेयत्वेन सम्बन्धेन प्रकृत्यर्थस्य पञ्चम्यर्थे विभागेप्रतीयत इति निषेधप्रतीतिरित्यमेव सम्भवतीति । एवं च ऽन्वयोऽभ्युपेतव्यः । अतो वृक्षादिव गगनाजीवाद्वा पतसवायाभावादान पततीत्यत्र दर्शिताधेयत्वं समवाया- तीति न प्रयोगः। अन्यथा व्यापारवद्भिन्नगगनादिनिष्ठदेव्यंधिकरण: सम्बन्धः तत्सम्बन्धावाच्छिन्न प्रतियोगिताकः विभागजनकत्वस्य पतने सत्त्वात् दर्शितप्रयोगस्य दुरित्वापसमवायादेरभावो विभागे प्रतीयत इनि निषेधप्रतीत्युप- तः । गुणान पततीत्यत्रेव गगनाज्जीवाद्वा न पततीत्यपत्तिः । त्रापि निषेधगतिरवसेोतीयमभिनवा रीतिरिहानुसन्धया । नन् यतःपतनादिकं प्रसिद्ध तस्यैव निषेधो नचा प्रत्या- नन्वेवमपि वृक्षाद्वेपते स्पन्दते वेत्यादिः प्रयोगो दुर्वार य्यते अत एव ना विनिमुक्तशब्दप्रयोग यद्वैशिष्टयं यत्र एव पञ्चम्यर्थविभागस्य धारवर्षे कम्पादौ जनकतयाऽन्वयप्रतीयते, नञि समभिव्याहृते तनिषेधस्तत्र प्रतीयत इति सम्भवात् । न च फलव्यापारोभयवाचकधातुजन्योपस्थितिः व्युत्पत्तिः । इत्थं गुणाद्यपादानकपतनाप्रसिद्धया गुणा- पञ्चभ्यर्थविभागान्वयबोधे हेतुरिति वेपतिस्पन्दत्योापात्समवायादभावाद्वा पततीति प्रयोगविरहात्, गुणात्समवाया- रमात्रवाचकतया फलावाचकत्वात्तज्जन्योपस्थितेविभागान्वययादभावाद्वा न पततीति वाक्यमयोग्यमेव, तत्कथं दर्शिता- बोधाहेतुत्वान्न दर्शितप्रयोगप्रसङ्ग इति वाच्यम्, तथा सति धेयत्वसम्बन्धावच्छिन्न प्रतियोगिनाको गुणादेरभावो विभा- आसनाच्चलित इति प्रयोगानुपपत्तः, चलतेरपि फलावाचगे प्रतीयते येन वृत्त्पनियामकसम्बन्धस्य प्रतियोगितावच्छे-- कत्वात् । न च चलतेः सन्निहितदेशसंयोगफलकव्यापारदकसम्बन्धत्वं स्यात् इति चेत्, तर्हि न पत्रात्पततीत्यत्र वाचकत्वात् फलवाचकत्वमेव, तथात्वेऽपि धात्वर्थान्तभूतकदशिताधेयत्वेन सम्बन्धेन पत्रविशिष्टस्य बिभागस्य जनक र्मकत्वात् न सकर्मकत्वम् फलवाचकस्यापि धातार्योगै पञ्चमी यत्पतर्म, तस्कर्स त्वस्य पतनादिनिष्ठस्य प्रसिद्धस्याभावो भवयोव यथा पल्य धारपीठे समुपविशतीत्यादौ, यथा चास

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216