Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 131
________________ पश्चम्यर्थप्रकाशः ११६ ष्ठस्य प्रतियोगितावच्छेदकत्यसम्बन्धेन पतने सत्वेऽपि न दिव्यापारे, तस्य प्रयोजकतया त्याद्यर्थे प्रयत्नेऽन्व यदर्शनिषेधप्रतीत्यनुपपत्तिः । दर्शितविशिष्ट प्रतियोगितावच्छे- नात् । एवं चत्रेण न पच्यत इत्यादौ ततीयार्थप्रयत्नस्य प्रयोदकत्वसम्बन्धस्य प्रतियोगितावच्छेदकताया युक्तिसहत्वात् । ज्यतया सम्बन्धेनावच्छिन्नप्रतियोगिताकाभावः पाकेऽन्वेति यो हि दृश्यनियामक: सम्बन्ध: प्रतियोगिताविशिष्टबुद्धि इति सर्वानुभवात् । न हि जनकता, जन्मता, प्रयोजकता, नार्जयति सन प्रतियोगितावच्छेदकः यो हि विशिष्टबुद्धि प्रयोज्यता वा साक्षात्सम्बन्धः । न च जनकत्वमतिरिक्तमर्जयति स प्रतियोगितावच्छेदको भवत्येव । तद्वैशिष्ट्यं- पदार्थः, तस्य साक्षात्सम्बन्धत्वमिति वाच्यम्, जनकत्वस्य प्रति तत्सम्बन्धावच्छिन्न प्रतियोगिताकाभावस्य विरोधित्वात् तथात्वे तु जन्यत्वस्यापि तथात्वावश्यकत्वात् । प्रतिजनक दर्शिता चैतादशी यक्तिद्वितीयार्थविचारे। यदि च वत्त्य- जन्यं च जन्यत्वजनकत्वयोतिरिक्तयोरनन्तकल्पनापेक्षया नियामकः सम्बन्धो न प्रतियोगितावच्छेदक इति वचनं मन्त्र कार्याधिकरणवत्यभावप्रतियोगितावच्छेदकस्य क्लप्तस्य पाठ-मण्यादिवत (यथा अग्निशामकमन्त्रपाठेन चन्द्रकान्तादि- तथात्वौचित्यात् । जन्यत्वस्यातिरिक्तत्व रक्षेऽपि प्रयोज प्रतिबन्धकमण्यादिसमवधानेन च वहिनिष्ठा दाहकताशक्ति- कत्वस्य साक्षात्सम्वन्धत्वाभावात्, प्रयोजकतया प्रयोज्यतया विरुध्यते तथेति भावः। प्रतियोगितावच्छेदकत्वबाँद्ध विरु- वाऽन्वये परम्परायास्तथात्वावश्यकत्वमिति । णद्धि, तदा भेदस्य दर्शितविशिष्ट प्रतियोगितावच्छेदकत्वविशिष्टा विशेषणव सम्बन्ध: पतनादिक्रियायामन्वयघटको न च फलस्य व्यापारे तस्य प्रयत्ने जनकतयाऽन्वयो न न पत्रानित्यत्र नार्थस्य प्रतियोगितावच्छेदकश्चाभ्युपेयते। तु प्रयोजकतयेति वाच्यम्, अधिश्रयणाद्यवतारणान्तानां व्यापाराणां विक्लित्यादिजनकत्वविरहात् । मध्यमव्यायदत्र परम्परासम्बन्धस्य न संसर्गत्वं न वा प्रतियोगि- पाराणां जनकत्वेऽपि प्रथमव्यापारेषु प्रयोजकतयैवविक्लिच्या. तावच्छेदकसंसर्गत्वमिति बाधकमुक्तं तदप्यकिञ्चित्करम् । देरन्वयसम्भवात् । पचतीत्यत्रापि व्यापारस्य तथवान्वसुरभि जलं लोहितः स्फटिक इत्यत्र समवायिसंसयोगस्य यात् । न चात्र साध्यवत्वाख्यविषयित्वसम्बन्ध नान्वय इति संसर्गतायाः 'कपूरं गन्धो न तडागजले किन्तु कुम्भोदके, वाच्यम्, प्रथमव्यापारस्य चरमव्यापारानुकूलप्रयत्ले तथामज्जिष्ठारागो न मैत्रवस्त्रे किन्तु चैत्रपट' इत्यत्र प्रतियो- न्वयासम्भवात् । एवं चैत्रेण पच्यत इत्यत्र तृतीयार्थप्रयगितावच्छेदकतायाः सर्वानुभवसिद्धत्वात् प्रकृतेऽपि विभाग- लस्यापि न साध्यत्वाख्यविषयत्वेन व्यापारेऽन्वयः, प्रथमव्याभेदयोः पञ्चम्यर्थयोः जनकत्वप्रतियोगितावच्छेदक- पारसाध्यकप्रयत्नस्य मध्यमचरमव्यापारेषु साध्यत्वविरहाताम्यां परम्पराभ्यां पतनादिक्रियायामन्वयात् न पत्रादिति दिति प्रयोज्यतयैवान्वय इति चैत्रेण न पच्यत इत्यत्रप्रयोज्यपरम्परायाः प्रतियोगितावच्छेदकसंसर्गतया निषेधप्रती- तासम्बन्धावच्छिन्नप्रतियोगिताक: प्रयत्नाभावो व्यापारे प्रती त्युपपत्तिः । नत्र विनिमुक्तवाक्ये येन सम्बन्धेन यस्य यत इति परम्परायाः संसर्गत्वं प्रतियोगितावच्छेदकतासंसयत्रान्वयः, तत्र न समभिव्याहारे तत्सम्वन्धावच्छिन्न- र्गत्वं च सर्वसंमतमिति । प्रतियोगिताकस्तदभावस्तत्रान्वेतीति व्युत्पत्तेः न च 'सुरभि जलम्' इत्यादिप्रत्यक्षादिबुद्धौ परम्परायाः संसर्गत्वेऽपि यदि च भेदोऽपि पत्यादिधातोरेवार्थः सर्वत्र पञ्चमीशान्दे क्वापि संसर्गत्वाभावात् प्रकृतेऽपि न संसर्गत्वम्, न घटितकतिपयशाब्दसामाग्रयां भेदोपस्थितेनिवेशनापेक्षया पत्यावा प्रतियोगितावच्छेदकसंसर्गत्वमिति वाच्यम्, पचतीत्यादौ दिधातुघटितकतिपयशाब्दसामाग्र्यातन्निवेशनस्यवौचित्यात् । विक्लित्यादिफलस्य जनकतया प्रयोजकतया वा फूत्कारा- न च पत्यादिधात्वर्थस्य भेदस्य धात्वर्थे विशेषणतया अन्व

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216