Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
Prerwr namronm
पञ्चम्यर्थप्रकाशः धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफलत्वानाक्रान्तविभागस्य प्रत्यवतिष्ठन्ते- एवं सति वृक्षात्- पर्ण पतति म पत्रादित्यत्र धात्वर्थव्यापारावच्छेदकत्वासम्भावाच्च
निषेधप्रतीत्यनुपपत्तः,पतने पत्रसमवेतविभागजनकत्वाभावस्य
नभा बोधनासम्भवात्, अयोग्यत्वात्, गुणान्न पततीत्यादाविष पतेः संयोगरूपफलार्थकत्वे ग्राम गच्छतीतिवत् ग्राम
प्रकृत्यर्थसमवेतत्वाभावस्य पञ्चम्यर्थविभागे बोधनस्यापततीत्यापत्तिरिति तु न, शक्तिस्वाभाव्येन तदुपस्थितसंयो
प्यसंभवात् विभागस्य पत्रसमवेततया अयोग्यत्वात् । भेदस्य गस्याघोदेश एव अन्वयात् ग्रामस्य अधोदेशत्वविवाक्षायां
पञ्चम्यर्थतावादे तु पत्रनिष्ठभेदप्रतियोगितावच्छेदकत्वाभा त विहगो ग्रामं पततीतीष्टमेव अत एव नरकं पतित इति तस्य पतने नया बोधनसम्भवानिषेधप्रतीत्यपपत्तिः । विग्रहे द्वितीयासमासविधानं संगच्छते । न च वृक्षमजहत्यपि पणे भूमि स्पृशति सति वृक्षावर्ण पततीत्यापत्तिः, तदुपस्था
नन्देवमपि पत्रसमवेतविभागजनकत्वस्य पत्रान्तरनिष्ठ - प्यक्रियाजन्य देशान्तरविभागे वृक्षावधित्वानुगमात् । अन्यथा ।
सा भेदप्रतियोगितानवच्छेदकत्वस्य च द्वयोः पतने सत्वात् क्रियाजन्यसंयोगमात्रस्यैव विभागजन्यत्वेन भूमिपर्णसंयोग- निषेधप्रतीत्यनुपपत्तिः पत्रात्पत्रं पततीति प्रयोगप्रसङ्गश्च । स्यापि तथात्वात् , त्वन्मतेऽपि तादृशप्रयोगस्य दुर्वारतापतेः । न च तत्तपत्रनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य समुदायो अत एव
नना निषिध्यत इति निषेधप्रतीत्युपपत्तिः, तथाविधसमुदाय
एब पञ्चम्याः साधुत्वान्न दर्शितप्रयोगापत्तिश्चेत्यादि गतिविना त्वधिना नापाय इति कथ्यते ।
साम्प्रतभितिवाच्यम्, . तादृशसमुदायस्य युगसहस्त्रेणापि वृक्षस्य' पर्ण पततीत्येव भाष्ये निदर्शितम् ! इति ग्रहीतुमशक्यत्वात् । न च स्ववृत्तिविभागजनकत्व(हरिकारिका )।
स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंसर्गावच्छिन्नप्रतियो
गिताक: पत्रसामान्याभाव एव ना बोव्यते, पञ्चमी तु अवघ्यन्वययोग्यविभागानुकूलत्वं विमा संयोगजनिका
प्रतियोगितावच्छेदकसंसार्गानुवादिकेत्यपि युज्यत इति क्रिया मापायः। अतए व पर्णविशेषणतया वृक्षवि
वाच्यम्, वृत्त्यनियामकसम्बन्धस्य प्रतियोगिताच्छेदवक्षायामपायस्याविवक्षणात् वृक्षस्य पर्ण पततीति भाष्य
कतयाऽनभ्युपगमात्, अभ्युपगमे तु विभागप्रतियोगित्व षष्ठ्युक्तेति, तदर्थः। विभागजन्यसंयोगस्य पूर्वापरीभूतान
विशिष्टजनकत्वस्वरूपसाक्षात्संसर्गावच्छिन्न प्रतियोगिताकस्य वयवकत्वेन च व्यापारत्वाभावेन विभागस्य तदुक्तफललक्ष
पत्र सामान्याभावस्य पत्रापादानकपतनेऽपि सत्वेन पत्राणाक्रान्तत्वेन तदुभयार्थकस्य पतर्धात त्वापत्तश्च ।
त्पतति पतङ्ग पत्रान्नायं पततीत्यपि प्रयोगप्रसङ्गात् । यत्र च वृक्षादपसरतीत्यादी विभाग एव धात्वर्थः तत्रा
न च परम्परामुद्रया तादृशसंसर्गावच्छिन्न प्रतियोगिताक एव
पत्रसामान्याभावः पञ्चम्यन्तपत्रपदपतधातुसमभिव्याहृतमा श्रयोऽवधिमात्रं वा पञ्चम्यर्थः। तस्याधेयतया स्वनिष्ठाव
बोध्यते, परम्परा हि विभागनिरूपकत्वजनकत्वानि भेदानु धित्वनिरूपकत्वेन वा यथायथं विभागेऽन्वयः । परस्परस्मा
योगित्वप्रतियोगित्वावच्छेदकत्वानि च परस्परविशङ्कलिन्मेषावपसरत इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कत"
तान्येव संसर्गः तत्र प्रथमपरम्परास्थले पत्रत्वावच्छिन्नप्रतित्वविवक्षा, न परस्परवाच्यत्वावच्छेदेनेति न पञ्चम्यनु पप
योगितानिरूपिता विभागसंसर्गता, तया निरूपिता निरूपकत्वे, तिरिति ।
तया निरूपिता जनकत्वे च संसर्गता तन्निरूपिताऽनुयोगिता विभागमात्रस्य पञ्चम्यर्थत्वं स्वीकुर्वतो बयाकरणक- नगर्थेऽभावे भासते, द्वितीयपरम्परायामप्यनया रीत्या संसदेशिनः पक्तिं विचार प्रत्याचक्षाणा नैयायिका इत्थमत्र गता बोध्या। विभागप्रतियोगित्वविशिष्टजनकतास्वरूप.

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216