Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 130
________________ स्यायर्थप्रकाशे साक्षात्संसर्गे तु विशिष्टधर्मावच्छिन्न जनकतावृत्तिरेकैव संस- रतानिरूपितविभागभेदोभयविशेष्यताकः सम्भवति । प्रकागता प्रतियोगित्वानुयोगित्वाभ्यां निरूप्यत इति परम्परावि- रताद्वयनिरूपित कविशेष्यताकस्य संशयादेरिव विशेष्यताद्वयशिष्टसंसर्गयोः संसर्गताविवेक इति न दर्शितप्रयोगप्रङ्ग इति निरूपितकप्रकारताकबोधस्याभ्युपेयत्वात् । अत एव वाच्यम्, परम्परासंसर्गतासु प्रथमा प्रतियोगितया चरमा संशयाव्यवहितोत्तरं प्रत्यक्षमिति वाक्येन मानान्तरेण वा पुनरनुयोगितया, प्रथमवानुयोगितया चरमैव प्रतियोगितया यस्मात्संशयादव्यवहितं तस्मादुत्तरं प्रत्यक्षमिति प्रत्याय्यते । निरूप्यत इन्यत्र विनिगमकाभावात् । दृश्यन्ते च प्राचां संशयत्वावच्छिन्न कप्रकारतयाऽव्यवधानोत्तरत्वविषयतयो : , निबन्धेषु प्रतियोगिविश्रान्ताः रचनाः । न चोयमययाऽपि ताम्यां च प्रत्यक्षविशेष्यताया निरूपणेन, फलत एकतमसंश परम्परातो विशिष्टस्य सतर्गताविवेक उपपद्यत इति वाच्यम् याव्यवहितपूर्वस्य चिरातीतसंशयाव्य वहितोत्तरप्रत्यक्षस्यानविलोमानुलोमपरम्परासंसीवच्छिन्नप्रतियोगिताकाभावयो- वगाहनात् : रविशेषप्रसङ्गात; इति परम्परायाः संसर्गत्वस्य नितरां प्रति योगितावच्छेदकत्वस्य चानुपपत्त्या पत्रं न पत्रात्पततीत्यत्र एवमेव धूमत्वादिसामान्यधर्ममन्तव्य वह्नयादेः कारनिषेधप्रतीत्यनुपपत्तिरिति चेत्, णत्वमपि सुग्रहम् । तत्तद्धमाब्यवहितपूर्वक्षणावच्छेदेन तत्त द्धमाधिकरणे विद्यमानस्थाभावस्य प्रतियोगितासामान्यापत्र म. म. गोकुलनाथोपाध्याया आहुः-पुष्पवन्तौ नेत्यत्र भावो बह्नौ धूमकारणता, स चैक एवाभावः न तु धूमव्यक्तिविभक्त्युपस्थाप्यद्वित्वविशिष्टयोः सूर्याचन्द्रमसोनार्थान्वये सू घटितकूटात्मकः युगसहस्रेणापि तादृशाभावस्य दुर्ग हत्वात् । र्यचन्द्रोभयत्वावक्छिन्न प्रतियोगिताकाभावो बुध्यताम्, यत्र तु सम्भवति चैकयैव धूमत्वावच्छिन्नावच्छेदकतया निरूपितम-- निष्पुष्पवन्तमित्यव्ययीभावस्तत्र द्वित्वोपस्थापकाभावात् द्वि व्यवहितक्षणावच्छिन्नत्वे अधिकरणत्वे चावच्छेदकताद्वयं ताभ्यां त्वावच्छिन्न व्यासज्यप्रतियोगिताकः सूर्याचन्द्रमसोरत्यन्ताभावः निरूपितं विद्यमानत्वे, तेन चाभावेऽवच्छेदकत्वमेकैकमेव प्रतीयते यथा, तथा न पत्रादित्यादौ विभागजनकत्वभेदप्रति परस्परनिरूपितम अभावनिष्ठावच्छेकत्वेन निरूपिता प्रतियोगितावच्छेदकत्वपर्याप्तप्रतियोगिताकोऽप्यभाव इति । योगितात्वावच्छिन्ना प्रतियोगितेति तनिरूपितोऽनुगतः सायदि च पुष्पवन्तपदादेः सूर्य चन्द्रोभयमर्थः तदा पञ्चम्या अपि मान्याभावः, तद्वद्धि प्रति धूमत्वावन्छिनेकप्रकारतानिरूपिविभागनिरूपकजनकत्व-भेदप्रतियोगितावच्छेदकत्वोभयमर्थः ताब्यवहितपूर्वक्षणावच्छिन्न त्वाधिकरणवृत्तिविशेष्यताद्वयनितथाचोभयत्वावच्छिन्ना प्रतियोगिता जनकतात्वनिष्ठयाऽव रूपितविद्यमानत्वनिष्ठ कविषयताको व्यभिचारग्रह एव विरोच्छेदकत्वनिष्ठया चावच्छेदकतया निरूप्यते । अथवोभय धी न तु धूमांन्त राव्यवहितपूर्वक्षणावच्छेदेन धूमान्तराधि स्वनिष्ठावच्छेदकता सामानाधिकरण्यन जनकतात्वावच्छदका करणे विद्यमानं वह यभावमावगाहमान इति पदवाक्य स्वाभ्यामवच्छिद्यते । तत्र जनकतारवनिष्ठावच्छेदकता छपकता रत्नाकरे । निरूपकत्ववृत्त्या सा च विभागवृश्या, अवच्छेदकतात्वनिष्ठातु प्रतियोगितावृत्या, सा च भेदनिष्ठयाऽवच्छेदकतया निरूप्यते । वस्तुतस्तु विभागो भेदश्च पञ्चम्यर्थः, विभागस्य जनस्रोतोद्वयमुखभूतं तु विभागभेदयोरवच्छेदकत्वद्वयमेकमेव कत्वेन भेदस्य स्व :मानधिकरणविभागजनकत्वविशिष्टेन पत्रत्वावच्छिन्नयाऽवच्छेदकतया निरूप्यत इति । अमु- प्रतियोगितावच्छेदकत्वेन सम्बन्धेन पतनादिक्रियायामन्वयः । मेवाभावं पत्रपतनकत्त पत्रे, विभागजनकत्वतनिष्ठभेदप्रति. तरोः पत्रं पतति न पत्रादित्यत्र पत्रवृत्तिभेदस्य दर्शितेन योगितावच्छेदकत्वं पतने नास्तीति वाक्येन प्रामाणिका विशिष्टप्रतियोगितावच्छेदकत्वेन सम्बन्धेनावच्छिन्नप्रतियोव्यवहरन्ति । एतादृशाभावबोध: पत्रत्वाधवच्छिन्नैकप्रका- ताकोऽभावो नजा पतने बोध्यते, अतो भेदस्य पत्रान्तरनि

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216