Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 133
________________ पञ्चम्यर्थप्रकाशा १२१ ommmmm नाच्चलित इत्यत्रापि पञ्चमीप्रयोगो निष्प्रत्यूह एवेति वाच्यम् व्यापारोपस्थितिस्तन्त्रम् , विभागस्य धातुलभ्यत्वे तु पञ्चतथापि तरोस्त्यजतीति प्रयोगापत्तः, त्यजेः फलव्यापारो- म्या अनुयोगित्वमर्थः । पचम्यर्थानुयोगित्वान्वये तु प्रधाभयवाचकतया तज्जन्योपस्थितेः पञ्चम्यर्थविभागान्वबोध- नीभूतधात्वर्थव्यापारे धातुजन्या साक्षाद्विशेषणताऽनापन्नहेतुत्वे बाधकाभावादिति वेत, विभागोपस्थितिस्तन्त्रम्, वृक्षाद्विभजत इत्यत्र विभागस्य प्रधानव्यापारे साक्षाद्विशेषणतानापन्नस्यैव धातुजन्यौपस्थितिः, अत्रकेचित् 'फलण्यापारोभयविषयक ज्ञानोद्देश्यताकस गोभ्यः पयासि दोग्धीत्यत्र स्पन्दनविशेषणतयोपस्थितस्यापि ङ्केतीयज्ञाननिष्ठविषयतायां विभागविषयकत्वानवच्छिन्न - विभागस्य प्रधानव्यापारे साक्षाद्विशेषणत्वात् दुहिजन्या स्वस्य फलविषयकत्वावच्छिन्नतव्यापारविषयकत्वावच्छिन्न विभागोपस्थितिस्तन्त्रम्, इत्थं च त्यजेः संयोगवाचकतया त्वयोश्च निवेशः, तथा सति तादृशज्ञाननिष्ठतादृशविषय तदर्थे न पंचम्यविभागस्यान्वयः इति प्रधान व्यापारे साक्षाताकस तज्ञानजन्यसंस्कारसहकृतधातुजन्योपस्थितिः पञ्च द्विशेषणतयैव विभागस्य त्यजनोपस्थापना न तत्र पञ्चम्य-- म्यर्थविभागान्वयबोध हेतुरिति त्यजिजन्योपस्थितिन तथा, तियोगित्वस्यान्वयः इति तरोस्त्यजतीति न प्रयोगः । त्यजेः सतीयज्ञानजन्यविषयतायाः विभागविषयकत्वाव प्रधानन्यापारे साक्षाद्विशेषणीभूतविभागवाचकधातुजन्योच्छिन्नरवात, सङ्केतस्य विभागस्पन्दोभयविषयकज्ञानोद्देश्य पस्थितिः पञ्चभ्यर्थान योगित्वान्वये तन्त्रमिति तु फलितार्थः ८.दिति त्यज्यर्थ पञ्चभ्यर्थस्य मान्वय" इति वदन्ति । अतस्तरोस्त्यज्यते इति कर्माख्यातप्रयोगोऽपि निरस्तः। कर्माख्याते विभागस्य व्यापाराविशेषणतया भानेऽपि त्यजेतस्चिन्त्यम, त्यजे: संयोगस्पन्दोभ यवाचकताभ्रमदशायां तादृशाब्दप्रसक्त्या तादृशप्रयोगापत्तेः । न च सङ्केतज्ञाने विशेषणीभूतविभागवाचकत्वात् । प्राचां मते धातोः फलावच्छिन्न व्यापारार्थकतया, नव्यानां मते फलव्यापारोभयभ्रमान्यत्वं विशेषणमतो न तादृशशाब्दप्रसक्तिरिति वाच्यम्, वाचकतया विभागस्य गमनादिव्यावत कत्वरूपं विशेषणत्वं तथापि यत्र पचिनाऽवतारयव्यापारोऽभिहितस्तत्र चुल्याः त्यज्यर्थव्यापारे सर्वथंगोपेयमिति । पचतीति प्रयोगापत्तेः । किं च विभागार्थकविभजतियोगे वृक्षाद्विभजते इत्यत्रेव तरोस्त्यजतीति अवधित्वार्थकपञ्चम्यापत्तिरिति । शाब्दिकास्तु त्यजतिफलविभागवत्तपा वक्ष नन्वेवं विभागव्यापारोभयवाचकस्यापसरत्यायोगे सदस्य कर्मत्वात्, परया कर्मसंज्ञयाऽपादानसंज्ञाया बाधात् तरो- सोऽपसरति इति प्रयोगो न स्यात् धातोविशेषणीभतविस्त्यजनीति न प्रयोग इति प्राहस्तदपि न सुन्दरम् , गोभ्यः भागवाचकतया, तदर्थे विभागे पञ्चभ्यर्थानुयोगित्वस्य पयांसि दोग्धीत्यत्रेवावधित्वविवक्षया तथाप्रयोगापत्त': ।' अन्वयाप्रसक्तेरिति चेन्न, धातोरपसरत्यादेविभागावाचकन च विभागः, स्पन्दनं, व्यापारः एतश्रितयार्थकस्यापि दुहे- त्वात्, किं तु अपपूर्वक सरत्यादेः पूर्व देशान्यदेशसंयोगविभागाविवक्षायामपादानार्थकपञ्चम्यन्तस्य गोभ्य इत्यस्य फलकस्पन्दवाचकत्वम्, इति धात्वर्थान्तर्भूतकर्मकत्वमितिप्रयोग इति वाच्यम. तथा सति त्यजेरपि विभागाविणक्षायां तदर्थ स्पन्दै पचभ्यर्थ विभागान्वयसम्भवात-भवति सद-- स्पन्दमात्रप्रतिपादने तरोस्त्यजतीति प्रयोगापत्तेः । सोऽपसरतीत्यादिकः प्रयोगः । तस्मादिदमत्र तत्त्वम् विभागानुयोगित्वस्वरूपभवधि- संयोगफलकधातुयोगे पञ्चमी यथा-वृक्षात्पतति त्वम् तत्र विभागस्य धातुना अलाभे पञ्चम्या विभागोऽर्थः, गच्छति वा पत्रमित्यादौ, पतेरधोदेशावच्छिन्नसंयोगफलको, पचभ्यर्थविभागान्वये संयोगव्यापारोभयवाचकधातुजन्या गमेस्तु संयोगफलको ग्यापारोऽर्थः । उपत्यकाभ्यो गिरि

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216