Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाशः
मिप्रेयत्वाविवक्षायामिति । क्रिययाभिप्रेयस्टीव सम्प्रदान- क्रिया आगमनक्रिया तदनधिकरणत्वम् ग्रामस्थ, तत्क्रियाजन्यो त्वेन तस्वाविवक्षायां कर्मणि द्वितीया स्वाभाविक्येवेति यो ग्रामानुयोगिकश्चत्रप्रतियोगिको विभागस्तस्याश्रयत्वमपि भावः । अत्र विपये समाधानान्तरमपि महार्णवन्यासादौ तस्येति लक्षणसङ्गतिः । तत्र विभागो भेदश्च पञ्चम्यर्थः दश्यते- तथा हि नमस्यति जिनानित्यत्र नमःशब्दार्थयोग- लाघवात्, क्रियावदन्यो विभागवान्न पञ्चम्यर्थः गौरवात । विवक्षायां चतुर्थीप्राप्तावपि क्रियायोगविवक्षायां प्राप्तया विभागस्य जनकतथा भेदस्य प्रतियोगितावच्छेदकतया क्रियाद्वितीयया बाध्यते "उपपदविभक्तेः कारकविभक्तिर्दलीयसी" यःमन्वयः । वृक्षात्पत्रं पततोत्यत्र वृक्षस्य पतनक्रियावदन्य-- इति न्यायात् ; क्रियाकारकभावसम्बन्धमूलिका हि कारक- त्वात् विभागवत्वाच्चापादानत्वम । क्रियावदन्यत्वं च विभक्तिरन्तरङ्गा- उपपदार्थस्तु न तथाभूतोऽन्तरङ्ग इति तक्रियावदन्यत्वं बोध्यम्, तेन कुड्यात्पततोऽश्वात्पततीत्यत्र तन्निमित्ता विभक्तिर्बहिरङ्गतया बाध्यते । 'स्वयम्भुवं अश्वस्य पतनक्रियावदन्यत्वाभावेऽपि, नरकत कपतनक्रियानमस्कृत्य, 'मनित्रयं नमस्कृत्ये त्यादिप्रयोगाश्चैवमेवोप- वदन्यत्वेन नापादानत्वहानिः। तदुक्तं हरिणापन्नाः । स्वयम्भुवे नमस्कृत्ोत्यत्र च समाधानमुक्तरूपमेवेत्यास्तां विस्तरः । इति शिवम् ।
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते ॥
॥ इति चतुथ्यर्थप्रकाशः ॥
पततो ध्रुव एवाऽश्वो यस्मादश्वात्पतत्यसौ। तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ।।
उभावप्यध्रुवी मेषो यद्यप्युभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ।।
अथ पञ्चम्यर्थप्रकाशः
मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कतृत्वं च पृथक् पृथक् ॥
पञ्चम्यपादने ॥२२६६
अनेन सूत्रेण अपादानसंज्ञके कारके गौणान्नामः पञ्चमी अस्यार्थः अपाये विश्लेपहेतुक्रियायाम् यत् उदासीनम् , विधीयते । तत्रापादानसंज्ञा- 'अपायोऽअधिरपादान' मिति विश्लेषजनकक्रियाया अनधिकरणम्, तच्च द्विविधं-चलम(२।२।२९) सूत्रेण प्रतिपादिता । विवृतं च सूत्रमिदं बह- अश्वादिरूपम् . अचलम् - ग्रामवृक्षादिरूपम्, उभयविधमपि दृत्ती- सावधिक गमनमपायः, तत्र यदवधिभूतमपाये- तदवधिभूतं- ध्रुवं स्थिरम् - ( ध्रुधमपायोपादानम् पा. नानधिष्ठितमिति । अपायो नाम विश्लेषः स च कुतोऽपि सू. २।४।२४ इति सूत्रोक्त ध्रुवपदेन ग्राह्यमिति वा ) पव, विभागरूप एवेति तस्य सावधिकत्वं स्पष्टम् । तत्र यदवधि- न तु विभागजनकक्रियाश्रयवच्चलमिति भावः । कुत इति भूतं- स्वयं चापायेन- विश्लेषण- अनधिष्ठितम्- अस- चेदत्राह- अतदावेशादिति तद्विभागजनकतक्रियानाश्रयम्बद्धम्, तत् कारकमपादानसंज्ञां लभते । तथा च अपाय- त्वात्- एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयो जनकक्रियानधिकरणत्वे सति तत्क्रियाजन्यविभागाश्रयत्वम- यदिति फलितम् तद् अवधिभूतम् अपादानमुच्यते अपापादानत्वमिति सिध्यति । 'ग्रामादागच्छति' इत्यत्र ग्रामा- दानकारकसंज्ञया व्यवलियते । कुड्यात्पततोऽश्वात्पततीवधिरेवापाय इति ग्रामस्यापादानत्वम, तत्र विश्लेषजनिका
ram तब विश्लेषजनिका त्यादावश्वस्यापि विश्लेषाश्रयत्वात तस्यापादान

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216