Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
चतुर्थ्यर्थप्रकाशः प्रकारान्तरेण तद्ग्रहे तत्प्रत्यक्षमूलकत्वात् पूर्वपूर्ववेदान्य- काशादेश्च; हविर्भागित्वविरहादव्याप्तिः । उद्देश्यता च ज्ञानमूलकोत्तरोत्तरतादृशज्ञाननिर्वाहेऽपि प्रथमतस्तादृशवेद- विसंवादीच्छामादाय तत्रापि निराबाधा। तादृशत्यागादेः जन्यबोधे तदसम्भव इत्यादिदूषणं प्रसज्येत । तथा च मन्त्रकरणकत्वस्थ मानाभावादसम्भव इति तु न वाच्यम्, देशना-(विधि) देशिता या चतुर्थ्यन्तता तद्विशिष्टपदत्वमेव मन्त्रोच्चारणपूर्वकस्वेन बिधिबोधितो यस्त्यागस्तत्र हविस्सदेवतात्वम् घटायेति चतुर्थ्यन्तता न वेदबोधितेति तन्निरासः। म्बन्धितया विषयत्वमेव त्यागे विशेषणम् आकाशादेरचेतनकेवलेन्द्रपदस्य चतुर्थ्यन्तत्वाभावादेव व्यु दासः । 'ऐन्द्र दधी' स्यापि हविस्सम्बन्धित्वेनेच्छाविषयताया अक्षतेः, तदुद्देश्यकत्यादौ तद्धितेन चतुर्थ्यन्त बोध्यत इतीन्द्रायेत्यस्य देवता- त्यागस्य "आकाशाय स्वाहा" इत्यादिशास्त्रबोधितत्वात् । त्वम् । चतुर्थीपदश्च चतुथ्यर्थार्थकस्यादिपरम् । तेन महादानाङ्गहोमादी मन्त्रपाठपूर्वकत्वेन दानाङ्गहोमादिरेव 'धृतिः स्वाहे' त्यादौ चतुर्थीविरहेऽपि नाव्याप्तिः, तत्र विहितो दानन्तु होमादिपूर्वकत्वेनैव विहितम् । दानस्यापि चतुर्थीनिषेधेन प्रथमाया एव तत्स्थलाभिषिक्तत्वात् । 'तुभ्यं सम्प्रददे' इत्यादिवाक्योच्चारणपूर्वकत्वेन शास्त्रवैज्ञानिकं वा चतुर्थ्यन्तत्वं निविष्टम्, 'धतिः स्वाहा' इत्यादौ बोधितत्वान्मन्त्रपर्यन्तनिवेशः । धृतादेरपि देवतासम्बन्धादिचतुर्थीज्ञानस्यावश्यकतया नानुपपत्तिः । अत एव लुप्त-- प्रकारेण त्यागविषयतया तत्रातिव्याप्तिवारणाय हविस्सम्बचतुर्थी के 'भूः स्वाहा' इत्यादावपि नानुपपत्तिः । इन्द्रो धितो"ति । देवतेति सामानाधिकरण्टोन प्रयोगस्तू इन्द्रपदस्य इन्द्रायेति
अत्रेदमवधेयम् चेतनस्य देवतात्वमतेऽपि प्रतिपाद्यतापदपरत्वादिति ऐन्द्रमित्यादाविन्द्रपदं रवरूपपरमेवेति मीमांसकाः ।
सम्बन्धन 'इन्द्राय स्वाहा' इत्यादिमन्त्रविशिष्टस्यौव देवता
त्वमङ्गीकार्यम्, अन्यथा इन्द्रपदपर्यायशक्रदिपदैरपि तादशअत्र प्रत्यवतिष्ठन्ते नैयायिका:- · अचेतनानां मन्त्राणां स्थले त्यागापः । तथा च विनिगमनाविरहेण प्रतिपाद्यतान देवतापदवाच्यत्वम् - किन्तु सहस्राक्षादिसचेतनानाभव, सम्बन्धन मअविशिष्टोऽर्थः प्रतिगदकतासंसर्गेणार्थविशिष्टो "इन्द्रः सहसाक्षा" इत्यादिप्रसिद्धपदसामानाधिकरण्यस्थले मन्त्रो वेत्यभयमेव देवता. केवलयोस्तथात्वे दोषाणां दर्शितइन्द्रपदार्थे सहस्राक्षाभेदान्वयस्यान भविकत्वात् । किं च । त्वात् । तत्राद्य वेदबोधिता या चतुर्यान्तता तद्विशिष्टपदतन्मते इन्द्रमुपासीतेत्यादाविन्द्रपदार्थे उपासनान्वयासम्भ- प्रतिपाद्यत्वमेव देवतात्वम्, अन्त्यो च तादृशचतुर्थान्तत्ववाच्च । अचेतने उपास्यत्वविरहात । तस्मान्मन्त्रकरणकह- विशिष्टमेवेत्यास्तां विस्तरेण-प्रकृतमनुसरामः । विस्त्यागोद्देश्यत्वमेव देवतात्वम् -- तदेव देवतापदप्रवृत्तिनिमित्तम् । न चैवं द्रव्यान्तरत्यागोद्देश्यो देवतात्वविरह- 'स्वस्ति सिद्ध भ्यः' इत्यत्र सम्बन्धश्चतुर्थ्यर्थः स प्रसङ्गः, हकिः पदस्य द्रव्यसामान्यपरत्वात्, प्रयोजनविरहेणा- चावधित्वमेव ! स्वस्तिपदार्थः कुशलम् तच्चानिष्टसाधनानुपादेयत्वाच्च । एवं च मन्त्रकरणकत्यागोद्देश्यत्वयोग्यतैव भावः । तथा च सिद्धवृत्तिरमिष्टसाधनाभाव इत्यन्वयबोधः । देवतात्वम् । तेनोद्देश्यताशून्यकालेऽपि न देवतात्वानुपपत्तिः। तद्भद्रायुष्येत्यादि० ( २१२।६६ ) इति सूत्रेणाशिषियोग्यता चन्द्रादिशरीरावच्छिन्नव ग्राह्या, नातस्तच्छरीरान- समायोगे चतुर्थीविधानेऽपि, आशीर्थाभावेऽपि स्वस्तिवच्छिन्नस्येन्द्राद्यात्मनः तथात्वप्रसङ्गः । शरीरे समवायोन शब्दयोगे चतुर्थ्या एव विधानार्थम्, आशिष्यपि स्वस्तिचैतन्यविरहेऽपि अवच्छेदकतया चेतनत्वात् नाचेतनस्य शब्दयोगे नित्यमेव चतुर्थीविधानार्थ चेह 'स्वस्ति' शब्ददेवतात्वम् । मन्त्रकरणकहविर्भागित्वमात्रस्य तथात्वे तु ग्रहणम् । तदुक्तम्- स्वस्तिशब्दः क्षेमार्थः, तद्योगे मुक्तस्य पित्रावः श्राद्ध, 'आकाशाय स्वाहा' इत्यादावा- आशिष्यपि परस्वामित्यमेवेति ।।

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216