Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्वाद्यर्थ प्रकाशे
प्रीतीच्छाया अपि प्रागुक्तविशेष्यतया इन्द्र ऽन्वयः इतीन्द्रस्य देवतात्वं वाक्यार्थतया प्रतीयते ।
प्रकारतानिरूपित महावीर विशेष्यता कप्रीतीच्छाप्रयोज्यमन्त्र- निरूपित ) विशेष्यितया तादृशप्रीतिच्छायामन्वये तादृशकरणकस्वत्वनाशप्रकारकेच्छायाः स्वत्वनाशप्रकारतानिरूपितविशेष्यतावत् पुष्पमित्यन्वयबोधः । विषयताया इच्छादिसमानकालिकत्वात् त्यक्ते पुष्पादी न नमः पदप्रयोगः । नमः स्वाहा इत्यादि पदानां प्रयोत्कृपुरुषीयत्यागार्थकत्वात् । अन्यदीयत्यागेऽन्यस्य न स्वाहादिपदप्रयोगः । प्रीतीच्छाप्रयोज्यत्वं स्वत्वनाशान्वय्येवोपपद्यते, यतः प्रीतीच्छाप्रयोज्यस्वत्वनाश एवं देवतानां स्वत्वं सम्बन्धः - 'महावीरस्य पुष्पम्' इत्यादी षठ्यर्थतया प्रतीयते । तत्र हि प्रीतीच्छाप्रयोज्यत्वस्य त्यागविशेषणत्वे विशिष्टत्यागस्य प्रयोज्यतया स्वत्वनाशघटकत्वे परम्परासम्बन्धगौरवं स्यात् । तस्य स्वत्वनाशविशेषणतया परम्परासम्बन्धघटकत्वे दर्शितसम्बन्धस्य लाघवमेव । न वा प्रीतीच्छायास्तत्प्रयोज्यत्वस्य चतुर्थ्यर्थस्य नमः पदार्थों त्यागेऽन्वयो युज्यते । तथा सति प्रीतेरुद्द श्यतया त्यागेऽन्येनैव तादृशप्रयोगसम्भवात् । पूर्वरीत्या महावीरादेः प्रीतिबाधेऽपि बाधितद्दश्यता केच्छायाः सम्भवस्योक्तत्वात् ।
१०४
प्रीतेनंमः
****
'यदग्नये जुहोती'त्यादौ सम्प्रदानत्वस्य पदार्थान्वयोपगमे धातु विना स्वविशेषणकशाब्दविषयत्वात् कारकत्वहानिप्रसङ्गात् । 'महावीराय नमः' इति मन्त्रवाक्ये महावीरादीनां देवतात्वं मन्त्रलिङ्गो नावगम्यते । यथा 'त्रातारमिन्द्रमवितारमिन्द्रम् " इति मन्त्रेण प्रकाशितस्येन्द्रस्य देवतात्वम् । तच्च त्यागार्थकनमः स्वाहादिपदसमभिव्याहृत चतुर्थ्यन्तपदप्रतिपाद्यत्वम्; अथवा नमः स्वाहादि पदप्रतिपाद्यस्य त्यागप्रकारकस्वत्वनाशस्य प्रयोजिकायाः प्रीतीच्छाया विषयत्वम् प्रागुक्त ( स्वत्वनाशप्रकारतानिरूपित ) विशेष्यत्वस्वरूपम् -- बोध्यमिति ।
यत्र पदेन वृध्योपस्थापितेऽर्थे पदान्तरार्थस्यान्वयेन वाक्यार्थतया देवतात्वं प्रतीयते तत्र श्रीतं देवतात्वमुच्यते । यथा 'ऐन्द्र ं दधि भवत्यमावास्यायाम्' इत्यादी तद्धितेना - प्रत्ययेन प्रीतीच्छाप्रयोज्यस्य मन्त्रकरणकत्यागप्रकारस्य स्वस्वनाशस्याश्रयोऽभिधीयते तत्र प्रागुक्त- ( प्रीतिप्रकारता -
देवता मन्त्ररूपाश्चेतना वेति विचारः ।
अत्रेत्थमाहुर्मीमांसकाः- देवतायाश्चैतन्ये प्रमाणाभावः । तथा हि- देवतावाच केन्द्रादिपदानां 'इन्द्राय स्वाहा' इत्यादिमन्त्रात्मकाचेतन एव शक्तिः तस्यैव देवतात्वम्; न तु सहस्राक्षस्य | "इन्द्रः सहस्राक्षः" इत्यादिवाक्यानां प्रवतंकत्वेनार्थवादतयाऽप्रामाण्यात् अथेन्द्राय हस्तिनं दद्यादित्यादी त्यागजन्यफलभागित्वरूपदेवतानिष्ठसम्प्रदानत्वश्रुतेर्वरदातृ -
तस्य
त्वश्रु तेश्चाचेतनमन्त्राणां कथमिन्द्रादिपदशक्यत्वम् दर्शितसम्प्रदानत्व विरहात् । अपि च मन्त्राणामिन्द्रादिपदशक्यत्वे तत्तन्मन्त्रानुपूर्वोविशेषणामेव शक्यतावच्छेदक--- त शक्यताविरहादिन्द्रादिसहस्रनाम्नां पर्यायत्वानुपपत्तिः । एवं वाजपेयेन स्वराज्यकामो यजेतेति श्रुत्या वाजपेययागस्येन्द्रपदफलकत्वात्तद्विरोधापत्तिश्चेति चेत् ? अस्त्वेतावतापि इन्द्रादिपदानां सहस्राक्षत्वादिविशिष्टे शक्तिः । एवमपि तस्य देवता पदवाच्यत्वे मानाभावः, देशना - (विधि) देशित चतुर्थ्यन्त - पदनिर्देश्यस्वरूप देवतात्वस्य देवतापद - शक्यतावच्छेदकत्वात् । तन्निर्देश्यत्वञ्च वेदवोधितचतुर्थ्यन्ततयोच्चार्यत्वम् । तच्च 'ऐन्द्र ं दधि भवत्यमावास्यायाम् ' 'आग्नेयं हव्यं निर्वपेत्' इत्यादौ देवतार्थे विहितेन तद्धितेनेन्द्रादिपद एवं बोध्यते न तु सहस्राक्षादी, अत एवेन्द्रादिपदमेव देवता, न तु शक्रादिपदम् तत्र चतुर्य्यन्तया निर्देश्यत्वस्य वेदेनाबोधनात् । न च 'इन्द्राय स्वाहा' इत्यस्यैव मन्त्रत्वेन तस्य चतुर्थ्यन्तत्वविरहात् देवतात्वानुपपत्तिरिति वाच्यम्, इष्टापत्तेः, इन्द्रायेत्यस्यैव देवतात्वात् स्वाहादिपदानां त्यागमन्त्रार्थकत्वात् । तत्र च वेदबोधितत्वं न विशेषणम्, येन पूर्व वेदजन्यज्ञाने जाते तादृशबोधितत्वज्ञानात् तद्घटितदेवतात्वं वेदेन बोधनीयम्, वेदेन देवताग्रहे वेदबोधितत्वं ग्राह्यमित्यन्योन्याश्रयो भवेत् ।

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216