Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
८०
स्थाद्यर्थप्रकाशे
___ अर्थप्रतिपादकत्वेन ज्ञानं प्रतिपादकतासम्बन्धेनार्थ- "आहारो हि मनुष्याणां जन्मना सह जायते" इत्यत्र वत्तया ज्ञानं वा फलं तदनूकूलश्रावणं चेत्यपरोऽधीधातो- कत घटितं सामानाधिकरण्या सहार्थः क्रिययोरन्वेति । गर्भारर्थः। भवति हि विवरणवाक्यश्रवणानन्तरं विद्रियमाण- शयविभागस्तदनुकूलव्यापारो वा जन्मशब्दार्थः । पार्थिववाक्ये विवरणार्थकत्वबुद्धिः, सा शाब्दबोधो ज्ञानसमान्यं द्रव्यप्रतियोगिककण्ठसंयोगस्तदनुकूलव्यापारो वा आहारवा। शाब्दबोधपक्षे 'पचति पाकं करोति' इति इतिशब्द- शब्दार्थः । जन्माहारयोः करिकशरीरवत्तित्वाद् भवति रहितवाक्ये- पचतीत्यत्र ते: पचतिपदमर्थः, धातुप्रयोगः क्रिययोः सामानाधिकरण्यम् तथा च जन्मकतताकोत्पत्तिसाधत्वार्थः। विवरणवाक्यस्य पाककृतिरर्थः स च प्रति- समानाधिकरणोत्पच्याश्रय आहार इत्यन्वयबोधः । जनिपादकतासम्बन्धेन पचतिपदेऽन्वेति । यत्र इतिशब्दसहितं धातोरुत्पत्तिरर्थः इति । न चात्र समानकालिकत्वं सहार्य पचतीति पाकं करोतीत्यर्थ इत्येवं रूपं तत्रतिशब्दोपस्थापि- इति वाच्यम्, अनन्वयापत्तेः। जन्मोत्पत्तेरनन्तरमेवातस्य पचतिपदस्य, पाककृते: इति शब्दोपस्थापितायाः तादा- हारोत्पत्तेः सम्भवात् । न चोत्तरकालिकत्वं सहार्थोऽस्त्विति मोनान्वितेऽर्थपदार्थे प्रतिपाद्यतासंसर्गणात्वयः । एवमर्ये वाच्यम्, तथा सति पुत्रायमनोत्तरमागते पितरि पुत्रेण सहाशब्दप्रतिपाद्यताग्रहकाले शब्देऽर्थप्रतिपादकत्वं गृह्यते । ज्ञान- गत इति प्रयोगापत्तेः । सामनाधिकरण्यस्य सहार्थत्वे तु यत्र सामान्यपक्षे तु शब्दानन्तरं प्रतिपादकत्वस्य मानसज्ञान- क्रिययोः सामानाधिकरण्यां तत्र सहशब्दप्रयोग इष्ट एव । सम्भवानानुपपत्तिः । अर्थवत्तायाः शाब्दबोधस्यानुकूलत्वं एवं सहार्थे एकानुपुर्वीकत्याद्यन्तप्रतिपाद्यो नानाविधी च पदार्थस्मृतिद्वारा, ज्ञानसामान्यस्यानुकूलत्वं स्मृतिद्वारा धात्वर्थो विशेषणतया विशेष्यतया चान्वेति, विशेषणे शाब्दादिद्वारा वा श्रावणस्योति ।
तृतीयान्तार्थश्च । यथा पूर्वोक्त- यशसा सह मूर्छतीह शत्रु एवं शास्त्रमधीत इत्यत्र द्वितीयाया विशेष्यत्वं तत्सम्ब- रित्यत्र मोह उच्छायश्च धातोरर्थः। यशः कत ताकत्वधावच्छिन्नमाधेयत्वं वाऽर्थः । शास्त्रवृत्त्यर्थवत्त्वप्रकारक- मुच्छाये तत् समानकालिकत्वे, तत् मोहे, स च त्याद्यर्थे ज्ञानानुकूलशाब्दाश्रयत्वं वाक्यार्थः । वेदमधीते जैमिनि- आश्रयत्वे, तत् शत्री विशेषणतयाग्नेति योग्यताबलाद् रित्यत्र द्विविधाध्ययनं धात्वर्थः । वेदकर्मकाध्ययनाश्रयो व्युत्पत्तिवैचित्र्याच्च । यशः कत कसमच्छायसमानकालिकजैमिनिरिति वाक्यार्थबोधः । एवं यथास्थलमधीऽर्थोऽ- मोहाश्रयः शत्रुरित्यन्वयबोधः । नानाविधेऽपि धात्वर्थे एकावसेयः । एवं च वैशम्पायनेन सह वेदमधीते जैमिनिरित्यत्र नुपूर्वीकशब्दप्रतिपाद्यो नानाविधोऽर्थः तृतीयाभिन्नविभक्त्यर्थसमानकालिकत्वसमानदेशत्वातिरिक्तं समान गुरुकत्वमपि ऽन्वेति । तत्र योग्यतावशाद् एकविधान्वितो विभक्त्यर्थों सहशब्दार्थः । समानगुरुकत्वं च सजातीयवाक्यविषयकत्वम्, विशेषणेऽपर विधार्थीन्वितो विभक्त्यर्थो विशेष्य धात्वर्थेऽ. साजात्यं 'ध पुरुषप्रयोज्यतावच्छेदिकया कत्वादिव्याप्यजात्या वेति व्युत्पत्तिवैचित्र्यात् । यथा "कैरवं हतवान् राजा बोध्यम् । तेन गुरुभेदनककाले एकवेदाध्ययने न तथा भृङ्गेण सह सत्वरम्" इत्यत्र धात्वों गमनं हननं च, प्रयोगः । तथा चोक्तस्थले वैशम्पायनकत ताकस्य वेदविष- कैरवशब्दार्थः कुमुदं शत्रुश्च । कुमुदकमंत्वं गमने शत्रुयकविवृताद्यनुकूलस्य वेदविषयकार्थवत्त्वप्रकारकानुकूलज्ञाना- कर्मत्वं हननेऽन्वेति । एवं भृङ्गकतताककुमुदकर्मताकगमननुकूलस्य वा श्रावणस्य समानकालिकं विषयसजातीयवाक्य- समानकालिक- शत्रुकर्मताकहननाश्रयो राजेत्यन्वयबोधः । विषयकं च यद् वेदविषयकविवृताद्यनुकूलं, वेदविषयकार्थ- तथाविधनानाविधान्वितस्तृतीयाभिन्नविभक्त्यर्थः एकवत्वप्रकारकज्ञानानुकूलं वा श्रावणं तदाश्रयो जैमिनिरित्य- विधार्थान्वित: सहार्थस्य विशेषणेऽपरविधार्थान्वितो विशेष्टो न्वयबोधः ।
एकविधेऽपि धात्वर्थेऽन्वेति । यथा- "देवाधिनाथेन सह

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216