Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्याद्यर्थप्रकाशे
अत्र क्रोधादयोऽर्था व्याख्याता वृत्तौ अमर्षः क्रोध इत्यादिना। निष्टानुकूलपरक्रियागोचरो द्वेषः । चतुर्थास्तु क्रियान्वय्या तच्चानेऽपि यथोदाहरणं प्रदर्शयिष्यते। सूत्रे- यत्र- यत्र धेयत्वमर्थः । मैत्राय कुध्यति चैत्र इत्यत्र स्वानिष्टानुकूलकोपः, येन कोप इत्याद्यपहाय यं प्रतीत्युक्त्या चतुर्थ्या नाना• मैत्रवृत्तिक्रियागोचरद्वेषाश्रयश्चैत्र इति वाक्यार्थबोधः । विधोऽथों ज्ञाप्यते । अत एव द्रोहादयोऽपि कोपप्रभवा एव अनिष्टानुकूलन्यापारो छ हेरर्थः, अत एव अपचिकीर्षा द्रोह गृह्यन्ते- इति शिष्यस्य कुप्यति विनयार्थम्, धनिनो द्र ह्यति इति वृत्तिः । चतुर्थ्यास्तु अनिष्टान्वय्याधेयत्वमर्थः । अनिधनार्थी- इत्यादी न संप्रदानसंज्ञेति वृत्तौ प्रतिपादितम् । ष्टं च दुःख सुखाभावश्च । मैत्राय द्रह्मति चैत्र इत्यत्र एषु कोपप्रभवत्वाभावो द्रोहादीनां स्पष्ट: । क्रोधमात्रार्थकाः मैत्रवृत्तिदुःखानुकूलल्यापारानुकूल कृतिमांश्चत्र इत्यन्वय - फलावाचकत्वादकर्मकाः । मैत्राय क्रुध्यति, कुप्यतीत्यादौ बोधः । 'सपत्न्यौ द्र ह्यति' इत्यत्र सपत्नीवृत्तिसुखाभावाचतुर्थ्या द्विष्टतालक्षणं विषयत्वमर्थः । तथा च मैत्रविषय- नुकुलव्यापारानुकूलकृतिमतीत्यन्वययोधः । उत्कर्षगोचरो ताकदोषाश्रयत्वं वाक्यार्थः। द्विषिस्तु द्विष्टतारूपं फलं द्वेपं द्वेष ईय॑तेरर्थः अत एव- 'परसम्पत्तौ चेतसो व्यारोष' इति चाभिधत्ते इति न क्रु धिपर्यायः, तद्योगे न चतुर्थी किन्तु वृत्तिः । चतुझं उत्कर्षान्वयि आधेयत्वमर्थः । मैत्रायोगति द्वितीया, अत एत्र 'शत्रु द्वेष्टि' इत्लोव साधुः प्रयोगः न तु चैत्र इत्यत्र मैत्रवृत्ति-उत्कर्षगोचरद्वेषाश्रयश्चैत्र इत्यन्वयशत्रवे द्वेष्टीति । द्र हेद्विष्टाचरणमर्थः, द्विष्टाचरणं चापकार बोधः । यत्र तु क्रिया फलतया, तद्गोचरो द्वेषो व्यापारइति अपचिकीर्षा द्रोह इति विवृतम् । मैत्राय द्रुह्यतीत्यत्र तोर्खातिना प्रत्याय्यते, फलीभूतक्रियान्वयिनि भार्यादौ न चतुर्थ्या द्वेषान्वयि समवेतत्वमर्थः । तथा च देवदत्तसमवेतद्वेष- कोपः स्वानिष्टानुकूलव्यापारविरहात्, तत्र फलान्वयिनि विषयाचाराश्रयत्वं वाक्यार्थः। ईष्यते: परिक्रियादिगोचरो द्वितीयेव । यथा भार्यामीर्घ्यतीत्यत्र परकत कदर्शनं फलं, द्वेषोऽर्थः । विशेषतश्च परं स्वापेक्षया क्रियादिभिः सम्पन्नम- द्वेषो व्यापार ईगेतेरर्थः । दर्शने द्वितीयार्थो विषयत्वं, भिवीक्ष्य तदसहननिमित्तं चेतसः प्रज्वलनमेव ईर्ण्यतिनोच्यते विषयत्वसम्बन्धावच्छिन्नाधेयत्वं वा भायीकर्मकान्यकतकतदुक्तम्- "ईर्ष्या परसम्पत्तो चेतसो व्यारोष" इति । चतु- दर्शनगोचरद्वेषाश्रयत्वं वाक्यार्थः । एतच्च 'कोप इति
Oः क्रियाद्यन्वयि सम्बन्धसामान्यमर्थः । 'मैत्रायेाति' किमिति प्रकस्य भार्यामीति मैनामन्यो द्राक्षीदिति प्रत्यइत्यत्र मंत्रसम्बन्धिसम्पदादिगोचरद्वषाश्रयत्वमर्थः । यत्र तु दाहरणेन प्रकटितम । एवं यत्र क्रियान्तरद्वेषोऽपीतिना क्रिया फलविघयोतिनोच्यते तत्र क्रियाविषये कर्मणि प्रत्याय्यते तत्रापि द्वितोयैव, यथा शिष्यमीर्च्यति मैनमन्योद्वितीयैव- 'यथा भार्यामीाति' इति । अत्र 'मैनामन्यो
ध्यापगेदिति । अन्यकतृ कक्रियाद्वेषस्य धात्वर्थत्वे तु उक्ताद्राक्षीत्' इत्यभिप्रायत्वेन- भार्याविषयकमन्यकत कदर्शनं न र्थानामप्रयोगात अन्यस्मै द्रष्ट, अन्यस्मै अध्यापकाय च सहते इत्योवार्थः । गुणेषु दोषाविष्करणमसूयोति वृत्तिः । ईयंतीति न प्रयोगः; फलीभूतक्रियान्वयिनि कर्मणि स्वातथा चासूयते: दोषत्वेनारोपणमर्थः, चतुर्थ्याः सम्बन्धित्वं निष्टानकलक्रियाविरहायोगात न कोपविषयत्वमिति न तत्र समवेतत्वं वाऽर्थः । 'मैत्रायासूयति' मैत्रसम्बन्धिगुणं दोषत्वे
चतुर्थीति । नारोपयतीत्यर्थः। वादिने असूयतीत्यत्र वादिसमवेतगुण भ्रमत्वेन ख्यापयतीत्यर्थः । इति प्राच्यवैयाकरणादिसम्प्र.
एवं गुणे द्वषारोपोऽसूया असूयतेरर्थः। चतुर्थ्या दायः ।
गुणान्वय्याधेयत्वमर्थः । मैत्रायासूयति चैत्र इत्यत्र मैत्रवृत्तिअन्ये च ऋध्यत्यादेः क्रोधोऽर्थः स चामर्पस्तच्चासहि- धैर्यादिगुणमिकचौर्यादिदोषत्वारोपकर्ता चत्र इत्यन्वयष्णुत्वम् । अत एव 'अमर्षः क्रोधः' इति वृत्तिः कोपक्रोधा- बोधः । एवं सपल्यै असूयतीत्यत्र सपत्नीवृत्तिपतिसेवनादिक मर्षरोषादीनां पर्यायत्वममरोऽप्याह । असहिष्णुत्वं च स्वा. कार्मणत्वेनारोपयतीति वाक्यार्थबोधः। वादिनेऽसूयतीत्यत्र

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216