Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्थाद्यर्थप्रकाशे
ददातिप्रयोगापत्तेः । प्रतिग्रहस्य समित्कुशाद्य पादानसाधार- नेऽभावात् तन्मरणजन्यस्य तद्ध्वंसस्य तत्रात्यन्तमसम्भवात्, णेन रूपेण स्वत्वजनकत्वे चैत्रोद्देशेन त्यक्ते मैत्रेण स्वीकृते तत्पुत्राणां त्यागोद्देश्यत्वविरहात् तैस्तद्धनस्य स्वीकारेऽपि तस्य स्वत्वोत्पत्तिप्रसङ्गात् । उपादानमात्रस्य स्वत्वकारणत्वे- स्वत्वोत्पत्तेरसम्भव एव स्यात् । एवमपुत्रव्यक्तिमरणजन्यअन्यपुरुषीयहिरण्यस्य कथञ्चित्तत्पुरुषादपगमे तदन्यपुरुषेण स्वत्व- ध्वंसस्य तत्पत्नीस्वत्वं प्रति जनकत्वम्, 'अपुत्रस्य तत्प्राप्ती स्वत्वोत्पत्तिप्रसङ्गात् । तस्माद्दानमेव स्वत्वकार- धनं पल्यभिगामी'ति वचनात् । ऋतुकालाभिगमेन गर्भणम् । अत एवान्योद्देशेन त्यक्तेऽन्यस्योपादाने न स्वत्व- माधाय मृते पितरि जातमपि तत्पत्नीस्वत्वं पुत्रोत्पत्त्या प्रसङ्गः। 'सप्तवित्तागमा धा' इति वचने प्रतिग्रहस्य नाश्यते । स्वजन्मणनितमातृस्वत्वनाशः मातृस्वत्वनाशद्वारेण ग्रहणं दानोपलक्षकमेव । उपादानेन स्वत्वे जननीये समि- स्वजन्म वा पुत्रस्वत्वं प्रति कारणम् । पुत्रोत्पत्तिपूर्व मात्रा स्कुशादीनां तादात्म्टोन सहकारित्वाभ्युपगमे तु दानस्यापि विक्रीते च न पुत्रस्वत्वोत्पत्तिः, जन्मजनितमातृस्वत्वनाशविशेषसामग्रीघटकत्वमावश्यकम् । एवं च तत्पुरुषीयस्वत्व- विरहात्, विक्रेतृपुरुषस्वत्वस्य प्रतिबन्धकस्य नाशकाभावाच्च प्रकारतानिरूपितविशेष्यतासंसर्गेण त्यागस्य तत्पुरुषीयस्वत्वं इत्यवश्यम् उत्सर्गेण व्यवहितस्यापि पुसः स्वत्वं जन्यत प्रति कारणत्वम, स्वत्वध्वंसस्तु व्यापारः । स्वत्वजनकस्त्यागो इतिः तन्न, एवमपि मतं विदेशस्थं द्विजमुद्दिश्य र ददात्यर्थः। द्विजाय गां ददातीत्यत्र निरूपकत्वं स्वामित्वं त्रस्य स्वत्वानुत्पादप्रसङ्गात्- विदेशे मृतस्य द्विजस्य वा चतुर्थ्यर्थः । तस्य प्रकृत्यर्थेनाधेयतयाऽन्वितस्य स्व- मरणाज्ञानेन तदुद्देशेन त्यागसम्भवेऽपि तस्यासत्त्वेन तन्निनिरूपितनिरूप्यतासंसर्गेण स्वामित्वेऽन्वयात् ब्राह्मणनिरूपि- रूपितस्वत्वस्य तस्मिन् धनेऽनुत्पत्या तद्ध्वंसादिना तत्पुत्रतत्वं स्वामित्वे फलति तथा च ब्राह्मणनिरूपितस्य ब्राह्मण- स्वत्वोत्पत्तेरसम्भवात्- उत्सर्गेण स्वत्वे जननीले प्रतिपादसमवेतस्वामित्वनिरूपितस्य वा स्वत्वस्य स्वत्वब्वंसव्यापारेण नस्य सहकारित्वस्वीकाररूपव्यवस्थान्तरस्यावश्यमाश्रयणीयजनकस्त्यागो वाक्यार्थः । भवतु वा स्वत्वस्योद्देश्यत्वाख्य- त्वात् । अन्यथा ब्राह्मणमात्रमुद्दिश्य त्यक्ते तुलापुरुषादी विषयतासंसर्गेण त्यागान्वयात् स्वत्वोद्देश्यकस्त्याग एव ब्राह्मणसामान्यस्वत्वोत्पत्तिप्रसङ्गा, परस्वे दातुविभज्य ददात्यर्थः । अत एव सम्प्रदानास्वीकृतस्याप्युत्सर्गे स्वत्वा- वितरणेऽनधिकारप्रसङ्गाच्च ! तस्मादुत्सर्गेण स्वत्वे जननीयो नपहिने च ब्राह्मणस्य सम्प्रदानत्वं ददातिप्रयोगस्य च मुख्य प्रतिपादनं सहकारीति नोत्साव्यिवहितोत्तरमेव सम्प्रदानस्य त्वमुपपद्यते।
स्वत्वोत्पत्तिरिति प्रतिपादनात्पूर्व परस्वत्योत्पत्तिविरहाद् यत्तु उत्सर्गेण समनन्तरमेव ( उत्सर्गव्यवहिलोत्तर- दातुर्विभज्य वितरणमुपपद्यते । काल एव ) सम्प्रदानस्य स्वत्वं जायते । न चैवमस्वीकृतेऽपि इत्थञ्च सम्प्रदीयतेऽस्म तत्सम्प्रदानमित्यर्थमनुगता या सम्प्रदातस्वत्वापत्तिरिति वाच्यम्, दानेन स्वत्वजनने वमत्य- कर्माभिप्रेयः सम्प्रदानम् ( २।२।२५ ) इति सूत्रविहिता स्य प्रतिबन्धकत्वात् , अस्वीकृतिस्थले तत्सवात् । अत एव संज्ञा तबलात् दानफलस्वत्वनिरूपकत्वमेव चतुर्थ्यर्थ इति तदुद्देशेनोत्सष्टे तस्मिन्न प्रतिगाँव मते तत्पुत्रादीनां स्वत्वो- ताकिकादयः । दाधात्वर्थनिरूपितकर्मवक्ता गवादिना सम्ब. त्पत्तिरुपपद्यते । तद्व्यक्तिमरणजन्यस्वत्वध्वंसस्य स्वत्वध्वंस- न्धवस्त्रप्रकार केच्छानिरूपितविशेष्यताश्रयस्य सम्प्रदानसंज्ञेति द्वारेण तद्वयक्तिमरणस्य वा तत्पुत्रस्वत्वं प्रति जनकत्वात् । हि तत्सूत्रार्थः । तत्र सम्बन्धः स्वत्वमेव ! तद्वत्त्वं ब्राह्मणस्य पितस्वत्वध्वंसस्य पुत्रस्वत्वे कारणत्वं साक्षाद् व्यापारविधया निरूपकतगैवेति तस्य सम्प्रदानत्वं निर्बाधम् । वेत्यत्र हेतुरनुभवसंस्कारयोरिवात्रापि बोध्यः । एवञ्च वस्तुतस्तु ददातेः स्वत्वध्वंसः स्वत्वं च फलविधयाऽर्थः । स्यागमात्रस्य स्वत्वाजनकत्वे ब्राह्मणनिरूपितस्वत्वस्य तद्ध- व्यापारस्त्यागः स च स्वत्वध्वंसस्य जनकः स्वत्वोद्देश्यकश्च ।

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216