Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
चतुर्थ्यर्थप्रकाशः
v
-...
mirmirrr-marrianmar...............
तथां च ब्राह्मणसमवेतप्रीतिजनकस्वत्व जनक दानं भवविती- प्युपपन्नत्वात् । पाकमात्रस्य पचिधातुनोपादाने ओवनाय च्छाया विशिष्टविषयतायाः, तादशप्रीतिविरहस्थलेऽसम्भ- तण्डलाय वा पचतीति प्रयोगोऽपीष्ट एवेत्याहुः । वेऽपि निरूप्यनिरूपकभावापन्नविषयताशालिनी विसंवादिनीमिच्छामादायैवोक्तसम्बन्धप्रसिद्धिः ।
अत्र विप्रतिपत्तिरपि । अत एव कर्माभिप्रेयः सम्प्रदानम् ( २।२।२५ ) इति
___ सा चेत्थम् - प्रीतीच्छायाश्चतुर्थार्थत्वे तस्या निरुक्तसूत्रे फलगोचरमभिप्रायविशेषणमेव चतुर्थ्यर्थतया आचार्य
परम्परयाऽन्वये गौरवम्, पत्नीप्रीतिजनके श्वशुराय दाने उदाजहार । तत्र सम्प्रदानपदं नान्वर्थसंज्ञकम्, येन दान
'पल्यौ ददातीति प्रयोगापत्तेश्च । एवं यदग्नयो च प्रजाजन्यफल भागेव सम्प्रदानसंज्ञ: स्यात् । किन्तु क्रियान्तर--
पतो च-' इत्यादाकपि प्रीतेस्तथात्वे वह्निप्रीतिजनककृत्तिजन्यफलभागपि सम्प्रदानमिति संज्ञायते । अत एव कर्म
कादेवताकहोममादाय वह्नये ज होतीत्यस्यापत्तेः, विष्णपदस्य क्रियापरतयाऽपि व्याख्यानं कृतम् । चतुर्युपात्तं च
प्रीत्यर्थ क्रियमाणे दाने होमे वा विष्णवे ददाति, जुहोतीति फलं क्वचिदनुकूलतया धात्वर्थफलेऽन्वेति । यथा- द्विजाय
वा प्रयोगापोः । मन्मते तु यद्देवताको होमो दानं वा ददातीत्यत्र दानफलस्वत्वे प्रीतिः; वक्षायोदकं सिञ्चतीत्यत्र
तत्प्रीतिरेव जुहोत्यर्शव्यापारस्य ददात्यर्थव्यापारस्य बोद्देक्रियाफले जलसंयोगे वृक्षपुष्टिः, 'यदग्नये च प्रजापतयो च जुहोतीत्यत्र च वह्निसंयोगफले प्रक्षेपात्मकहोमफले वह्नि
श्योति विष्णु प्रीते: होमदेवताप्रीति- संप्रदानविप्रादिप्रीतिसंयोगेऽग्निप्रजापतिस्वाम्यम् तत्प्रीतिर्वा, विप्रायान्नं निर्वपती
फलत्वान्न तथा प्रयोगः । तन्मते विष्णुप्रीतीच्छाया दर्शितत्यत्र निपिफले विक्लित्तौ विप्रभोजनम', खण्डिकोपाध्यायः
विषयतासम्बन्धन ददातिफले गोनिष्ठविप्रस्वत्वे हविनिष्ठशिष्याय चपेटां ददातीत्यत्राभिघातफलकक्रियाफलेऽभिधाते
वह्निसंयोगे च सत्त्वादुक्त प्रयोगस्य दुर्वारता । न च सम्बन्धशिष्यव्यथा, अजां ग्रामाय नयतीत्यत्र कर्मानुकुलव्यापारात्मक
घटकविषयतावज्जनकत्वं साक्षादेव विवक्षितमिति नोक्तनयनफले कर्मणि ग्रामसंयोगः। यत्र च नयतिना संयोगोऽ
दोपः इति वाच्यम्, तथा सति गोनिष्ठविप्रस्वत्वमपि तदीयप्युपात्तस्तत्र परया कर्मसंज्ञया सम्प्रदान संज्ञाया वाधात् अजा
प्रीतेन साक्षाज्जनकमिति विप्राय गां ददातीत्यस्यानापत्तेः, ग्राम नयतीत्येव प्रमाणम् । एवं गमनजन्यफलस्य' चैत्रेऽपि
गोनिष्ठस्वत्वस्य' दुग्धदानादिद्वारैव विप्रमुख जनकत्वात् । संभवेन चैत्रश्चैत्राय गच्छतीति प्रयोगापादनमपि परास्तम्,
एवं वृक्षायोदकमासिञ्चतीत्यत्रापि पुष्टीच्छा न चतुर्थः, परया कत संज्ञया सम्प्रदानसंज्ञाया बाधात् ।
गौरवात् । वृक्षपुष्टीच्छया क्रियमाणे कूपखननादौ वृक्षाय
कूपं खनतीत्यस्यापत्तेश्च । आत्मने पुत्रः प्रियो भवतीत्यत्रापि क्वचिच्चतुयर्थः प्रधान क्रियायामन्वेति । यथा-- नात्मश्रीतीच्छा चतुर्थ्यर्थः । पुत्रप्रियभावस्यात्मप्रीतीच्छा"आत्मने 4 पुत्रः प्रियो भवति' इत्यत्र पुत्रप्रियभावे प्रयोज्यत्वाभावात् । नाप्यात्मप्रीतिः, ( चतुर्थ्यर्थः ) भवआत्मनः प्रीतिः, 'पत्ये शेते प्रौढा वधूः' इत्यत्र प्रौढवधू- त्यानन्वयात् । तस्मात्तत्र क्रियाशून्यवाक्यो तादर्थ्यचतुर्थ्या कत कशयने पतिः, ग्रामाय गच्छतीत्यत्र शुद्धस्पन्दार्थक- उपकारकत्वमर्थः प्रियपुत्रेऽन्येति । तथा पत्ये शेते इत्यत्रापि गमिधात्वर्थ ग्रामसंयोगः । अत एव गते वाऽनाप्ते ( २।२। प्रीतीच्छा न चतुर्यर्थः, गौरवास् । पतिप्रीतीच्छया क्रिय६३) इति विभाषाचतुर्थीविधिर्नावश्यकः । गमिफलस्य माणे शयनानुकूलपल्यङ्कस्थापने पत्ये पल्यङ्घ स्थापयतीति धातुनोपादाने चतुर्थीति न्यायसिद्धतया 'ग्रामाय चलति' प्रयोगापत्तेः। तस्माद्यथा वृक्षपुष्टि: सेचनव्यापारे तथा 'वृक्षाय स्पन्दते' इत्यादाविव ग्रामाय गच्छतीति प्रयोगस्या- पतिप्रीतिरपि शयनव्यापारे उद्देश्यित्वेनान्वेति, अतः पुष्टि

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216