Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
चतुर्थाथप्रकाशः ज्यगोवृत्तिस्वत्वानुकूलस्वत्वध्वंसविशेष्यताककर्तव्यत्वप्रका-. शतकर्मकभाविसहनकतृत्वमिति शब्दार्थों यच्छब्दार्थाभिन्नरताकज्ञानाश्रयो राजेत्यन्वयबोधः। प्रतिग्रहस्य याच्याया प्रतिश्रवकर्मण्यभेदेनान्वेति। प्रतिश्रवोऽत्र कर्तव्यत्वाध्यगोविषयकत्वमर्थादवगम्यते । न ह्यन्ययाच्याप्रयोज्यां गोदानं वसायः । तद्विशेष्यस्तत्सहनकतृत्वे कर्तव्यत्वाध्यवसाय: भवति । कर्तव्यत्वप्रकारतानिरूपितविशेष्यता स्वत्वध्वंसे सहनमादाय पर्यवस्यति । आगोऽनिष्टाचरणं सहन तज्जन्यअर्थादवगम्यते । तत एव कर्तव्यत्वं स्वत्वध्वंसेऽवसीयते । फलोपभोगस्तद्विषयकद्वेषाभावो वा । द्वेपाभावे कर्तव्यत्वं प्रतिज्ञानं तथाध्यवसाय एव ।
क्षेमसाधारणं बोध्यम् । यथा मीमांसकानां कलञ्जभक्षणा
भावे । चतुर्थ्यास्तु पुत्रगतानिष्टस्याचरणे द्वेषः तथाविधायत्र, अन्यादशक्रियागोचरकर्तव्यत्वाध्यवसाय: प्रतिश्रवः, चतुर्थ्यास्त्वन्यादृशो व्यापारोऽर्थः । यथा- ब्रह्मचारिणे
निष्टाचरणाभावे इच्छा वाऽर्थः, पितृष्वसृविशेषितः कर्तव्य
त्वाध्यवसाये प्रयोज्यतयाऽन्वेति इत्येवं यथास्थलमूहनीयआगमव्याख्यानं प्रतिशृणोत्युपाध्याय इति । तत्र आनुपूर्वोविशेष प्रकारकज्ञानस्य प्रतिपादकतासंसर्गेणार्थवश्वप्रकारक
मिति प्रपञ्चयन्ति, तन्न सूत्राक्षरानुगतम् । सूत्राक्षरानु
गतस्य पूर्वप्रार्थनाकतृत्वस्यैव चतुर्थार्थतास्वीकारे सर्वत्रज्ञानस्य वाऽनुकूलो व्यापारोऽध्यापनं तद्गोचरकर्तव्यत्वाध्य
सामञ्जस्ये सर्वत्र स्वमतिकल्पितनानार्थवर्णनस्यावश्यक -. वसायः प्रतिशृणोतेरर्थः। चतुर्थ्या आनुपूर्वीविशेषेण अर्थवत्त्वेन वा जिज्ञासाऽर्थः। आगमव्याख्यानविशेषितं विशे
त्वात् । एवमभ्युपगमरूपस्यार्थस्टीव सर्वत्र प्रकारान्तरेणोक्त
तया धात्वर्थभेदवर्णनमपि प्रपञ्चमात्रमेदेति वृथावाग्जालायित्वं तत्सम्बन्धावच्छिन्नमाधेयत्वं वा द्वितीयाऽर्थः, स च फलीभूते ज्ञानेऽन्वेति । ज्ञानस्याध्यापनफलस्याभ्युपगमफल
द्विरमामः ॥२१२१५६॥ स्वानपायात् । जिज्ञासायाः प्रयोज्यतया अभ्युपगमेऽन्वयः । तथा च आगमव्याख्यानविशेष्यताकस्यानुपूर्वीविशेषप्रकार- प्रत्यनोणाऽऽख्यातरि ॥२।२१५७॥ कस्य वा ज्ञानस्थानुकूलो यो व्यापारः तद्गोचरो यो ब्रह्मचारिसमवेतजिज्ञासाप्रयोज्यः कर्तव्यत्वाध्यवसाय: तदाश्रय
अनेन सूत्रेण प्रत्यनुभ्यां परेण गृणातिना योगे आख्याउपाध्याय इत्यन्वयबोत्रः । अभ्युपगमफले ज्ञाने ब्रह्मचारि- तरि वर्तमानाद् गौणानाम्नश्चतुर्थी विधीयते । अनुपूर्वस्य समवेतत्वमर्थात्प्रतीयते, यथा पूर्वाभ्युपगमफले स्वत्वे प्रतिपूर्वस्य वा गृणाते: शंसनपूर्वक प्रोत्साहनमर्थः । आख्याता द्विजनिरूपितत्वम् । नान्यदीयजिज्ञासाप्रयोज्योऽभ्युपगमः यथा शंसति तथैव चेच्छ्रोताऽपि तमर्थमनुवदति तेनाख्यातुअन्यदायज्ञानफलकः, यथा द्विजयाच्याप्रयोज्योऽभ्यपगमोन रग्रेऽपि कथनाय प्रात्साहन भवता
___ रग्रेऽपि कथनाय प्रोत्साहनं भवतीति स्वभावः। तथा सति क्षत्रियादिस्वत्वफलकः इति ।
हि श्रोतु: सावधानत्वं सापेक्षत्वं विज्ञाय पुनराख्याने उत्साहो __ क्वचित् कर्तव्यत्वाध्यवसाय एव प्रतिशणोतेरर्थः, यत्र जायते । शंसनं हि कथनं, प्रोत्साहनं च हर्षानुकूलो तद्विषयो धातुना पदान्तरेण वा प्रत्याय्यते । यथा-अनु- व्यापार इत्यन्लो । अत्रापि चतुर्थ्याः कर्तृत्वार्थत्वमेव । माननिरूपणं शिष्याय प्रतिश गोतीत्यत्र निरूपणम् अनडन्त __ आख्याता हि आख्यानकर्ता । तत्राख्यानं च गृणातिनैवोधात्वर्थः, तत्र प्रयोज्यतया शिष्यजिज्ञासाया अन्वय इति । पात्तमिति कतृत्वमात्रमेवास्या अर्थ इति स्वीकार्यम् । अन्यो
च शंसने हर्षे चान्विता वृत्तिरेव चतुर्दार्थ इति वदन्ति । सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।
तथा च आचार्यकर्तृकशंसनपूर्वकस्य तद्वृत्ति उत्साहानुकूलस्यप्रतीक्ष्यां तत् प्रतीक्ष्यायै पितृत्वले प्रतिथ तम् ।।
व्यापारस्य कर्ता शिष्य इति वाक्यार्थबोधः इति (शिशुपालवधे २'य सर्गे) इत्यत्र त्वत्सूनुप्रयोज्यागः सम्प्रदायविदः । अन्ये तु शंसनपूर्वकतयोंपलक्षितं प्रोत्साहन

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216