Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 112
________________ स्याद्यर्थप्रकाशे निमित्तकऋणपदघटितत्वमिव तादशस्वपदघटितत्वमपी- इत्यमरकोशानुसार प्रतिश्रवाश्रवशब्दो सामान्यतोऽङ्गीत्यादि विवदन्ते ताकिका: । कारवाचकावित्येव समायाति । तथापि याञ्चापूर्वकेऽपि वस्तुतस्तु उद्धारनाश्यपापजनकग्रहणाहितव्यापारो धार- स्वीकारे मुख्यता स्वीकारांशस्यौवेति तमेवादाय कोशे अर्थयतेरर्थः। फलीभूतग्रहणविषयतया शतादीनां कर्मत्वम् । वर्णन मिति स्वीकार्यम् । इदमेव च इदं मे त्वया कर्तव्यउत्तमर्णः प्रयोक्ता । प्रयोगो वृद्धिजिघृक्षा । तज्जनकज्ञान- मिति याचमाने, महत्वादयाचमानेऽपि केनाप्याकारादिना जन्यसंस्कार उपकारता कीर्तिजनकः पुण्यविशेषो वा । स च स्वाभिलाषं समर्पयति द्विजादी ओमिति तस्य प्रतिपद्यतेचतुर्थ्यर्थः। तथाविध- ( उद्धारनाश्य ) पापवान् अध- अभ्युपगच्छतीति' बृहन्यासग्रन्थेन सूचितम् । 'अथिनि' मर्णः । एवं च चैत्रनिष्ठवृद्धिजिघृक्षादेः प्रयोज्यां यत्तथाविधं विहितेयं चतुर्थी-- याञ्चाकर्तारमभिधत्ते 1 याञ्चा च शतकमकग्रहणं तत्प्रयोज्यव्यापारो भोजनादिस्तदाश्रयत्वं नेहोपनिबद्धाऽपितु प्रयोगतोऽनुगम्यत इति एतद्विहित चतुर्थ्याः वाक्यार्थः । ऋणमपि तयाविधग्रहण कर्म बोध्यम् इति परे । कतत्वमर्थः । तच्च याचनायामन्वेति । द्वितीयोपात्तं कर्मत्वं एवमर्थान्तरेऽपि धारयतेः प्रयोगो दश्यते । यथा याचनाङ्गीकारयोरुभयोः सम्बध्यते । तथा च द्विजाय गां प्रतिशणोतीत्यत्र द्विजक कगोकर्मकयाचनापूर्वको देयत्वेनासेवनवेतनमृणमिह, मह्य दीनाय धारयसि ।। अतिचण्डि ! वदाम्यपणेऽतिभीतितो भवतीम् ।। भ्युपगम इति वाक्यार्थः । इत्यत्र धारयतेरभीष्टफलदानानुकूलव्यापारोऽर्थः । अन्ये तु प्रतिशृणोतेराशणोतेरभ्युपगमोऽर्थः । स च ऋणपदलक्ष्यमवश्यदेयं, वेतनपदलक्ष्यं साध्यम् । एवं च न क्रियागोचरकर्तव्यत्वाध्यवसायः । क्रिया च क्वचिद्दानरूपा सेवनसाध्यावश्यदेयकर्मको योऽभीष्टप्रयोजकदानानुकूलो व्या क्वचिदन्यादृशी । अत एव पूर्वोक्तनामलिङ्गानुशासनसंमत प्रतिज्ञानपर्यायता प्रतिश्रवाश्रवयोरुपपद्यते । चतुर्थ्याः प्रयोपारस्तदाश्रयस्त्वमित्यन्वयबोधः । मह्यमित्यत्र चतुर्थ्यर्थः जकतयोपलक्षितो व्यापारोऽर्थः । स च क्वचिद् याञ्चारूपः, पुण्यविशेष: स प्रयोज्यत्वेन व्यापारेऽन्येति । एवं ग्राह्य यत्र प्रतिशृणोतेराशणोतेर्वा दानगोचरकर्तव्यत्वाध्यवसागह्वातीतिवत् 'उत्तमय धारयति' अधरों धारयतीति योऽर्थः । क्वचिदन्यादृशः, यत्र प्रतिशृणोतेराशणोतेरन्याविशेष्यविशेषणभावव्यत्यासेनान्वयो बोध्यः ।।२।२१५५ दृशोऽर्थः । एवं द्विजाय गां प्रतिशृणोति आशृणोति वा राजेत्यत्र प्रतिशृणोतेराशृणोतेश्च दानकर्तव्यत्वाध्यवसायोप्रत्याङ् श्रुवाणिनि ॥२।२।२६॥ ऽर्थः । चतुर्थी याच्यारूपो व्यापारोऽर्थः । दानं परस्व त्वानुकल: स्वस्वत्वध्वंस:, याच्चा लिप्साप्रकाशनम्, प्रतिअनेन सूत्रेण प्रत्याभ्यां परेण शृणोतिना युक्तानाम्नः ग्रहस्येच्छाप्रकाशनं वा । प्रकृत्यर्थस्य (चतुर्थीप्रकृतेरर्थस्य) अथिनि चतुर्थी विधीयते । तत्र प्रत्यापूर्वकस्य शृणोते: याञ्चायां कतृ तयाऽन्वयः । याच्ायाः प्रयोज्यतया दाने, याच्यापूर्वकः स्वीकारोऽथः, यो हि केनापि याचितः सन् , तद्गोचर ( दानगोचर ) कर्तव्यत्वज्ञाने वाऽन्वयः । दानं साक्षाद्याचितत्वाभावेऽपि तदिशितादिना ( प्राथिमुखादि कर्तव्यत्वप्रकारकं ज्ञान खण्डशो धात्वर्थः । दानं विशेष्यितया विकारेण ) तदिच्छामवगत्य तद्दानं स्वीकरोति तत्रवास्य कर्तव्यताज्ञानेन्वेति । प्रतिग्रहः स्वत्वमिच्छा चेति खण्डप्रयोगः । अत एव याच्नापूर्वक इत्युक्तम् । यद्यपि शश्चतुर्थिः । स्वत्वमुद्देश्यितणेच्छायामन्वेति । कतृ त्व"संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः । माधेयत्वं संसर्गः इच्छान्वयघटको बोध्यः । गोकर्मकत्वं अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ।। दानेऽन्वेति । तथा च द्विजसमवेतस्यत्वोहेश्यताकेच्छाप्रयो

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216