Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्वाद्यर्थप्रकाशे
एतद्विहित- तृतीया च यथायोगं यथाविवक्ष वा नानार्थिकेति विचारकाः । ते चार्थाः प्रयोगवशादेवानुगन्तव्याः । प्रकृत्या दर्शनीय इत्यत्र प्रकृतिपदोत्तरतृतीयायाः तादात्म्यमर्थः तच्चापरपदार्थतावच्छेद केऽन्वयितावच्छेद के वाऽन्वेति । एवं च प्रकृत्यभिन्नदर्शनीयत्ववानित्यर्थः । 'प्रायेण वैयाकरणः इत्यत्र प्रति बाहुल्येन ज्ञानविषयतां गच्छतीति प्रायः, तदभेदवान् वैयाकरण इत्येवं शाब्दबोघः । गोत्रेण गार्ग्य इत्यत्रापि तृतीयायास्तादात्म्यमेवार्थ: ।
तस्यां तु 'वस्तुतस्तु' - इत्यादिनोक्तः कल्पोऽनुसरणीयः इति सागोत्र्यनिवृत्तिरपि धर्मशास्त्रातिदेशादेव ततश्च प्रकृतिपदार्थविचारः संक्षेपेण । वंशप्रवर्तक पुरुषोत्तरकालिक - स्वारम्भकशुक्रपरमाणुभिः परम्परयारभ्यमाणत्वरूपगोत्रत्वविरहेऽपि न क्षतिः । कन्यादानात्पूर्वं तस्याः पितृसगोत्रत्वेऽपि तदुत्तरं तस्या गोत्रपरिवर्तनात् । अत एव कन्यादानवाक्ये पितृगोत्रोच्चारणमेव । ततः परञ्च तत्र पतिसगोत्रत्वव्यवहार एव । स च धर्मशास्त्रकृतातिदेशादिति गौण इत्युक्तम्, एवं च गोत्रेण गार्ग्य इत्यत्र गार्ग्यपदार्थकदेशे गर्गापत्यत्वे-गर्यारम्भकशुक्रावयवपरमाणुपरम्परारम्यत्वे गोत्रपदार्थाभेदान्वयः । तथा च प्रवर्तकपुरुषारम्भकशुक्रावयवारब्धत्वाभिन्नं यद्- - गर्भारम्भकशुक्रावयवा रब्धत्वं तद्वानिति बोध: ।
८६
अथ गोत्रपदार्थविचारः
गोत्रपदार्थस्तु वंशप्रवर्त्तकः पुरुषो ब्रह्मऋषिः । वंश - पदार्थस्तु प्रवर्त्तकस्याप्रवर्तकस्य वा पुरुषस्योत्तरकालिक: स्वारम्भकशुक्रपरमाणुभिः परम्परयाऽऽरम्यमाणः । उत्तरकालिकत्वनिवेशात् पराशरस्य वंशो वसिष्ठ इति न प्रयोग:, किं तु वसिष्ठस्य पराशर इति । प्रवर्तकशब्दार्थस्तु - दर्शितवंशत्वस्वरूपशक्यसम्बन्धेन स्वसंज्ञाशब्दस्य निरूढोपचारकः । तथा निरूढोपचारका यथा- गौतमाः, गर्गाः, शाण्डिल्या इत्यादी गौतमादयः पुरुषाः स्ववंशे संज्ञोपचारकाः । ब्रह्मऋषि शब्दार्थस्तु ऋषिस्वरूपो ब्राह्मणः । वंशमात्रार्थकत्वे तु चैत्रमंत्रगोत्रा एते इति प्रयोगापत्तिस्तद्वारणायोपात्तेऽपि प्रवर्त्तकत्वे विशेषणे, एते रघवो, यदवः, कुरवो, रघुयदुकुरुगोत्रा एतं इति प्रयोगवारणाय ब्रह्मर्षित्वं विशेषणम् । न च दर्शितप्रयोगवारणाय ब्राह्मणत्वमेव विशेषणमस्तु किमृषित्वनिवेशेनेति वाच्यम् यतः दर्शितोपचारकत्वेऽपि न ब्राह्मणत्वमात्रं तन्त्रम् तथा सति प्रभाकराः कुमारिला उदयना एते इति प्रयोगप्रसङ्गः । किन्तु ऋषित्वं तन्त्रम्, तदर्थमेवात्र तत्प्रदर्शनम् । वस्तुतो गोत्रलक्षणे न तन्निवेशः । पत्ल्यां पतिसागोन्यव्यपदेशो गौण: धर्मशास्त्रातिदेशात्; पितृ
एवं 'नाम्ना सुतीक्ष्णश्चरितेन दान्तः' इत्यत्र नामपदोतरं तृतीयाऽप्येतद्विहितैव । तस्या अपि तादात्म्यमेवार्थः । सुतीक्ष्णपदस्य सुतीक्ष्णपदप्रतिपाद्ये लक्षणा । नाम वाचकं पदम् चरितमाचारस्य प्रयत्नस्य विषयः । दम इन्द्रियनिग्रहादिः । तथा च नामाभिन्न सुतीक्ष्णपदप्रतिपाद्यः, चरितान्निदमशील इति बोध: । सुतीक्ष्णपदयोगार्थेन दमस्य विरोधस्तु ध्वननीयो न श्रीतः । इदं हि पद्य भट्टि - काorer पूर्ण पद्यमित्थम् -
“हविर्भुजामेघवतां चतुर्णां
मध्ये ललाटं तपसप्तसप्तिः ।
तपस्यत्यपरस्तपस्वी
असौ नाम्ना सुतीक्ष्णश्चरितेन दान्त" इति ।
aushadषु चरन्तं मुनिजनपरिचयशील रामचन्द्र ं प्रति कस्यापीयमुक्तिः । सुतीक्ष्णनामा महर्षिः पञ्चाग्निव्रतमाचरन्नासीत्, तद्धि व्रतं चतुर्दिक्षु वह्नि प्रज्वाल्य मध्ये स्थित्वा सूर्यातपस्थेन क्रियते । तथा च एधवतां काष्ठसमिद्धानां चतुर्णाम् हविर्भुजां वह्नीनाम्मध्ये ( स्थितः ) ललाटं तपः सप्तसप्तिः सूर्यो यस्य तथाभूतोऽसावयमपरः तपस्वी तपस्यति यश्च नाम्नव 'सुतीक्ष्णः ' चरितेन तु कृतेन्द्रियदम इति । अत्र सुतीक्ष्णस्य दान्तत्वं विरुद्धमिव प्रती --

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216