Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्याद्यर्थप्रकाशे
-PunPIrrzANJu....
-
.
..
-
-
-
--
wrwwer
--nnnnnnmnmarrrn.
प्योन प्रकारेण सहाभेदः सम्वन्धः । तथा च अक्षणा काण गन्तव्याः। क्वचित् शापोऽपि विकारः । अत एव सौरिः इत्यस्य अक्षिप्रकाराभिन्नकाणत्वविशिष्ट इति शाब्दबोधः । पादेन खज इति व्यवहारः । एवं हस्तेन कुणिः इत्यत्र चाक्षुषप्रयोजकगोलकद्वयाभावववे सति चाक्षुषप्रयोजकैक- कुणिपदार्थः कुकरत्वम्, तच्च करद्वयप्रयोज्यकार्याभावदत्त्वे गोलकवान् काणपदार्थः । गोलकस्य स्वच्छिद्रद्वारा चक्षुषो सति तथाविधकार्ययोग्ौकपाणिमयम् । तथाविधकार्य तु निर्गमेण सन्निकर्षसम्पादनेन चाक्षुषप्रयोजकत्वं, चक्षुषो धनुष्प्रहरणादि तान्त्रिककरमुद्रादि । तद्योग्यत्वं पाणे: पादगोलकान्तर्वतित्वात्, न तु तस्य कृष्णतारकावतित्वं कृष्ण- वबोध्यम् । तृतीयार्थो विकारः, स चाङ्ग लीगलनादिः । तारकाचाक्षुषापत्तेः । आलोकाभावाच्च न गोलकान्तश्चाक्ष- एवं च पाणिविकारप्रयोज्यकरद्वयप्रयोज्यकार्याभाववान् कार्यषम् ।
योग्य कपाणिमश्वेित्यन्वयबोधः । यदि च हस्ताभ्यां कुणिअन्ये च वैयाकरणाः अत्र ततीयाया विकारवाचित्व
रिति प्रयोगः तदा करद्वयप्रयोज्यकार्याभाववत्वमात्रं कुणि
शब्दार्थो बोध्यः । माहुः । एवं स.ते काणपदार्थकदेशे चाक्षुषप्रयोजकगोलकद्वयाभावे तुतीयार्थविकारस्य प्रयोज्यत्वसम्बन्धेनान्वयः ।
एवं कार्याभावस्याङ्गिविकारत्वोपगमेन, तान्यक्ष्णा अक्षिपदं गोलकपरम् । तथा च गोलकविकारप्रयोज्य
वधिराणि पन्नगकुलानि' इत्यादिप्रयोगोऽप्युपपन्नः। तत्र
वधिरत्वं श्रावणप्रत्यक्षयोग्यत्वाभावः। पन्नगानां चक्षचाक्षुषप्रयोजकगोलकद्वयाभाववान् चाक्षुषप्रयोजकैकगोलकवान इत्यन्वयबोधः । तद्वद्ग्रहणेन च भेदिनो विकाराभावे
गोलकमेव श्रवणेन्द्रियाधिष्ठानं, तत्र गोलकावच्छिन्ने श्रोत्रे भेदमात्रस्य प्रतीतौ च तृतीया नेति अक्षि काणं पश्येत्यादी
शब्दानुत्पादोऽपि गोलकस्य विकारः। स एव च तृतीयार्थः । न तृतीया । स्वमतेऽपि मुख्यप्रकारिणः पुरुषस्य प्रकारत्वेऽ
तस्य प्रयोज्यत्वेन श्रावणाभावेऽन्वयः। एवं नेत्राम्यामन्ध प्रतीयमाने न सेति तुल्यम् । एवं पादेन खञ्ज इत्यत्र पाद
इति प्रयोगोऽपोष्ट एव । चाक्षुषाभावेऽन्धत्वे नेत्रद्वयविकारस्य द्वयप्रयोज्यप्लुतान्यगत्यभाववत्वे सति प्लुतान्यगतियोग्य--
प्रयोज्यतयाऽन्वयः । एवं 'नासिकयाघ्राता' इत्यत्र नासिपादवान खञ्जपदार्थःखञ्जस्यापिप्लतगतिमत्त्वादव्याप्ति
काया विकारो घ्राणसन्निकर्षप्रयोजकनिर्गमप्रतिबन्धक: वारणाय सत्यन्तमुपात्तम् । विकृतोभयपादवत्यतिप्रसङ्ग
कफादिः क्वचिद् घ्राणनाशश्च । तस्य प्रयोज्यत्वेन प्राणवारणाय विशेष्यदलम् । पादस्य प्तूतान्यगतियोग्यत्वं च ।
जाभावेऽघ्रातत्वेऽन्वयः । एवं जिह्वयाऽरसयितेत्यत्र रसनविजातीयसंयोगवदवयवारभ्यत्वम् ; प्लतान्यप्रयोजकमारम्भक
निर्गमनप्रतिबन्धको रोगादिः, क्वचिद्रसननाशः, क्वचित संयोगगतं वैजात्यमेव, आवश्यकत्वात् ; यढिरहात् जात- स्वनाशश्च जिह्वाया विकारः, स च रासनाभावेऽरसयितमात्रबालस्यापि विसदृशपादाद्यवयववत्त्वमालोक्यते । तती- त्वेऽन्वेति । एवं त्वचाऽस्पर्शक इत्यत्र त्वचो विकारः स्पर्शयार्थश्च प्रकारो विकारो वा यथामतम् । विकारमते च स नेन्द्रियप्रतिबन्धको गजचर्मादिरोगः, क्वचित्स्पर्शननाशश्च । क्वचिदामवातसंयोगः क्वचिदवयवनाशकखड़ादिप्रहार: स च प्रयोज्यत्वेन स्पार्शनाभावे- ऽस्पर्श कत्वेऽन्वेति । क्वचिद्र धिरास्थिमांसाद्यवयवनाशप्रयोजको रोगविशेषः, क्व- एवं श्रोत्रेण वधिर इत्यत्र श्रोत्रं कर्णशष्कुल्यवच्छिन्नं नमः, दारम्भकसंयोगनाशकवायुप्रयोजक आहारविशेषः । तृती- .
तत्र शब्दानुत्पादो वधिरत्वम् । स च रोगविशेषेणादृष्टयार्थः (विकारपक्षे) प्रयोजकत्वेन तथाविधगत्यभावेऽन्वेति ।
विशेषविरहेण वा यथायोग्यं प्रयुज्यत इति । अत एवएवं च पादविकारप्रयुक्तपादद्वयप्रयोज्यप्लुतान्यगत्यभाववान्, प्लतान्यगतियोग्यसैकपादवान इत्यन्वयबोधः । विकारास्तु
"स बाल आसीद्वपुषा चतुर्भुजः, तथाविधमतिप्रतिबन्धकतावच्छेदकत्वोपलक्षितधर्मवत्तयाऽनु -
मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216