Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 99
________________ तृतीयार्थप्रकाशः यते, तद्धि न शब्दशक्त्याऽपि तु व्यञ्जनयति, न काप्यनुप-- द्वितीयाया एव साधुत्वज्ञापकानुशासनस्य ( क्रियाविशेषणात् पत्तिरिति । 'सुरथो नाम राजाभूदित्येवंविधे वाक्ये च २।२।४१) सत्त्वेन तृतीयायास्तथानुशासनविरहात् । नामपदोत्तरं तृतीया लुप्ता, नामेति सम्भावनार्थमव्ययं प्रकृतसूत्रस्य तु नामार्थप्रकारवाचकपदादपि तृतीयाविधायकवेति बोध्यम् । जात्या ब्राह्मण इत्यत्र जात्यभेदो ब्राह्मणेऽ- त्वेन क्रियाविशेषणपदाद्विशिष्यविहितेन द्वितीयानुशासनेन न्वीयमानः, सविशेषणे हि विधिनिषेधो विशेष्यमुपसङ्क्रामत बाध्यत्वात् । प्रकृतानुशासनविहिता हि तृतीया तादात्म्यं इति न्यायोन ब्राह्मणत्वमादाय पर्यवस्यति । न च तुतीयाऽ- प्रकारत्वेन बोधयति न तु संसर्गत्वेनेति नामार्थयोरपि तादाथोऽभेदः पदार्थकदेश एवान्वेतीति नियम इति वाच्यम्, त्म्यप्रकारकबोधो भवति । अन्यथा प्रकृत्या दर्शनीय ईदृशनियमे मानाभावात्, यत्र पदार्थे सविशेषणे हीति इत्यादौ तादात्म्यसंसर्गेणान्वयो दुर्लभः स्यात् - नामार्थयोन्यायेनापि प्रथमतृतीयार्थोऽभेदो नान्वेतुमर्हति तत्रैव पदार्थ- स्तादात्म्येन संसर्गेणान्वये समानविभक्तिकत्वस्य तन्त्रत्वात् । स्यान्वयिनोऽन्वयितावच्छेदकस्य वैकदेशेऽन्वेति । यत्र तु प्रकारतया तादात्म्यस्यान्वये तु न समानविभक्तिकत्वं तन्त्रपदार्थेऽन्वेतुमर्हति तत्र तु पदार्थ एवान्वेति । यथा पृथि- मित्यदोषात् । अत एव द्रव्यत्वेन साधर्मामित्यत्र, द्रव्यत्वस्य म्यादीनां नवानां द्रव्यत्वेन गुणवत्वेन वा साधर्म्यमित्यत्र समानधर्म, 'द्रोणः षोडशभिः खारी' इत्यत्र षोडशानां द्रव्यत्वाद्यभेदस्तृतीयान्तार्थः साधर्म्यशब्दार्थे समाने धर्मेऽ- द्रोणानां खारीपदवाच्यो तादात्म्यप्रकारकोऽन्वयबोधः । न्वेति, यथा वा वाजपेयेन यजेतेत्यादी वाजपेयाद्यभेदस्तृती- एवञ्च पूर्वोक्ते माघवाक्ये 'अादिना पर्यपूपुजत्' इत्येतावयान्तार्थो धात्वर्थयागादावन्वेति । तैव सामञ्जस्ये 'सपर्यया' इति पदमपुष्टार्थत्वदोषावह एवं “तमय॑ मर्यादिकतयाऽऽदिपूरुषः सपर्यया साध स भवदपि न निराकाङ्क्षमिति । पर्यपूपुजत्" इति माघकविवाक्ये, अादिकगेतिविशेषण- एवं जात्या सुशील इत्यादी जातिपदस्य स्वभाववाचकविशेषितसपर्यादितादात्म्यं धात्वर्थे शुद्धसपर्यायां तृतीया त्वेन स्वभावाभिन्न सौशील्यवानित्यादिप्रकारेण बोधोऽवगन्तबोधयति । अविशेषितस्यकधर्मावच्छिन्नस्य तादात्म्यसंसर्गे- व्यः । 'तेजसा सूर्गः' 'दानेन कल्पतरुः' इत्यादी सूर्यादिणान्वयो निराकाङ्क्षत्वबाधितो भवति, न तु तादात्म्यविशे- पदस्य सूर्यादिसदृशे लक्षणा, सूर्यसादृश्ये तेजसः, कल्पतरुषणकः; नितरां विशेषणान्तरविशेषितस्य । ननु धात्वर्थ- सादृश्ये दानस्य तादात्म्यं तृतीयार्थोऽन्वेति । अथवा यथा विशेषणे तृतीयाऽपि द्वितीयेव साधुत्वार्था । तृतीयान्तार्थस्य 'समवायेन नीलः पट:' कालिकेन स्पन्द इत्यादी तृतीयान्तद्वितीयान्तार्थस्येव तादात्म्यसंसर्मेण धात्वर्थेऽन्वयः, न तु समभिव्याहार: समवायकालिकादिविशिष्टशाब्दधियं जनयति तादात्म्यविशेषेणेति चेत्, तहिं कथं 'सपर्यया पर्यपूपुज- तथा तेजसेत्यादितृतीयान्तसमभिव्याहारस्तेजोदानातितादादित्यत्रान्वयोपपत्तिः । न च विशेषणान्तरविशेषितस्यैक- त्म्यसंसर्गकसूर्यकल्पपादपादिविशिष्टशाब्दधियं जनयति । धर्मावच्छिन्नस्यापि तादात्म्येनान्वयो भवटोव, यथा 'प्रमा- अतः संसर्गानुवादिका तृतीयेति । नुभवः' इत्यत्र प्रमाशब्दार्थस्य यथार्थानुभवस्यानुभवे, यथा अवच्छेदकत्वमपि तृतीयार्थः क्वचित्- यथा-वह्नित्वेन वा भूरुवर देशो राजन्वान्' इत्यत्र सर्वसस्यवद्भमिवाच- वह्नजनकत्वं, जन्यत्वं प्रतियोगित्वं, प्रकारत्वं, विशेष्यत्वं कस्योराशब्दस्य भुवि, सौराज्यसम्पन्नदेशस्य देशे तादा- वेत्यादौ तृतीयाया अवच्छेदकत्वमर्थः । तच्चाधेयतासम्बन्धेन रम्यान्वयस्तथा प्रकृतेऽपि, अर्घ्यदानादिसपर्यायाः सपर्यायां नामार्थेनान्वितं जनकत्वादावन्वेति । समवागेन ध्वंसो ( धात्वर्थभूतायां ), वाजपेयेन यजेतेत्यादौ वाजपेयादेर्धा- नास्तीत्यादाववच्छेदकतानिरूपकत्वस्वरूपमवच्छिन्नत्वं तृतीस्वर्थयागादी तादात्म्योनान्वय इति वाच्यम्, धात्वर्थविशेषणे यार्थः, तच्च नार्थेऽत्यन्ताभावे स्वाश्रयप्रतियोगिताकत्व

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216