Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 77
________________ तृतीयार्थप्रकाशः . अत्र वदन्ति-दण्डादिनिष्ठव्यापारण्य धात्वर्थत्वविवक्षया ताकिकास्तु आश्रयत्वस्याखण्डस्याभावात् नाश्रयस्य भवदुक्तस्वातन्त्र्यवत् वास्तवकारकचऋप्रयोक्तत्वस्य दण्डा तृतीयार्यत्वम्, किन्त्वाश्रयत्वमाधेयत्वं वा तृतीयार्थी लाघदावभावेऽपि तदारोपास्क त्वव्यवहारस्तस्मिन् सूपपादः । वात् । यदि, चैत्रेण पच्यते इत्यादौ पचिना फूत्कारादिअतएव हरिणा व्यापार एव प्रत्याय्यते तदाऽऽख्यातस्येव लाघवात प्रयत्न "प्रागन्यतः शक्ति लाभात् स्यम्भावापादनादपि । एक तृतीयाथः। 'चैत्रेण गम्यते' स्पन्द्यते इत्यादी प्रयत्नतदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्तनात् ।। स्यैव तृतीयार्थतया भानात् । स च ( प्रयल: ) समवे तन्वेन चै त्रविशेषितः माध्यतया गमनादौ विशेषणीभूयाअदृष्टत्वात् प्रतिनिधेय॑तिरेके च दर्शनात् । न्वेति । रथेन गम्यते, चैत्रेण ज्ञायते इत्यादौ तृतीयाया आरादप्यपकारित्वे स्वातन्त्र्यं करिष्यते ।। आधयत्वमर्थः। तच्च निरूपितत्वेन सम्बन्धेन प्रकृत्यर्थइति कारिकया “करणादिव्यापारात् पूर्व करणादि- विशेषितं स्वरूपसंसर्गेण धात्वर्थविशेषणतयाऽन्वेति । शोभया सम्पादकशक्तिमत्त्वेन, करणादीनामात्माधीनत्वसम्पादनेन, प्रतिभायते प्रकाश्यते वा, मोदकेन स्वद्यते रुच्यते वा तदायत्तव्यापारत्वेन, प्रवृत्तानां निवर्तनेन (कर्तुः फलप्राप्तौ इत्यादी विषमत्वं तृतीयार्यः, तच्च आधेयत्वसं सगेण प्रकृस्वत एव निवृत्या) प्रतिनिध्यभावेन, कारकान्तराभावे. त्यविशेषितं प्रतियोगितासंसर्गेण धात्वर्थे ज्ञाने, इच्छायां ऽप्यस्ति क्रियादौ कर्तुर्दर्शनेन च दूरादप्युपकारित्वेऽपि विशेषणतयाऽन्जेति; ज्ञानमात्रार्थ कयोः प्रतिभातिप्रकाशत्योः, स्वातन्त्र्यमित्यर्थया-कारकचक्रप्रयोक्तत्वरूपमेव स्वातन्त्र्य इच्छामात्रार्थकयोः स्वदतिरोचत्योविषयावार्थककन प्रथमलक्षितम् । वस्तुत एषां धर्माणामभावेऽपि शब्देन यस्य ते यैव साकांक्षत्वात् । चैतन्येन प्रतिविम्व्यते इत्यत्र प्रकारत्वं धर्माः प्रतिपाद्यन्ते स कति कारिकाशयः । पाचयति तृतीयार्थः, तस्य प्रतियोगितासं शगण धात्वर्थे भ्रमे विशेचैत्रेण मैत्र इत्यादी प्रयोज्यस्य प्रयोजकव्यापारावीनत्वेऽपि पणतयाऽन्वय: एवं चैतन्य प्रकारताप्रतियोगी भ्रम इत्यन्वगिप्रकृत्यर्थसाधनान्तरविषये उक्तस्वातन्त्र्यस्य सत्त्वात यबोधः । घटेन नश्यत इत्यत्र घटो नत्यतीत्यादौ त्यादेरिव कतत्वोपपत्तिः । धातुवाच्यक्रियाकृतस्वातन्त्र्यस्यैव विव. तृतीयायाः प्रतियोगित्वमर्थः तस्य निरूपितानुयोगितासम्बक्षणात; कत परतन्त्रकरणादेन स्वव्यापारमादाय कतवम वेन धात्वर्थ नाशे विशेषणतयाऽन्वयः, तथा च घटप्रतिप्रयोज्यस्य स्वार्थसिद्ध यर्थमपि प्रवृत्त्या करणादीनां कत्र- योगिताको नाश इत्यन्वयबोधः । वह्निना दीप्यत इत्यत्र धीनत्वात् प्रयोज्यस्य प्रयोजकानधीनत्वाच्च । न हि भास्वररूपवत्तेजःसंयोगनियतावयबसंयोगो दीप्यतेरर्थः, तदफलोद्देशाधीना करणादीनां व्यापारवत्ता। प्रयोज्यस्य तु न्वयि समवायावच्छिन्नं समवायघटितसामानाधिकरण्यावतादृश प्रवृत्तौ 'सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते' इति हेतुमति च्छिन्नं वाऽऽधेयत्वं तृतीयार्थः । चैश्रेण शय्यते इत्याधःस्वाच' ( ३६११२६) इति पाणिनिसूत्रस्थभाष्य- वयवावच्छिन्नसंयोगानुकूलव्यापारः शयतेरर्थः । तदनुकूलमनुभवश्च सार्वजनीनः प्रमाणमिति तथा च 'चत्रेण पच्यते प्रयत्नस्तृतीयार्थः । यदि च तादृशसंयोग एव शयतेरयः, तण्डुलः' इत्यादौ विक्लित्तिः फलम्, प्रयत्नरूपो व्यापारश्च व्यापारी नार्थः; अत एव व्यापारे नष्टेऽपि तादृशसंयोगे पचेरर्थः । आश्रये तादात्म्येन चैत्रः, स च ( आश्रयश्च) विद्यमाने शय्यत इति वर्तमानाप्रयोग इत्युच्यते तदा तयासमवेतत्वेन व्यापारे, प्रधाने तण्डुलाभिन्नायिका विक्लि-- विधमाधेयत्वं ततीयार्थः। आधेयत्वेनाधेयत्वस्य शक्यत्वेऽपि . तिरन्वेति । तया च चैत्राभिन्नाश्रयसमवेतव्यापारजन्या संसर्गविशेषावच्छिन्नाधेयत्वीयस्वरूपसंसर्गेण धात्वर्थेऽन्वयोतण्डुलाभिन्नायिका विक्लित्तिरिति बोधः । पगमत् नानुपपत्तिरिति । अत्र प्रयत्नत्वस्य जातितया

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216