Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
तृतीयार्थप्रकाशः
वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
कोण्डभट्रोक्तदिशा करणतृतीयाया अपि आश्रय एवार्थः। स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ इति प्रकृत्यान्वितस्याश्रयस्य स्वनिष्ठव्यापारजन्यत्वसम्बन्धेन
धात्वर्थव्यापारेऽन्वय इत्योव ज्यायः । तथा च ययापाराव्यवधानेन क्रियानिष्पत्तिविवक्षा
ननु विवक्षावशादेकस्मिन्नपि धमिणि कर्तृ करणशतदेव करणम् । तच्च विवक्षाधीनमिति अधिकरगव्या- क्त्योरविरोध इति पूर्वोदाहृतहरिकारिकवाऽवगतम् । तथा पारस्यापि कदाचित् करणत्वविवक्षया चैत्रेण स्थाल्या च "कर्ता शास्त्रार्थवत्त्वात् (ब्र० सू० २१३१३३ ) इत्युपच्यत इत्यपि प्रयुज्यते । यद्यपि धातुरपि व्यापारवाचकः तरमीमांसाधिकरणे ( शारीरके ) "शक्तिविपर्यायात" इति इति ब्यापारस्य धातुनैव लाभादाश्रयमात्रं करणतृतीयार्थ सूत्रेण अन्तःकरणस्य कतृत्वे करणशक्तिविपर्ययापत्तिरुक्ताइति शङ्कितु शक्यते, तथापि धातुना कतृ स्थ एव फलानु- सा न युक्ता इति चेत्, अत्रोच्यते-"तदेतेषां प्राणानां कूलो व्यापार उच्यते, करणस्थव्यापारस्य तेनानभिधानात्, विज्ञानेन विज्ञानमादाय" इति श्रुत्यन्तरे करणतया इति करणतृतीयाया आश्रयव्यापारोभयवाचकत्वस्यौचित्यात्,
क्लप्तस्य कतू'तां प्रकल्प्य शक्तिविपर्ययापत्तिनिष्प्रभाणा तथा च दात्रेण लनातील्यत्र प्रकृत्यर्थदात्रस्याभेदेनाश्रयरूप
कल्प्टोतेत्यभिप्रायात् । अयमाशय:- बुद्ध यात्मकस्य विज्ञातृतीयार्थेऽन्वयः । तस्य च व्युत्पत्तिवैचित्र्योण समानप्रत्य- नस्य कर्तवं जीवस्य वेति सन्देहे जीवस्यैव कर्तृत्वसाधकं योपात्तत्वप्रत्त्यासत्या व्यापाररूपे तृतीयार्थान्तरे आधेयता- ब्रह्मसूत्र 'कर्ता शास्त्रार्थवत्त्वात् ( २१३१३३ ) इति । सम्बन्धेन, फलोपहिततादृशव्यापारस्य चानुकूलतासम्बन्धेन
अस्यार्थः जीवः कर्ता, शास्त्रस्य विधिनिषेधरूपस्य अर्थवलवनानुकलव्यापारेऽन्वयः । एवञ्च दात्राभिन्नाश्रयको
स्वात्- जीवस्य कतृत्व एव उपपन्नत्वात् इति जीवस्य यः फलोपहितव्यापारस्तद्विशिष्टो लवनानुकूल एकाश्रयको कतत्वं प्रसाध्य विज्ञानपदव्यवहार्याया बुद्धः कर्तृत्वं वर्तमानो व्यापार इति शाब्दबोधः। वैशिष्ट्यं च जन्य
निरस्थति तदुत्तरसूत्रेण 'शक्तिविपर्ययात्' इत्यनेन । जनकभावसम्बन्धन बोध्यम् ।
अस्यार्थ:- विज्ञानस्य कतृ त्वे तस्य करणत्वशक्तेविपर्यायाअपरे तु -"क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्'
पत्तिः, करणस्य कतृ भिन्नत्वात् इति । स चार्य सिद्धान्तः
एकस्यापि विवक्षावशात्करणत्वकत त्वयोरभ्युपगमे विरुध्योइति वाक्यपदीयस्थ-अनन्त रपदस्वारस्यात् तृतीयार्थव्यापारस्य
तेति शङ्का। एकस्य विज्ञानस्य करणत्वेन क्लृप्तस्य जन्यतासम्बन्धन फलेऽन्वयः। तथा च जन्यतासम्बन्धेन
कत त्वकल्पनायां- युगपदुभयथाविवक्षाया अप्रामाणिकतया दात्राभिन्नाश्रयकव्यापारविशिष्टो लवानानुकूलो व्यापार
तदापत्तिः कथितेति न तद्ग्रन्थविरोध इत्युत्तरपक्षस्याशयः । इति बोधः । तृतीयाकरणस्वस्य व्यापार एवान्वयः शब्दशक्तिस्वाभाव्यात् ; न फलांशे । अत एव मत्वर्थ
वस्तुतस्तु अन्वाचयमानमेतत् इति "यथा च तक्षोभलक्षणया सोमेन यजेतेत्यादौ सोमादिपदस्य नामधेयत्वं
यथा" ( ब्र० सू० २६३।४० ) इत्यधिकरणे शारीरकभाष्य साधितम् । अन्यथा व्यापार प्रति करणत्वेनान्विते फलांश
एव स्पष्टम् । तत्र हि यया तक्षा वास्यादिकरणहस्तः करणत्वेनान्वयोपरत्तो अप्रसङ्ग एव लक्षणायाः स्यात् ।
कर्ता सन् दुःखी भवति, स एव विमुक्तवास्यादिकरणो
निर्व्यापारो गृहे सुखं तिष्ठति, एवम् अविद्याप्रत्युपस्थापितवस्तुतस्तु
द्वैतसम्बद्ध आत्मा स्वप्नजागरितावस्थयोः कर्ता सन् दुःखी आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । भवति, तत्वलमापनुत्तो तमात्मानं परब्रह्म प्रविश्य विमुयथायथं विभक्यर्थाः सुपां कर्मेति भाष्यतः ॥ इति क्तसङ्गः सुखो भवति। एवं च यथा तक्षा वास्यादियुक्त

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216