Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 80
________________ स्याद्यर्थप्रकाशे एव कर्तृत्वेन व्यवह्रियते तथाऽऽत्मापि सर्वव्यापारेप चक्षुषा पश्यति इत्यादौ क्रमशः संस्कारापूर्वसन्निकर्षेषु विज्ञानादीनाश्रित्टोव क त्वम नुभवति, इति विज्ञानादेन तृतीयार्थेषु प्रकृत्यार्थानां जन्यत्वसंसर्गेणान्वयः, अनुभवकर्तृत्वमित्यत्रैव तत्रत्य-सूत्रभाष्यादीनां तात्पर्य तु जन्यसंस्काराभिन्न व्यापारजन्यं स्मरणम्, योगजन्यापूर्वाभिशक्तिविपर्यायप्रतिपादन इति तदुक्तिरभ्युच्चयमात्रामत्या- नव्यापारजन्यां स्वर्गमनम्, चक्षुर्जन्यसन्निकर्षजन्यं दर्शनशयः ।। मित्यादिरीत्या बोधः । श्रोत्रेण शृणोतीत्यत्र तृतीयार्थे शम्दावच्छिन्नसमवाये- सविशेषणे हीतिन्यारोन श्रोत्रस्य ताकिकास्तु-साधकतमं करणम् ( २।२।२४ ) इति जन्यतासंसर्गेण शब्देऽन्वयः पर्यवस्यति- यथा 'रूपं सूत्रस्थ-साधकतमपदं फलायोगव्यवच्छिन्नव्यापारवत्परम् । तथा च फलोपहितव्यापारद्वारा क्रियाया जनकं करणमिति चक्षषा पश्यतीत्यत्र सन्निकर्षे। ववचिज्जन्यत्वातिरिक्तलभ्यते । स च तृतीया विधीयत इति तस्याः फलो संसर्गेणापि तृतीयाणे प्रकृत्यर्थस्याऽन्वयः-यथा 'चिकीर्षया प्रवर्तते परामर्शनानुमिमीते इत्यादौ तृतीयार्थे समवाये पहितव्यापार एवार्थः । फलोपधानं विशेषणमुपलक्षणं चिकीर्षापरामर्शयोः स्वप्रतियोगिताकत्वंसंसर्गेणान्वयः । यदि वेत्यन्यदेतत् । तत्र साक्षाजनकं न करणमिति तण्डुलविक्लित्त्यौदनं पचतीति न प्रयोगः, तण्डुलविक्लित्तेरोदनो च शृणोते: प्रत्यक्षार्थ कत्वेऽपि 'शब्देन शृणोतीति प्रयोगस्तदा शब्दस्यापूर्ववत्समवारोऽन्वय इति वदन्ति । अन्ये तु सर्वत्र त्पत्ति प्रति साक्षाज्जनकत्वात । फलानपहितव्यापारकमपि न करणम्, इति सूर्येण तण्डुलं पचतीति न प्रयोगः । करणतृतीयार्थे तृतीयार्थस्य जन्यजनकभावसंसर्गेण वान्वयः । शूर्पव्यापारस्य तण्डुलविक्लिस्यनुपधायकत्वात् । व्यापा परामर्शनानु मिमीते इत्यादौ दण्डेन धट इत्यत्रेव हेती रस्तु क्रियाजनकतावच्छेदकेन धर्मेणोपलक्षणेनानुगतीकृत तृतीया न करणे इत्याहुः । तत्तद्धर्मवान्, तृतीयाविभक्त्योपस्थाप्यः। एतेन सकल- . अत्र वदन्ति- अनुमानीयः परामर्श इत्यत्र करणे ईयव्यापारसाधरणकरूपाभावेन, न शक्यौक्यां, तत्तद्र पेण प्रत्ययस्य दर्शनात् परामर्शनानुमिमीते इत्यत्र करणे तृतीया शक्तिस्वीकारे नानार्थता, युगसहस्त्रेणापि तदीयशक्तेरग्रह- न तु हेतौ, करणत्वं तु फलोपधायकत्वम् । तत्रोपहितत्वं श्चेति यदाक्षिप्तमन्यैस्तत्परास्तम् । यद्याधारादिव्यापारो करणततीयार्थः । हेतुत तीयायास्तु स्वरूपयोग्यत्वमर्थ धातूनानभिधीयमानः क्रियाजनकतया विवक्षितः, तदाऽऽधा- इति । तच्चिन्त्यम्, पटीयास्तन्तदः, ओदनीयः पाक रादिकारकगणोऽपि करणमेव, विवक्षातः कारकाणि भव- इत्यादाविव हेतुत्वार्थ केन सम्बन्धार्थ केन वा ईयप्रत्ययोन न्तीति प्राचीनप्रवादात् । व्यापाराश्रयः करणतृतीयार्थ दर्शितप्रयोगोपपादनसम्भवात् उसहितत्वस्य कार्याव्यवहितइति शाब्दिकमतं तु न युक्तम् व्यापारमात्रस्य शक्यत्वे पूर्वक्षणवृत्तित्वरूपस्य कार्यविशेषाणामन्यलभ्यानामज्ञाने लाधवात्, तदाश्रयस्य तथात्वे गौरवात् । किं च व्यारा- दुर्ग्रहस्य, कार्यविशेषाणामननुगमेन तत्तत्कार्यव्यक्तीनामननरस्य धात्वर्थे जन्यत्वेन संसर्गेण साक्षादन्वयस्तदाश्रयस्य तु गततयाऽव्यवहितपूर्वक्षणस्याननुगमेन चात्यननुगतत्वात्तृतीस्वव्यापारजन्यत्वसंसर्गेण परम्परयाऽन्वय इति केवलव्या- यार्थत्वासम्भवाच्च । व्यापारस्य तृतीयार्थत्वे तु प्रकृत्यपारस्गव तृतीयाविभक्त्यर्थत्वं युक्तम् । र्थस्य व्यापारे तस्य च धात्वर्थे जन्यत्वसंसर्गेणान्वयानानवह्निना पचतीत्यत्र तृतीयार्थ ऊर्ध्वज्वलनव्यापारो नुगमशङ्कापि। अत एव सव्यापारकं कारणं करणमिति जन्यत्वसंसर्गेण पाके ऽन्वेति, वह्न यूवंज्वलनजन्या पाक- करणस्य, 'स्वजन्यः सन् स्वजन्यजनको व्यापार' इति कृतिरित्यन्वयबोधः । अनुभवेन स्मरति, योगेन स्वर्गच्छति, व्यापारस्य च लक्षणं सङ्गच्छते ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216