Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
६४
स्याद्यर्थप्रकाशे
श्रमजनकत्वं निराबाधमिति- श्रमजन्यतानिरूपकत्वमलं- स्वातन्त्र्योऽप्युक्तस्वातन्त्र्यस्य युगपत्सर्वेष्वभावात् । कर्मपदार्थेऽन्वेति अतः फलहेतुताया नामार्थान्वयान्न कारकत्व- कर्तरि तु नव्धमते फले व्यापारत्वारोपान्नाव्याप्तिः । मिति । एवं दुःखेनाधीतम्, दुःखेनाजितम्, दुःखेन विद्या, व्यापारत्वेन कृतेरपि सङ्ग्रहात् तदाश्रोऽचेतने न स्वरसतः दुःखेन धनम्, श्रमणे यदुपाजितम्, इत्यत्रानोव रोत्या कतृ व्यवहारः, तदतिरिक्तव्यापारस्य धातुना विवक्षायां तु फलहेतुत्वान्वयो बोध्यः । तत्त्वज्ञानेन गुरुमुपास्ते इत्यत्र क्वचिकत त्वव्यवहारोऽपि । तदुक्तं वाक्यपदीयेतत्त्वज्ञानपदस्य तत्त्वजिज्ञासायां लक्षणा तस्याः फलेच्छा
धातूनोक्तक्रियो नित्यं कार के कत तेष्यते" इति चिकीर्षाप्रवृत्तिप्रयोजकतया गुरूपासनजनकत्वं प्रत्यक्षोपजीवकत्वज्ञानस्य पूर्वोक्तदिशा निरूपणजनकत्ववदिति नात्र अत एव यदा यदीयो व्यापारो धातुनाभिधीयते तदा फलस्य हेतुत्वम् । अग्रे च हेत्वादिशब्दसमानाधिकरणान्नाम्नः स कर्ता-- इति स्थाली पचति, अग्निः पचति, काष्ठानि सर्वा अपि विभक्तयः हेत्वर्थस्तृतीयाद्याः (२।२१११८) इति पचन्ति, तण्डुल: पच्यते स्वयमेवेत्यादिप्रयोगाः सङ्गच्छन्ते । सूत्रेणान शिष्टाः । तत्र-सर्वासामपि हेतुत्वमेवार्थः । हेतु- कृत्याश्रयत्वाद: कतृ त्वे तु तदराङ्गतिः स्पप्दैव, ननूक्तरीत्या भतनाम्नः सामानाधिकरण्टोन-तादात्म्योनान्वयः इति यथा
विवक्षाया एव प्रयोगनियामकरवे कतकर्मव्यपदेशाच्च(व०वारं निरूपयिष्यते।
सू० ११२१४) इति शारीरकसूत्रे- “मनोमयः प्राणशरीरः"
इति वाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य "एतमितः अथ कर्तृतृतीयार्थः
प्रेत्याभिसम्भविताऽस्मि” इति प्राप्तिकर्मत्वकतत्वव्यपदेश
विरोधः इति भगवता व्यासेन नितिं कथं संगच्छताम् ? अनेनैव सूत्रेण कर्तर्यपि तृतीया विधीयते । तस्याश्च इतः शरीरात् प्रेत्य निःसृत्य- एतच्छरीरं परित्यज्य, एतं वैयाकरणमते आश्रयमात्रमर्थः । तथा हि- 'स्वतन्त्रः कर्ता' स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमात्मानम्, अभिसम्भ(२।२।२)इति सूत्रेण धात्वर्थव्यापाराश्रयस्य कतृत्वमुक्तम्। वितास्मि प्राप्तास्मीति तदर्थः। तत्र हि भवदुक्तरीत्या स्वातन्त्र्य हि धात्वर्थव्यापारे इतरथ्यापारानधीनत्वम् । वैवक्षिकयोः कर्मत्वकर्तृत्वयोरेकस्मिन्नपि सम्भवेन विरोधाव्यापाराश्रयत्वस्य स्वातन्त्र्यत्वे- करणेऽपि तत्प्रसक्ते: भावाद् विरोधकथनस्य स्पष्टमयुक्तत्वात्- इति चेदुच्यते, धात्वर्थेति विशेषणम् । धात्वर्थाश्रयत्वमात्रोक्तो कर्मणोऽपि जीवस्टोव ज्ञेयस्वे प्राप्तिकर्मत्वमपि तस्य वाच्यम् ; कतृ - धात्वर्थफलाश्रयत्वात्तत्रातिप्रसक्तिरिति व्यापारपदोपादानम् । त्वञ्च तस्याख्यातेनोक्तम् । न चैकस्यैकदा संज्ञाद्वयमुपपन्नम्, अन्ये तु- कर्तृ प्रत्ययसमभिव्याहारे व्यापारतावच्छेदक-- कतृ संज्ञया कर्मसंज्ञया वाधात् । तथा नैतमिति द्वितीया सम्वन्धेन धात्वनिष्ठविशेष्यतानिरूपितप्रकारतानाधर- न स्यात 1 कर्मकर्त'तायां च यगायापत्तिरिति दादविरोधतद्धात्वर्थाश्रयत्वं स्वातन्त्र्यम् ; तदेव च कर्तृत्वम् । कालिका द्वारा भवति स भेदहेतुरिति न व्यासोक्तिविरोधः । सम्बन्धेन व्यापाराश्रयेऽतिप्रसङ्गवारणाय व्यापारतावच्छे- एवञ्च धातूपात्तव्यापाराश्रयस्थ कर्तुत्वमित्यायातम् । दकसम्बन्धेनेति निवेशितम् ! ग्रामं गच्छतीत्यादावुत्तरदेश- तत्र च व्यापारपर्यन्तांशस्य धातुनैव लभ्यत्वात्- अनन्यसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयोऽति- लभ्यस्यौव शब्दार्थत्वनियमादाश्रयमात्र कतृ तृतीयार्थः । प्रसङ्गः । पक्वस्तण्डुलो देवदत्तोनेत्यादौ फलस्य विशेष्यत्वेन कृत्याश्रयत्वं कारकचक्रप्रयोक्तृत्वं वा कर्तृत्वमिति नैयायिदेवदत्तेऽव्याप्तिवारणाय कतृ प्रत्ययसमभिव्याहारे इत्युक्तम् । कोक्तं तु न युक्तम् 'दण्डः करोति' इत्यादावचेतने दण्डादौ सामग्रीसाध्यायां क्रियायां सर्वेषां कारकाणां स्वस्वव्यापार तथा कतृत्वस्यानुपपन्नत्वात् ।

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216