Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
द्वितीयार्थप्रकाशः चिनोतेराः । इष्टकावृत्तिसजातीयप्रतियोगिकसंयोगो भङ्गस्त्यागो ग्रहणव्यापारश्च जयतेरथः । भङ्गो व्यापारे प्रयोजकतयाऽन्वेति । यदि च इष्टकां भित्ति छू तादौ समीहिताक्षदायाद्यनुपहितेच्छा, युद्धादो पलायचिनोतीति प्रयोगस्तदा इष्टकावृत्तितादृशसंयोगस्य भित्ति- नादिः । आक्षिकं शतं जयतीत्यत्र आक्षिकसमवेताक्षदावृत्त्युत्पत्तौ तस्याः प्रयोजकतया व्यापारेऽन्वयादिष्टकावृत्ति- याद्यनुपहितेच्छाविषयतया शतवृत्तौ त्यागे, स च ग्रहणसजातीयसंयोगप्रयोज्यभित्तिवृत्त्युत्पत्तिप्रयोजकव्यापारकर्ता व्यापारे प्रयोज्यतयाऽन्वेति । शत्रु महीं जयतीत्यत्र शत्रुवृत्तिइति भित्तिमिष्टकां चिनोतीत्यतः शाब्दबोधः । तथा च पलायनादिकं विषयतया महीवृत्ती त्यामे, स च ग्रहणचिनोतेरर्थान्तरेऽपि द्विकर्मकत्वमेषितव्यमेवेति निष्कर्षः ॥ व्यापारे प्रयोज्यतयाऽन्वेतीति ।।
शाब्दवोधः स्मरणं शब्दश्च ब्रुवेरर्थः । शिष्यं धर्म स्वत्वनिष्ठानिष्टसाधनज्ञानप्रयोज्यद्वेषः, त्यागो, ग्रहणप्रवीतीत्यत्र शिष्यसमवेतशाब्दबोधो धर्मविषयकस्मरणे, व्यापारश्च दण्डयतेरर्थः । गर्गान् शतं दण्डयतीत्यत्र गर्गतच्च वचने जनकतयाऽन्वेति । यदि शब्दाभावेऽप्यभिनया- वृत्तिस्तादृशद्वेषो विषयतया शतवृत्तौ त्यागे, स च ग्रहणदिना बोधभेऽपि ब वेः प्रयोगः प्रामाणिकरादतस्तदा शाब्द- व्यापार प्रयोज्यतायाऽन्वेति । शतानर्पणजन्यदण्डताडनादिबोध-शब्दयोः स्थाने ज्ञानसामान्यव्यापारी निवेश्यो। सम्भावनया शतस्वत्वे द्वेषः, ततः शतस्वत्वनाशेच्छारूपः शब्दानुकूलव्यापारमात्रस्य तदर्थत्वं पूर्ववत्, शाब्दबोधस्य त्यागः, इति धात्वर्थसङ्गमनोपपत्तिरित्ति ।। फलीभूतस्य समवायेन शिष्टो, विषयतया धर्म सत्तवाद् अवयवसंयोगनाश उद्गमनकर्म, व्यापारश्च मध्नाद्विकर्मकत्वं ब्रुवेरिति शाब्दबोध एव ब्रवीतिफलम् । स च तेरर्थः । दधि घृतं मध्नातीत्यत्र सामानाधिकरण्येन दधिसमवायविषयोभयगामीत्यन्यत् । अ विपर्याया वदत्यादयोऽपि वृत्तिरवयवसंयोगनाशो धृतसमवेतोद्गमनकर्मणि प्रयोज्यतया, द्विकर्मका एव । तेन "शिलोच्चयोऽपि क्षितिपालमुच्चः उद्गमनकर्म प्रयोजकतया विलोडनव्यापारेऽन्वेति । घृतस्य प्रीत्या तमेवार्थमभाषतेवे"ति ( रघुवंश द्वि० स० ) प्रयो- दधिनाशजन्यत्वाद्दध्यवयवसंयोगनाशस्य घृतकर्मप्रयोजकगोऽपि व्याख्यातः । यत्तु ज्ञानानुकूल: शब्दो ब्रवेरर्थः । त्वाद्भवति धात्वर्थोपपत्तिः । एवं क्षीरसागरं सुधां मनातीशिष्यं धर्म ब्रवीतीत्यत्र ज्ञानरूपफले शिष्यसमवेतत्वं, धर्म- त्यत्रापि क्षीरसागरावयवसुधासंयोगानां सुधोद्गमनप्रतिविषयकत्वं च द्वितीयान्तार्थद्वयमन्वेति इति तदसत्, ज्ञान- बन्धकानां नाशे सति मन्दरादिसंयोगजन्यं सुधोद्गमनं स्यकस्यैव फलतया गुणफलाभावेन शिष्यादेगों णकर्मत्या- भवति- इति तादृशावयसंयोगनाशप्रयोज्यत्वं सुघोद्गमने नुपपत्तेः, शिष्यं धर्मं ब्रवीति, शिष्यस्तु न शृणोतीति सम्भवतीति नानुपपत्तिरिति ॥ प्रयोगानुपपत्तेश्च ॥
विक्लित्तिरुत्पत्तिापारश्च पचेरर्थः । 'तण्डुलानोदनान् कृतिरुपदेशो व्यापारानुगुणेच्छा च शास्तेरर्थः । कृतिः पचति इत्यत्र तण्डुलवृत्तिविक्लित्तिरोदनवृत्तावुत्पत्ती सा च प्रवृत्तिनिवृत्तिश्च । उपदेश इष्टसाधनत्वेनानिष्टसाधन- प्रयोजकतया व्यापारेऽन्वेति, विक्लित्तिकर्मत्वं तण्डुलानाम् स्वेन वा ज्ञानं बोध्यम् । शिष्यं धर्ममधर्म वा शास्ति गर- उत्पत्तिकर्मत्वं चोदनानाम् ।। रित्यत्र शिष्यसमवेता प्रवृत्तिनिवृत्तिा विषयतया धर्मवत्ताव- स्वामित्वे सति विनियोगानुत्पादोऽस्वामिसम्बन्धो व्याधर्म वृत्तौ वा, इष्टसाधनत्वेनानिष्टसाधनस्वेन वा ज्ञाने पारश्च मुष्णातेरथः । वणिज हिरण्यं मुष्णातीत्यत्र स्वाप्रयोजकतयोद्देश्यितया काऽन्वेति । इच्छाया धात्वर्थे निवे- मिवणिग्वृत्तिः विनियोगानुत्पादो हिरण्यवृत्तावस्वामिस्वशात् शिष्यं धर्म शास्ति, शिष्यो धर्म न प्रवर्तते न वा सम्बन्धे, स च तस्करव्यापारे प्रयोजकतयान्वेति । विनियोगो तमिष्टसाधनत्वेन जानातीत्यादिप्रयोगस्य नानपत्तिः ॥
दानविक्रयादिः। सम्बन्धः संयोगसामानाधिकरण्यादिरिति ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216