Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
५२
स्यार्थप्रकाशे
प्रेरकपुरुषदेशावधिकप्रेयंदेशवृत्ति-परत्वनिरूपितापर- वृत्तावुत्पत्तौ प्रयोज्यतयाऽन्वेति । क्वचित्पुनः अवयसंयोगत्वासमानाधिकरणसंयोगः कर्म व्यापारो नयतेवहतेश्चार्थः। नाशः, यथा काष्ठं भस्म करोतीत्यत्र परम्परया काष्ठवृत्तिः वहतेरथें प्रेरकप्रेर्ययोः स्थाने वोढ़वोढन्यो वा समावेशनीयौ। अवयवसंयोगनाश: भस्मोत्पत्तावन्वेति ।। तादृशापरत्वसमानाधिकरणः संयोग आयूर्वस्य नयतेरर्थे एतत्सूत्रवृत्ती-दुहि-भिक्षि-रुधि-प्रच्छि-चिग्-ब-शास्, निविशते । व्यापारस्तु नयतेः प्रेरणादिः, वहतेराधेयकर्मानु- याचि-जि-इत्येवं रूपेण नव घातव एव पूर्वमुक्ताः , तथापि कूलाधारकर्मादिः । ग्राममजां नयतीत्यत्र ग्रामवृत्तिस्तादृश- प्रभृतिग्रहणेन ततोऽन्येपि-दण्डि-पचि-मुष्णातयः, ग्राह्याः । संयोगोऽजावृत्तिकर्मणि तच्च पुरुषप्रेरणास्वरूपे व्यापारे न्यादयश्च चत्वारः नी-वह ह-कृषः इति मिलिताः षोडशकर्मणि प्रयोजकतयाऽन्वेति । 'ग्राम भार वहति पुरुषो,' धातवः एतदर्था अन्येऽपि च द्विकर्मकाः । स्वमते च वृत्ती द्वीपं सांयात्रिकं वहति नौः' इत्यादौ ग्रामवृत्तिसंयोगो भार• ग्रहेरपि द्विकर्मकत्वं दर्शितम्- तथा हि शतानीकं शतं वृत्ति कर्मणि, तच्च पुरुषव्यापारे कर्मणि प्रयोजकतयाऽन्वेति। गह्नातीति प्रयोग उदाहृतः । अन्ये च वैयाकरणाः केचिवहतेस्तु क्वचित्- सम्बन्धप्रतियोगित्वे अप्यथो । यथा दिदं न मन्यन्ते तथाहि-तैः परिगणिता एव धातवः । "वहति यः परितः कनकस्थलीः सहरितालसमानमहाद्य तिः" इत्यादिमाघकविप्रयोगे (शिशुपालवधे रैवतकगिरिवर्णन- “दुह-याच पच्-दण्ड-रुधि-प्रच्छि-चि-5 -शासु-जि-मथ्-मुषाम् । प्रसङ्ग )। अत्र हि कनकस्थलीवृत्तिः संयोगः स्वरूपेण कर्मयुक् स्यादकथितं तथा स्यान्नी- हृ-कृष्- वहाम् ।। प्रतियोगित्वे, तच्च निरूपकतया तिस्र्थाश्रयत्वेऽन्वेति ।
इति (सिद्धान्तकौमुद्यां भट्टोजिदीक्षिताः) एषु ग्रहे।पादानम् । एवमन्यत्राऽपि साक्षात्परम्परास्वरूपः सम्बन्धो बोध्यः। .
- न च जयत्यर्थतया ग्रहे हणम्, तस्य तदर्थत्वानुभवाभावात् ॥ परम्परासम्बन्धो यथा गन्धं वहति वायुः इत्यादौ ।।
कर्षकदेशावधिककर्षणीयदेशवृत्तिपरत्वनिरूपितापरत्व- एषु धातुषु प्रधानाप्रधाने द्वे कर्मणी। तत्र यदुद्देशेन समानाधिकरणसंयोगः, कर्म, व्यापारश्च कर्षतेरर्थः । भूमि क्रियाप्रवृत्तिस्तत्प्रधानं कर्म । पयः प्राप्तुमिच्छन् हि गां शाखां कर्षति कला त्यत्र भूमिवृत्तिस्तादृशसंयोगः दोग्धीति पयः प्रधानं कर्म । एषु न्यादयश्चत्वार एव शाखावृत्तिकर्मणि तच्च फलार्थिव्यापारे प्रयोजकतयाऽन्वेति । वस्तुतो द्विकर्मकाः । अन्ये तु अपादानादिविशेषाविवक्षायाएवमजां ग्रामं कर्षतीत्यादावपि बोध्यम ।।
मेव द्विकर्मकत्वं लभन्ते । अत एव परैः ( पाणिन्यादिभिः । संयोगः कर्म व्यापारश्च हरतेरर्थः । स्वगृहं परधनं गवादीनां कर्मसंज्ञाविधानार्थम् अकथितञ्च (१।४।५१) हरति तस्कर: इत्यादौ स्वगृहवृत्तिसंयोगः परधनवृत्तिकर्मणि इति सूत्रमन्वाख्यायते । स्वमते वैषां व्यापारद्वयार्थकत्वेन तच्च तस्करव्यापारे प्रयोजकतयाऽन्वेति । तथा च स्वगृह- फलद्वयसम्बन्धान्मुख्यफलाश्रयस्येव गौणफलाश्रयस्य गवादेरपि वृत्तिसंयोगप्रयोजकपरधनवृत्तिव्यापारानुकूलव्यापारकर्ता कर्मत्वं स्वाभाविकमेवेति न तादृशं सूत्रमारभ्यते । अन्ये तु तस्कर इति बोधः ।
तत्सूत्रसार्थक्यमित्थमुपपादयन्ति कतृ प्रत्ययान्तेन धातुना उपादानव्यापार उत्पत्तिापारश्च करोतरर्थः । उपा- स्वार्थविशेष्यतया प्रतिपाद्यमानो व्यापारः, स्वार्थविशेषणदानव्यापारस्तु क्वचित् संयोगः- यथा वीरणं कटं करोती- तया प्रतिपाद्यमानं फलम् । स्वजन्यस्मरणमुख्यविशेष्यतया त्यत्र वीरणवृत्तिसंयोगः कटवृत्तावुत्पत्तो प्रयोज्यतया सा च भासमानः स्वार्थः । तत्र विशेष्यविशेषणते आकाङ्क्षापुरुषव्यापारे प्रजोजकतयाऽन्वेति । क्वचिच्च क्रियारूपः, नियम्ये, न तु प्राकृते ( स्वाभाविके ) अर्थात्- यन्निष्ठ-- मथा कमकं कुण्डलं करोतीत्यत्र कनकवत्तिक्रिया कण्डल- विशेषणतानिरूपितयनिष्ठविशेष्यतानिरूपकान्वयबोधो यत्पद

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216