Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 67
________________ द्वितीयार्थप्रकाशः इन्वयात् । न च विषयत्वसामान्यस्य द्वितीयार्थतयाऽन्वयः, सम्बन्धेन धान्वर्थविशिष्टनामार्थस्य सन्नर्थकर्मत्वोमामात तथा सति पाकत्वं चिकीर्षतीति प्रयोगप्रसङ्गात् । उद्देश्यता तिष्ठासतियोगे, न द्वितीयाप्रसङ्गः, तिष्ठतेरकर्म कत्वात्, तत्र तु नामार्थे सन्नर्थेच्छाया न व्युत्पत्तिसिद्धा, तण्डुलं पिपक्षती- कर्मतासम्बन्धेन धात्वर्थविशिष्टनामार्थस्यासम्भवात् । त्यादी तण्डुलस्य सिद्धतया उद्देश्यत्वासम्भवात् । न च तण्डुलं पिपक्षति' इत्यादौ तण्डुलादेः सिद्धत्वेऽपि कर्मतया पाकीयस्तण्डुलो भवत्वितीच्छायामपि तण्डुलं पिपक्षतीति पाकविशिष्टतण्डुलस्येच्छोद्देश्यत्वं नानुपपन्नम्, सुखवन्तप्रयोगात् नामार्थस्य विषयतया तत्रान्वय इति वाच्यम्, मात्मानमिच्छतीत्यादी सुखविशिष्टस्यात्मनः इच्छोद्दश्यत्वतथा सति पाकीयज्ञानं भवत्वितीच्छायां ज्ञानं पिपक्षतीति दर्शनात् । अत एवौदनं बुभुक्षत इत्यादी भोजनविशेष्यप्रयोगापत्तेः 1 विषयतामात्रेणान्वयोपगमेऽतिप्रसङ्गस्य दशि- तयौदनस्यानुभवात् इत्युक्तं मणिकृता । पाकविशिष्टतण्डुतत्वाच्च । न चौदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयो- लादेः सन्नर्थकर्मत्वसम्भवात् तण्डुलं पिपक्षतीत्यादिप्रयोदनस्यानुभवादिति पूर्वोक्तचिन्तामणिकृद्वचनविरोधः, भोज- गोपपत्तिः । पाकज्ञानेच्छायां तु 'ज्ञानं पिपक्षति' इति न नविशेष्यतटोत्यत्र बहुव्रीहिण! ओदनं विशेष्यं यस्य तत्तयो- प्रयोगः, तत्र कर्मतया पाकवैशिष्ट्यस्य ज्ञाने विरहात् । त्यर्थेन विशेषणत्वानुभवस्य विवक्षितत्वात् । ननु कथं- किन्तु ज्ञानवैशिष्ट्यस्य पाके सत्वात् पार्क जिज्ञासतीत्येव तर्हि "पाकं चिकीर्षतीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्व- प्रयोगः इति चेत्, न; तथा सति गुडपाकस्य कर्मतया मनुभूयते नतु कृतेः” इति मणिकृदुक्तिसङ्गतिरिति चेत् ; तण्डुले वैशिष्ट्यमवगाहमानायां 'गुडपाकीयस्तण्डुलो भवप्रवृत्तिहेतुभूतायाश्चिकीर्षायाः कृतिसाध्यत्वप्रकारकतया वितीच्छायां 'गुडं तण्डुलः पिपक्ष्यते' इत्यादिकर्माख्यातपाकस्योद्देश्यत्वसम्भवात्तथैव तन्निर्वचनमुक्तम् इत्यदोषात् । प्रयोगप्रसङ्गः, सन्नर्थकर्मत्वस्य तण्डु लगतस्याख्यातेनाभिधातुप्रत्ययार्थयोरन्वयेन - कृतीच्छेच सामान्यतश्चिकीर्षा• धानेऽपि, गुडगतस्य धात्वर्थपाककर्मत्वस्यानभिधानात्शब्दार्थः । न च तत्र विषयितामात्रेण पाकस्यान्वयः, दशि- गुडपदाद्वितीयाप्रसङ्गस्य दुर्वारत्वात् । तातिप्रसङ्गसद्भावात् । किन्तु उद्देश्यितया धात्वर्थकृतेरेव ननु धातोरप्रकृतित्वात्, सन्प्रकृति केन कर्माख्यातेन तत्रान्वयः, पिपक्षतीत्यादौ तथादर्शनात् । एवं धात्वर्थफले 'तण्डुलः पिपक्ष्यते' इत्यादी तण्डुलादिगतं धात्वर्थकर्मत्वं द्वितीयान्तार्थस्यान्वयः, न तु सन्नथें । अत एव गृहं तिष्ठा- कथं बोधनीयमिति चेत्, न, कर्माख्यातस्थले प्रथमान्तार्थस्य सतीति न प्रयोगः । अन्यथा गृहे स्थितिः स्यादितीच्छायाः मुख्यविशेष्यत्वानुरोधेन सन्नर्थस्य धात्वर्थविशेषणतयाऽन्वगृहविषयत्वात्तथाप्रयोगो दुवरिः स्यात् ।। यावश्यकत्वे सन्नर्थविशेषितधात्वर्थकर्मत्वस्यैव कर्माख्यातेन अर्थनं पाकश्चिकीर्ष्णते, ओदनो बुभुक्ष्यते इत्यादी प्रतिपादनसंभवात् इष्टपाककर्मत्वस्य तण्डुलेऽन्वयबोधोपपाकोदनादेस्त्याद्यर्थकर्मत्वस्यान्वस्यान्वयानुपपत्तिः सन्नर्थ. पत्तेः। यथा गुरुणा शिष्येण पाच्यते तण्डुल इत्यादी कर्मत्वाभावेन सन्नविशेषितस्य, धात्वर्थविशेषितस्य तस्य णिच्प्रकृति केन कर्माख्यातेन प्रयोज्यतासम्बन्धेन णिजर्थतत्रान्वयस्याशक्यत्वात्-प्रकृत्यर्थविशेषितस्यैव प्रत्ययार्थ- प्रयोजकव्यापारेण विशेषितस्य पाकस्य तण्डुलान्वयि कमत्वं स्यान्यत्रान्वेतु योग्यत्वात् । एवं सति धात्वर्थकर्मत्वस्या- प्रत्याय्यते, न हि तत्र णिजर्थप्रयोजकव्यापारकर्मत्वं प्रत्यानभिधानादुक्तप्रकारककर्माख्यातस्थले (पाकश्चिकी ते ययितुं शक्यते; एवं द्वितीयाकर्माख्यातार्थयोः कर्मस्वयोः इत्यादौ ) पाकौदनादिपदाद् द्वितीयोत्पत्तिप्रसङ्गश्च स्यात् । विशेषणत्वविशेष्यत्वाभ्यां सन्प्रकृतिधात्वर्थ एवान्वयोपतस्मात् पाकोदनादिनामार्थस्य धात्वर्थकर्मत्वं न युज्यते, गमात्- गृहान-तिष्ठासति, गृहास्तिष्ठास्यन्ते इति वा न यज्यते च सन्नर्थकर्मत्वमिति न दर्शितातिप्रसङ्गः । कर्मता. प्रयोगः। अत एव सन्नन्तादात्मनेपदव्यवस्थायां पूर्वस्य

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216