Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
प
द्वितीयार्थप्रकाशः तथा स्तोक पचतीत्यत्रापि भावनाकर्म पाकविशेषणस्तोकादि- कालावनोाप्तौ ॥ २।२।२४२ ।। पदात् कर्मानुवादिका द्वितीया । न च क्रियाविशेषणस्य कर्मत्वपक्षे तर कर्मणि लकार: स्यादिति वाच्यम्, "अस्ती
अनेन सूत्रेण व्याप्तौ द्योत्यायां द्वितीयाऽनुशिष्यते। . त्युत्पन्नस्यात्मधारणमुच्यते” इति निरुक्तस्मृत्या आत्म- व्याप्तिश्च विवृता- स्वेन सम्बन्धिना द्रव्यमुणक्रियारूपेण धारणानुकलब्यापारार्थ कस्यास्तेरप्यात्मनि कर्मणि कर्मलकार
कात्स्येन सम्बन्ध इति । स च सम्बन्धः अत्यन्तसं योगरदेन असक्त्या व्युत्पत्तिवाचन्याभ्युपगमात् । तथा हि धन कमणा व्याख्यातः । अत्यन्तसंयोगश्चाभिव्याप्तिः । सा च यावसकर्मको धातुः, तत्रैव कर्मणि कर्मप्रत्ययस्य साधुत्वम्
दवयवसंयोगरूपैव । मासमधीत इत्यादौ यत्समुदायो आत्मनः कर्मणो धात्वर्थान्तभूतत्वात्- धातुनवाभिधानात् मासपदार्थस्त एव तदवयवाः । एवं च त्रिशद्दिनानां मासन तेन कर्मणाऽस्तेः सकर्मकत्वमिति, न तत्र कर्मलकार- पदार्थतया तेष्वखिलेषु किञ्चिदध्ययनसत्त्वेऽपि मासमधीते प्रसङ्गः, तथा फलात्मकस्तोकस्य धातुनाभिधानात् न तेन इति प्रयोगः प्रमाणम् । एवञ्चाभिव्याप्तेद्वितीयाथत्वेऽपि कर्मणा सकर्मकत्वमिति न तत्र कर्मणि लकारप्रसक्तिः। व्यत्पत्तिवैचित्र्येण तस्या मासपदादेव लाभादनन्यलभ्यमधिद्वितीया तु न तेन कर्मणा सकर्मकत्वमपेक्षते, यतः, तार करणत्वमात्रमेतद्विहितद्वितीयाया अर्थः । मासत्वावच्छेदेशब्दायति दीर्घमस्तीत्यादौ वात्वर्थान्तभूतकर्मणः शब्दात्मा- नाधिकरणत्वस्यान्वयः । अवच्छेदकत्वं चेह व्यापकत्वम् । देविशेषणे कर्मान वादिका द्वितीया दृश्यते, अत एव क्रिया- तथा च मासत्वव्यापकत्वमधिकरणस्येति लभ्यते । तथा विशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वपक्षोऽभ्युपेयते । च द्वितीयार्थे मासपदार्थस्य व्यापकताया अधिकरणे लाभात् एवं फलान्वयिक्रियाविशेषणानां कर्मानुवादिका द्वित या, त्रिचतुरादिदिनाध्ययनकर्वरि मासमधीते इति प्रयोगो न फलव्यापारयोः संसर्गीभूतकमत्वस्य प्रापिका, यथा धात्वर्था-- प्रमाणम् । मासपदार्थनिशद्दिनसम्बन्धश्च दिनपर्याप्तत्रिंशतभूतकर्मफलयोः संसर्गीभूतकर्मत्यस्य; तादृशकर्मविशेष-- त्वव्यापकत्वम् । न चैकमासमात्राध्ययनकर्तयपि मास
मधीत इति प्रयोगस्य प्रामाणिकतया, तत्राध्ययने मासान्तरे णानां कर्मान वादिका द्वितीयेति प्राचीनशाब्दिकमतम् ।
व्यभिचारात्- मासत्वव्यापकताया अभावात्तदनपपत्तिः तत्ताकिका न क्षमन्ते; स्तोकं स्यन्दते इत्यादी व्यापार
(मासत्वव्यापकत्वानुपपत्तिः ), संसर्गज्ञानस्याप्यन्वयबोविशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वस्याप्यसंभवात् ।
धात्पूर्वमावश्यकतया तत्तन्मासत्ववनिरूपिताधेयतासंसर्गेण न चात्र व्यापारविशेषणे नपुसकप्रथमेति वाच्यम् प्रथमाया .
प्रकृत्यर्थतान्वयासंभवादिति वाच्यम् ; अखिलमासानुगतस्यैअननुशिष्टतया असाधुत्वात् । व्यापारविशेषणस्य कतृत्व
कस्य मासत्वस्याभावात् । तस्य दिनपर्याप्तत्रिशस्वस्व-- पक्षे त्यादिप्रत्ययेन तद्गतकतृत्वानभिधानात्, तृतीया- रूपतयकत्वासम्भवात् । त्रिंशत्वस्य क्षणकूटरूपदिनानां पोर्दुवारीत्वात् । सुखहेतु चेष्टते यतते चेतते वेत्यत्र
__ द्रव्यानात्मकत्वेन संख्यारूपत्वस्य बुद्ध लक्षण्यस्यानुगमा
__ संभवात्, बुद्धिविशेषविषयत्वस्वरूपस्य चासम्भवेऽपि सूर्योप्रथमाप्रसक्तेरसम्भवेन द्वितीयोपपत्तेः कथमप्यसम्भवाच्च ।
दयात्सूर्योदयान्तरस्थायिनो द्रव्धस्य दिनरूपतया संख्यारूपतस्माद्दर्शितरीत्था फलव्यापारोभयविशेषणवाचिपदाद् द्विती
स्यैव तस्य संभवात् । तथा चाधिकरणत्वस्वरूपद्वितीयार्थे यव साधुरिति तेषामाशयः । स्वमते च क्रियाविशेषणाद्
व्युत्पत्तिवैचित्र्येण मासपदार्थतावच्छेदकदिनपर्याप्तत्रिंशद्वितीयवानुशिष्यते न तु कर्मत्वमिति न कोऽपि शङ्कासमा- त्त्वादेश्चैत्रकत काध्ययनाधारतात्वब्याप्यधर्मावच्छिन्नावच्छेघानावसर इत्युक्तपूर्वम् ।
द्यत्वसंसर्गेणान्वयारेकमासाधिकरणकाध्ययनस्थले नानप

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216