Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 60
________________ स्याद्यर्थप्रकाशे ... nitine ka wiwumen.virumarurammarwarwwwwwwwwwwaununuwarmireone.. चाकाङ्क्षावाचयण तषा विशष्यावशषणभाववपरात्यात पोरवस्य तादशदानाश्रयत्वमेवाप्रधानकर्मस्वम । न चैवव्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः, मिच्छाविशेषरूपदानस्याश्रयत्वं कतृ त्वमेवेति वाच्यम्, धातुआश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोर्न द्विधा ननिसिपी जन्यप्रतिपत्तिविशेष्यीभूतदानाश्रयस्यैव तत्कतृ त्वरूपत्वात् । भानम् । गौणकर्मासमभिव्याहृते 'दुह्यन्ते क्षीराणि' इत्यादी अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थे विशेषणआत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणा त्वात् । 'चैत्रेण पौरवो गां याच्यते' इत्यादावपि उक्तश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्व- क्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रयः पौरव इति बोधनस्याच्युत्पन्नतया दुह्यन्ते क्षीराणि गौरित्यादयो न बोधः । प्रयोगाः। ___ अत्र- राजानं कनक याचते भिक्षुः, राजा च भिक्षवे दानं प्रतिश्रवो व्यापारश्च भिर्याचेर्वाऽर्थः । याचे न प्रतिशणोति' इत्यत्र राजसमवेतप्रतिश्रवस्याप्रसिद्ध या यद्यप्यनुनये स्वव्यापारजन्यत्वप्रकारकेच्छायां वापि प्रयोग- धात्वर्थान्वयबोधानुपपत्तिरिति दानं प्रतिग्रह इच्छा चेति स्तथाऽप्यक्तरूपोऽर्थ उभयो: निविवादः । तदर्थग्रहणस्य भोई. त्रयो याचतेराः । तत्र प्रतिग्रहो ममेदमित्याकारकज्ञानवृत्तावक्तत्वे एकेनवोभयोग्रहणे सिद्ध ऽपि उभयोग्रहणाद्धि-लिख विशेषः स्वीकारापरपर्यायः 1 द्वितीयाद्वयार्थ:विषयता, क्षार्थस्यान्यस्य चेद्याचेरेव, याचेरेव चानुनथार्थस्य ग्रहण- आश्रयत्वञ्च। राजसमवेतं दानं प्रयोज्यतया प्रतिग्रहे मित्यर्थद्वयं ज्ञाप्यत इति साम्प्रदायिकाः । तत्र देयत्वेनाभ्युप- सचोश्यित्वाख्यविषयतया इच्छायामन्वेति । राजसमगमः प्रतिश्रवः । राजानं कनकं याचते इत्यत्र राजसमवेतं वेतदानप्रयोज्यस्य कनकविषयकस्य प्रतिग्रहस्योद्देश्यिनी दानमनुकूलतया कनकविषये प्रतिश्रवे, स च स्वलिप्सा- येच्छा तदाश्रयो भिक्षुरित्येव तवान्वयबोधः। इच्छायां प्रकाशके देहीत्यादिरूपे वाक्यो भिक्षुव्यापारे संसृज्यते । ज्ञाप्यमानत्वं विशेषणं बोध्यम् । तेन राज्ञः कनकं जिकनकविषयतैव द्वितीयार्थः । समवायेन दानप्रतिश्रवयोः क्षति जिघृक्षाबोधकं देहीतिवाक्यमप्रयुञ्जानै जने 'राजानसमानाधिकरण्योऽपि समवायविषयत्वाभ्यां वैयधिकरण्य मयं कनकं याचते' इति न प्रयोगः, तत्रेच्छाया ज्ञाप्यमानमस्तीति भवति प्रतिश्रवाशे धातोः सकर्मकत्वम् इति स्वाभावात् । अत एव तत्र राज्ञो याचितं कनक' जिधशाब्दिकाः । क्षतीत्येव प्रयोगः । प्रतिश्रवविरहेऽपि प्रतिग्रहसम्पादेताकिकाश्च स्वोद्देश्यकदानेच्छा याचेरर्थः । प्रधानकर्म- वोक्तस्थले नानुपपत्तिरिति । केचित्तु याचेः पृथग् भिक्षि : गवाद्यन्वितद्वितीयार्थः विषयत्वम्, धात्वर्थतावच्छेदक- ग्रहणादेवार्थ निबन्धनेयं संज्ञेति ज्ञापयन्ति । तेन प्रार्थयदामेऽन्वेति । अथैवं यद्वस्तुविषयकं दानमप्रसिद्ध तद्वस्तु- तेरपि योगे द्विकर्मकत्वं दृश्यते- चैत्रं शतं प्रार्थयते रूपकर्मसमभिव्याहृतधातुघटितवाक्यस्य का गतिरिति चेद्, इत्यादि । याचतेरर्थान्तरे ऽपि द्विकर्मकत्वख्यापनार्थ पृथ'गगनं दिदृक्षते' इत्यादिभ्रान्तपुरुषीयगगनादिप्रकारक- रग्रहणमिति स्वमतमुक्तं प्राक् । तदपरे न मन्यन्तेदर्शनेच्छाबोधकवाक्यस्य या गतिः सैवेति गृहाण । गगन- भिक्षतेरप्यर्थान्तरेऽपि द्विकर्मकत्वदर्शनात् । तथा हि विषयकत्वप्रकारकदर्शनेच्छाबोधस्तत्रेति चेदत्रापि तादृश- "भिक्षिता शतमखी सुकृतं यत्' इत्यादिनैषधीयप्रयोगादिषुवस्तु (अदेयवस्तुविशेष) विषयिताप्रकारतानिरूपितस्वत्वेच्छा- सकलाङ्गसाहित्यपुर्वकार्जनेऽपि प्रयोगो दृश्यतेऽतो भिक्षेरानिष्ठविषयताशालीच्छाबोधः । तद्वाक्यस्य विशेषाशि- न्तरेऽपि द्विकर्मकत्वम् ।। विषयता च समानत्र । 'पौरवं गां याचते' इत्यादौ पौरव- नन्वेवं सर्वत्रव प्राप्तीच्छाब्यापाराणां त्रयाणां पोतरद्वितीयायास्तु वृत्तिरेवार्थः । तस्या दानेऽन्वयः । याचत्यर्थत्वमस्तु राजानं कनकं याचते इत्यादावष्येतावत'

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216