Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 59
________________ द्वितीयार्थप्रकाशः mmmmmmmmmm गौणमिति तदनुसारिणी- उक्तानुक्तत्वव्यवस्था भवति। न्वयी विभागः । विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः । क्वेदृशद्विविधकर्मसंभव इति चेदत्राह-तच द्विकमके ध्वति । एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीराद्यकर्मपदं तन्त्रेण क्रियापरमपि, तथा च व्यापारद्वयवत्त्वेनैव वितद्वितीयार्थवृत्त्यन्वयः इति गोनिष्ठविभागानुकूलपयोतेषां कर्मद्वयवत्त्वमिति तद्योगे विशिष्य कर्मसंज्ञाविधानार्थ निष्ठक्षरणानुकूलव्यापारकर्ता गोपाल इति गां पयो दोग्धियत् परैः सूत्रादि विधीयते तदनावश्यकमित्याकतम् । गोपाल इति वायतो बोधः । न च विभागोपादा:त्वमेवोत तादृशधातून परिगणयति-दुहि-भिक्षीत्यादिना । स्पष्टार्था तद्विवक्षायां द्वितीयानवकाशेति वाच्यम्- धातुबत्तिग्रह . वृत्तिः, न्यासेन सुस्पष्टीकृता च। अन्ये च फलद्वयसहित- विशेष्यान्वयिनो विभागस्ौवापादानत्वात् । वृक्षात्पर्ण पतव्यापारवाचकत्वेनैषां व्यर्थकत्वमित्याचक्षते । तथा हि पद- तोत्यादौ स्पन्दरूपविशेष्यांश एव पञ्चम्यर्थविभागान्वयात । वाक्यरत्नाकरे म०म० गोकुलनाथोपाध्याया: वस्तुतो विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुहेरर्थः। गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं "धातोरुत्सर्गतो वृत्तिः फलव्यापारयोदयोः । धात्वर्थतावच्छेदककलशालित्वरूपं कर्मत्वमेवेहापि प्रतीयत विद्यन्ते केचन यर्था दुह्याचप्रच्छिरुघादयः" ।। इति न विशिष्य' कर्मसंज्ञाविधानस्य विषय इति वाच्यम् , इति स्वकीयां कारिकां विवृण्वन्त आहुः- उत्सर्गतो धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाधातूनां फलव्यापारावथों द्वावेवेति प्रपञ्चितप्रायम् । द्विशेषणत्वरूपत्वात् । यत्र च क्षरणानकलव्यापारमात्र दुहादयस्याः । तथा हि विभागः स्यन्दनं व्यापारश्च धाव/तया विविक्षितं, क्षरणान्वयि-विभागश्च विभक्त्यर्थदुहेरर्थः । स्यन्दनत्वं द्रवद्रव्यजन्यतावच्छेदिका क्षीरादि- तया तत्रापादानत्वबोधिका पञ्चमी, तथा च कदाचिद् गां क्रियावृत्तिर्जातिः । गां दोन्धि दुग्धं गोपाल इत्यत्र गोविभागो दोग्धि पयः, कदाचिद् गोम्यो दोग्धि पयः इत्यनयोः प्रयोगजनकतया स्यन्दने तच्च तथैव (जनकतयैव ) गोपाल- योwवस्थितत्वमेव । व्यापारेऽन्वेति" इति तथा च पयोवत्तिगोविभागजनकस्यन्दन- अथवा गोम्यो दोन्धि पय इत्यत्रापि विभागो धात्वर्थजनकव्यापारवान गोपाल इति गां दुग्धं दोधि गोपाल तावच्छेदककोटिप्रविष्ट एवं वृक्षाद्विभजते इत्यत्रेवावधित्वइत्यतोऽन्वयबोधः । रूपापादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च नैयायिकास्तु गां दोग्धि पयो गोपाल इत्यादी द्विकर्मक- द्वितीया। अवधित्वं चाश्रयत्वादन्यदेव सम्बन्धविशेषः । धातसमभिव्याहतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालि- अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात त्वादन्यदेव कर्मत्वं बोधयति । अपादानत्वादिधर्मान्तरा- पयोनिष्ठक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पर वच्छिन्नस्यापि- अन शासनेन ( अकथितं च पा० स०१४ दोग्धीति प्रयोगः । परत्वं विभागान्वयितावच्छेदकावच्छिन्ना. ५१) कर्मसंज्ञाभिधानात् । गवां पयो दोन्धिइत्यादौ पेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरणजन्यधात्वर्थान्वयिनो दुग्धादेर्गवादिसम्बन्धो न विवक्षितोऽपि तु विभागाश्रयत्वं गवादिनिष्ठमप्रधानमाख्यातार्थ:- 'अप्रधाने. जन्यजनकभावसम्बन्ध एवेति तत्र कर्मत्वाविवक्षया शैषिकी दुहादीना' मित्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण षष्ठ्योव । अत्र धात्वर्थत्वं धात्वर्थतावच्छेदककोटिप्रविष्ट- एवान्वयः । तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानसाधारणम् । गां पयो दोग्धीत्यादी धात्वर्थतावच्छेदककोटि- कूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्याकारको प्रविष्ट एव द्वितीयार्थान्वयात् । तथा हि क्षरणानुकूलो बोधः । अथवा विभागक्षरणव्यापारेषु विशकलितेषु धातोः व्यापारो दुहेरर्थः । द्वितीयार्थश्च जनकत्वसम्बन्धेन क्षरणा- शक्तित्रयम् ; विशिष्टलाभोऽन्वयबलात् । कर्माख्यातस्थके

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216