Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
प्रकृतित्वनिरूक्तिः
मन तिसम्भवः, स्यादिविधी तद्धितान्तस्य वोपादानात् । अन्यथा तथा च चैत्र इत्यादी चैत्रपदध्वंसविशिष्टं सिपदमिति पचतकि, भवतकि इत्यादावपि स्वादिप्रसङ्गात् । तद्धितसत्रज्ञानस्य, चैत्रपदत्वावलीढप्रकारतानिरूपित--ध्वंसत्वावलोढ- सहचरितं 'बहुविधिसूत्रं बहुघटितसमुदायस्य तद्धितसाम्यं विशेष्यत्वाभिन्न प्रकारतानिरूपितस्कारत्वावलीढविशेष्यताक- ज्ञापयति, स्वरितत्वाभ्यनुज्ञानात तस्य चाधिककार्यकारिमानत्वेन ( चैत्र इत्यानुपूर्वीज्ञानत्वेनेत्यर्थः ), अस्तीत्यानु
त्वोक्तेः। तेन नामत्वं, तद्धितस्यादिविधिश्च भवति इति ।
अत एव यदि बहुः प्रत्ययः स्यात्, तदा परः ७।४।११८पूर्व्या उत्तरत्वज्ञानस्य असत्वावलीढप्रकारतानिरूपितध्वं-- सत्वावलीढविशेष्यतासमानाधिकरणप्रकारनानिरूपित-तित्वा
इत्यस्यानन्तरं न बहुः इत्यपवादं सूत्रयेत् । बहुप्रत्ययविधौ
कृतयत्नापेक्षयाऽत्र लाघवमिति केषाञ्चित् कुकल्पनमपि वलीढविशेष्यताकज्ञानत्वेन, ( अस्तीतिज्ञानत्वेन ) इन्द्राणीत्यत्र उत्तरत्वज्ञानस्य इन्द्रत्वावलीढप्रकारतानिरूपितध्वंसत्वा
प्रत्युक्तम् । एवं निभशब्दोऽपि सन्निभशब्दवत् न पदोत्तरवलीढविशेष्यतावच्छिन्नप्रकारतानिरूपित-आन्त्वावलीढ -
स्वेन ज्ञातो हेतुः शाब्दबोधे, तादृशहेतुताग्राहकाभावात् । विशेष्यत्वाभिन्नप्रकारतानिरूदित-ई (डी)त्वावलीढविशेष्य -
प्रत्ययस्य तथात्वे परः ( ७१४१११८) इत्यनुशासनस्यव ताकज्ञानत्वेन, पचतीत्यादावुत्तरत्वज्ञानस्य- पच्त्वावलीढ
ग्राहकत्वात् । तथा च निभं कमलस्य मुखमित्यादी शाब्दप्रकारतानिरूपितध्वंसत्वावलीढविशेष्यत्वाभिन्नप्रकारतानिरू
बोधोदयोऽभीष्ट एव । एवं शाब्दबोधहेतोः पदध्वंसविशिष्टपित-अ(शव्)त्वावलीढविशेष्यत्वाभिन्नप्रकारतानिरूपित-तिब्.
पदज्ञानस्य ध्वंसविशेषणतया भातं सार्थकं पदं प्रकृतिः त्वावलीढविशेष्यताकज्ञानत्वेन ( पच्-अ-तीतिज्ञानत्वेन ) ।
वसविशेष्यता भातं सार्थकं पदं प्रत्ययः । तदुक्तं भतहेतुत्वम् । एवमन्यत्राप्यू ह्यम् । शातिवादीनामनुषन्धाना- हरिणा वाक्यपदीये 'यः स्वेतरस्य यस्यार्थे स्वार्थस्यान्व
बोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः पर" इति । मानुपूर्वी न ज्ञानहेतुतायां प्रविशति व्यर्थत्वात् गौरवप्रयोजकस्वाच्च । प्रयोगव्युत्पादनार्थमेव ते सूत्रकारेण निर्दिष्टाः ।
अपेक्षा पूर्वापरभावपन्नत्वे ज्ञानम् । तत्र प्रकृतेः पूर्वतया एवमानुपूर्वीज्ञान-हेतुत्वेन सिद्ध तत्र पदाव्यवधानस्य निवे
ज्ञानं शाब्दाङ्गमित्यत्र न प्रमाणम् । उत्तरत्वेन प्रत्ययज्ञानस्य शनमफलम् नितरां तन्निर्वचनायासासादन (मफल) मिति वाचकता व्यापकत्वविरहेऽपि विभक्तित्वावलीढस्य रूपान्तरेण व्यवहितेऽपि ईदशविशिष्टवैशिष्ट्यज्ञानात शाब्दबोधो निष्प्र. व्यापकत्वमक्षतमेव । स्यूह एव ।
(विभक्ति विभागः) ( प्रकृतित्वनिरुक्तिः)
विभक्तिरपि द्विधा, स्यादि-त्यादिभेदात् । लिङ्गएवं यत्पदध्वंस वैशिष्ट्यज्ञानं शाब्दे हेतुः, तत सार्थक वाचिका विभक्तिः स्यादिविभक्तिः । लिलावाचिका 'बह भिन्नं पदं प्रकृतिः इति । विशेषणकृत्यं स्पष्टमेव । विभक्तिः त्यादिविभक्तिः इति प्राचां मतम् । डीप्रत्यये यदि प्रत्ययत्वेन बहुः अपि संग्राह्यस्तहि प्रत्यय लक्षणे तादृश- कृदादौ चातिव्याप्तिवारणायोभयत्र विभक्तिपदम् । स्यानिरुक्तशब्द-बह्वन्यतरत्वं निवेशनीयमिति । वस्तुतस्तु दयोऽपि प्रथमा--द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठीनिपातादिवद् भेदान्वययोग्य शब्दान्तरमेव बहुः, अन्यथा सप्तमीभेदात-सप्तविधाः । त्यादयश्च ( परस्मैपदात्मनेपदतद्धितत्वेन 'बहुगुड' इत्यादी बहुशब्दानन्तरं स्यादिप्रत्ययोत्प- भेदेन ) द्विविधाः तत्रापि प्रथम-मध्यमोत्तमपुरुषभेदत्

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216