Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
२४
स्याद्यर्थप्रकाशे
संसर्गेण प्रयोज्यव्यापारे इन्वयात् णिग्प्रत्ययवाच्यत्वं न प्रादिसमासः । आप्तिः सम्बन्धः, स च इच्छीयफलवत्त्वसम्भवति गौणत्वात्, प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः सम्बन्धः, फलाश्रयत्वप्रकारिकेच्छेति यावत् ! धात्वर्थस्य प्रत्ययार्थस्य प्राधान्यमिति न्यायविरोधादिति, तन्न सम्यक् । इच्छाघटितत्वादुद्देश्यत्वं कर्मप्रत्ययार्थः । कर्तु रिति एवं हि सति प्रयोजकव्यापारस्य तृतीयार्थत्वमपि न स्यात्, कृत्यस्य वा (२।२।८८) इति कर्तरि षष्ठी, तदर्थस्य ज्ञापकस्यानुशासनस्य च विरहात् । स्वतन्त्रः कर्तेत्यनेन भाप्त्यर्थंघट केच्छायामन्वयः । आप्त्यर्थसम्बन्धघटकफल हि धात्वर्थस्य त्याद्यर्थस्य प्रधानन्यापारस्याश्रयतायाः कतृ - क वृत्तिक्रियाद्वारकं ग्राह्यम् ; वैशिष्ट्याद् व्युपसर्गसम्बतात्वेन ज्ञापनात्, न तु गौणस्य णिगर्थव्यापारस्य त्याशया- धात् । क्रिया च वाक्यघटकधातुवाच्या प्रधानीभूता ग्राह्या, दिति चेत्, सत्यम् ; वाऽकर्मणामणिकर्ता णो (२।२।४)- कारकाधिकारात् प्रत्यासत्तात्वर्थसम्बन्धमन्तरेण कारकइति सूत्रेऽणिक्कतेत्यस्य ज्ञापकस्य सत्वात् । यदि च स्वतन्त्र त्वायोगात्, उपस्थितत्वाच्च । सा च क्रिया प्रधानाप्रधानएव कतृ पदार्थः स्यातहि सूत्रेऽणिगित्यस्य वैयर्थं स्यात्, न्यायेन प्रधानीभूता विवक्षिता । तथा च कतृ वृत्तिप्रधानीणिगर्थव्यापाराश्रयस्यास्वातन्त्र्यादेव कतृत्वासिद्धः। तस्मात् भूतव्यापारप्रयोज्यकलाश्रयत्वप्रकार केच्छोद्दश्यं कारकं कर्मप्रयोजकोऽपि कर्ता भवेत्, तत्र कर्मसंज्ञा निषेधकतयाऽणिगि- संजं भवतीति प्रकृतसूत्रवाक्यार्थबोधः । यथा तण्डुलं त्यस्य सार्थक्यम्, तेन प्रकृते देवदत्तपदान्न द्वितीयेति । पचतीत्यत्र देवदत्तादिकतृ वृत्तिापारः विक्लित्त्यनुकूलो इत्थं च णिगर्थव्यापाराश्रयस्य प्रयोक्तुः कतत्वेऽवगते ।
ऽधिश्रयणादिः तत्प्रयोज्यं फलं विक्कित्तिः, तदाश्रयत्वप्रकातृतीया । अतस्तत्र पञ्चविधः कर्तेत्यत्र प्रयोजक-स्वतन्त्र- रिका इच्छा मदृत्ति "तण्डुलं पचतीतिवाक्यघटकपचधातुकर्मकतणामेव ग्रहणमिति त्रिविध एव कर्ताऽभिहितानमि- वाच्यप्रधानीभूताधिश्रयणादिरूप' व्यापारप्रयोज्यविक्लित्तिहितत्वे स्वतन्त्रप्रयोजकयोरवान्तरधमौं, न विभाजकोपाधी रूपफलाश्रयः तण्डुलो भवतु इत्याकारा देवदत्तादिक - इति कौण्डभट्टमतं सूचयतीति प्रतीमो वयम् । प्रकृतिप्रत्ययो समवेता, तादृश्या इच्छाया विषयः उद्देश्यः तण्डुल: से सहाथं ब्रत इति न्यायस्त्वभिधानपर्यवसानस्वरूपाकांक्षा- कारकसंज्ञक: सन् कर्मसंज्ञक: प्रकृतसूत्रेण कृतः इति मलकतयाऽमार्वत्रिकः। अत एव त्याद्यर्थस्य तस्य तस्य लक्षणसमन्वयः । विशेषणतयैव भानात् णिग्द्योत्यप्रयोक्तृव्यापारस्यापि प्रयो- अत्र प्रधानीभूतव्यापारग्रहणाद 'अग्नर्माणवकं वारज्यतासंसर्गेण णिग्रहितशुद्धधात्वर्थप्रयोज्यव्यापारे विशेषण- यति' इत्यत्र नाग्नेद्वितीया । तथा हि द्वे चात्रेच्छे प्रथमा तया द्योत्यत्वाद् भाने तद्विरोधोऽकिञ्चित्कर इति भट्टतात्प- माणवकसमवेता-मवृत्तिः व्यापारः, अग्निसंयोगानुकूलो यम् । इतरेषां मते त्वजहस्वार्थापक्षे विशिष्टशक्त्याऽवयव- व्यापारः, तत्प्रयोज्यसंयोगरूपफलाश्रयोऽग्निर्भवतु इत्याकारा।। शक्त्या चोभयोः प्रयोज्यप्रयोजकयोः स्वातन्त्र्यम् । जहत्स्वा- द्वितीया माणवकसंरक्षकवृद्धादिकतृ पुरुषसमवेता इच्छा
पक्षे तूक्तज्ञापकसिद्ध कर्तृत्वमिति कश्चित् । स्पष्टा- मवृत्तिः-संयोगानुकूलव्यापाराभावानु कूलव्यापारः प्रधानः ऽवशिष्टा वृत्तिनिरुक्तव्याख्यातो गताति संक्षेप: 11 तत्प्रयोज्यं फलं संयोगानुकूल व्यापाररयाभावस्वरूपं, सदा
श्रयत्वप्रकारिका, तदुद्देश्य: माणवकः नत्वग्निः । अप्रधाकर्मकारकनिरुक्तिः।
नव्यापारात्मकक्रियाग्रहणे संयोगानकलव्यापारमादाय माण
बकसमवेतामिच्छां चादायाग्ने कर्मता आपद्यत। प्राधान्यं कतुं व्याप्यं कर्म । २।२॥३॥. कारकमिति पूर्वसूत्रा- च क्रियायां व्यापारे धातुनिष्ठशक्तिज्ञान जन्योपस्थितीयदधिकृतं वेदितव्यम् । विशिष्टा चाप्तिः व्याप्तिः, इति प्रकारत्वानाश्रयत्वस्वस्वरूपं बोध्यम् ।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216