Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्याद्यर्थप्रकाशे
प्रतियोगितासम्बन्धिनि, यथा-मूर्ते न गगनादि, गगनादौ वा तिमानेकश्चैत्र इति शाब्दबोधः। तत्तद्व्यक्तित्वधर्मावलीन मूर्तमित्यादिप्रयोगस्तथा तण्डुलं पचत्यपि न तण्डुलं पच- ढप्रतियोगिताया भेदसम्वन्धोपगमात्-मल्लो मल्लं गच्छति तीति प्रयोगः स्यात् । न चैवं द्वितीयाया निरर्थकत्वेऽपि इत्यादौ नान्वयबोधानुपपत्तिः । अन्यथा मल्लत्वावलीढप्रतिजलं न पचति तण्डुलं न पचतीत्यादावन्वयबोधानुपपत्तिस्तद- योगिताकभेदसमानाधिकरणाया मल्लगमन क्रियाया अप्रसिद्ध वस्थैवेति वाच्यम्, आश्रयस्याधिकरणताया वा द्वितीया- शाब्दधियोऽनुदयः स्यात् । न च शब्दार्थे भेदे ऽन्वयितार्थत्ववादे द्वितीयाया निरर्थकत्ववादे च सर्वपक्षेऽनुपपत्त: व्यावर्तकधर्मव्यावृत्तप्रतियोगितैव सम्बन्धी व्युत्पन्न इति आधेयत्वस्य द्वितीयार्थत्वं युज्यते इति चेत्, एवमेवैतत् । वाच्यम्, नार्थभेदे एव तथा व्युत्पत्तः । यद्वा भेदे नामार्थः __ अत एव परसमवेतधात्वर्थफलशालित्वं कर्मत्वमिति आधेयत्वसम्बन्धेनान्वेति, भेदः प्रतियोगिताव्यावकितातान्त्रिका वदन्ति । तेषामयमाशयः द्वितीयाकाङ्क्षाप्रयोज- सम्बन्धेन व्यापारेऽन्वेति । दर्शितस्थले गम्यमल्लवृत्तिभेकताव्यावर्तकधर्मवत्त्वं सकर्मकत्वम् । तादृशो धर्मो ना- दस्य गन्तृमल्लवृत्तिगमने प्रतियोगिताव्यावत कतायाः नाविधः, पचिगम्यादीनामधिकरणाविशेषित-फलव्यापारो- सत्त्वाद्, गन्तृभेदस्य गमने सत्त्वात्-नानुपपत्तिरिति । भयवाचकत्वम्, तथा शब्दायत्यादरधिकरणविशेषितफलवाच.
ननु भेदांशे द्वितीयाशक्तिकल्पनाऽप्रामाणिकी, भेदानुकत्वान्न द्वितीयाकाङ्क्षा, रमत्यादेः द्वितीयार्थभेदान्वयोग्या
भवस्य विवादग्रस्तत्वात्, कतृ संज्ञया कर्मसंज्ञाया बाधात् र्थकत्वविरहान्न द्वितीयाकाङ्क्षा, यतीप्रभृतीनां व्यापारमात्र
चैत्रः चैत्रं गच्छतीति प्रयोगप्रसक्त्यभावादिति चेन्न, विषेधवाचकत्वात् फलावाचकत्वात् न द्वितीयाकाङ्क्षा, शील स्था- प्रतीत्यन्यथानुपपत्तराख्यातवादे प्रमाणतया शिरोमणिकृतोऽऽसामधिपूर्वकत्वं तथा वसस्तु उपान्वघ्याङन्यतमपूर्वकत्वम् क्तत्वात । तथा हि खगो भूमि गच्छति न तु स्वमिति सर्वतथा अधिकरणविशेषितफलवाचकानां द्वितीयार्थभेदान्वया- जनीनः प्रयोगः, तत्र भमिकर्मकगमनकतत्वं, स्वकर्मकगमनयोग्यार्थकानां रमत्यादीनां फलावाचकानां यत्यादीनां च,
कर्तृत्वाभावश्चेत्युमयम्, अथवा स्वकर्मकत्वाभाववतो भूमिकालभावदेशाध्ववाचकशब्दोत्तरद्वितीयाभिन्नद्वितीयानिराका
कर्मकगनस्य कतृ त्वं खगै प्रतीयते । तत्र स्वपदोत्तरद्वितीया क्षत्वरूपाकर्मकत्वेन व्यवह्रियमाणानां णिगन्तत्वं, तथा;
यदि आधेयत्वमात्रमर्थमभिधत्ते, तदा गमिफले संयोगे स्वान तु शाब्दिकोक्तं सकर्मकत्वम् अधिशीडादावकर्मकणि
धेयत्वस्य सत्त्वान्न तस्य निषेधः, न वा स्वाधेयसंयोगगन्ते चाव्याप्तेः ।
जनकत्वस्य सत्त्वात्तस्य निषेधः, न वा स्वाधेयसंयोगजनक
गमनकतृत्वस्य खगे सत्त्वात्तस्य निषेधो नया बोधयितु ( भेदोऽपि द्वितीयार्थः) शक्य इति निषेधप्रतीत्यनुपपत्तिः । भेदस्य द्वितीयार्थत्वे तु
स्वपदार्थविहगवृत्तिभेदस्य प्रतियोगिताव्यावर्तकताया विहगतत्र धात्वर्थफलस्य धातुना लाभात् परसमवेतत्वं द्विती- कत कंगमने विरहात् तस्य निषेधो नञा बोधयितुं शक्यते यार्थः। तत्रापि परत्वं भेदः, समवेतत्वमाधेयत्वं खण्डशो इति निषेधप्रतीतिरुपपद्यते । एवं रूपं न गच्छतीत्यादी द्वितीयार्थः। तत्र नामार्थः आधेयत्वे निरूपितत्वसंसर्गेण, रूपवत्तित्वाभाव एव गभिफले संयोगे ना बोध्यते, रूपभेदे च तत्तद्व्यक्तित्वधर्मावलीढप्रतियोगितासम्बन्धेनान्वेति । समवेतसंयोगस्याप्रसिद्ध रूपकर्मकगमनकर्तृत्वाभावस्य बोधआधेयत्वं फले स्वरूपेण भेदो व्यापारे सामानाधिकरण्ये यितुमशक्यत्वात् । न च गम्यादिसमभिव्याहृतद्वितीयाया नान्वेति । एवं ग्रामं गच्छति-चैत्र इत्यादी एकग्रामवृत्ति- समवायादिसंसर्गनियंत्रिताधेयत्वस्य यदि शक्यत्वं तदा संयोगानुकूलाया, एकनामभिन्नवृत्तश्च क्रियाया अनुकूलक- शक्त्यानन्त्यम्, जातिमभावं वा न गच्छतीत्यादी निषेधप्रती

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216