Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
द्वितीयार्थप्रकाशः
द्वितीयाया लक्षणा सम्भवत्येव श्येनेनाभिचरन यजेत' भेदान्वयस्य च बाधः तत्राधेयत्वमात्रस्य बोधो द्वितीयया इत्यादिस्थले बलवदनिष्टाननबन्धीष्टसाधनस्वरूपे विध्यर्थं जायते । इति बाधसापेक्षबोधजनकत्वमात्रेण तत्र लक्षणाव्य-- बलवदनिष्टाननुबन्धित्वांशपरित्यागेन इष्टसाधनत्वमात्रे पदेश: पर: क्रियते । बाघश्चात्र फलाधिकरणभिन्ने व्यापारी विधेर्लक्षणाया मीमांसकैरभ्युपगमात् । तथा चात्र भेद- न वर्तते इतिसामान्यरूपेण वोपतिष्ठते । द्वयनियतस्थितौ हानेन वाक्यार्थधीरिति तार्किकसरणिरेव ज्यायसी । ननु संयोगादिरूपे फले च धात्वर्थे सति, नियमेनोभयान्वय लोके पदे लक्षणायाः स्वीकारेऽपि विभक्ती (द्वितीयायां) एवेति तत्र भेदांशस्यापि भानमावश्यकमिति-ग्रामं गच्छतीकथं लक्षणा, तथा च तत्र आधेयत्वमात्रबोधार्थ लक्षणेति त्यादौ फलाधिकरणयत्किञ्चिद्ग्रामभिन्ने चैत्रादिरूपे कर्तरि यदुक्तं तन्न विचारसहम् । तथा हि वात्तिकम् ---- व्यापारस्य वर्तमानत्वात्, न तत्र द्वितीयाशक्तेर्बाध इति "सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । नैकार्थाधेयत्वमात्रतात्पर्येण संयोगाद्यर्थकधातुसमभिव्याहृत प्रसिद्धो नियमस्तत्र, नियमः प्रकृतेषु का" इति । द्वितीयायाः साधुत्वमिति चैत्रश्चत्रं गच्छतीत्यादयो न
अस्येदं व्याख्यानम् --सुपा (स्यादीनां) तिङ (त्या- प्रयोगाः । त्वं त्वां जानाति, आत्मानं जानतीत्यादौ तु फलादीनां ) च यथानुशासनं कर्मादिकारकमेकत्वसंख्या चार्थः। धिकरणभिन्ने व्यापारस्यावृत्तस्तत्र भेदांशशक्तेर्बाध इति तत्र कर्मणि द्वितीयेत्यादीन्यनुशासनानि नियमपर्यवसायीनि। बाधसापेक्षतया आधेयत्वमात्रबोधाद्वाधसापेक्षत्वोक्तिः । यद्धास च नियमः–एकवचनमेवैकरवं द्विवचनमेव द्वित्वं, द्विती- त्वर्थव्यापारे भेदांशे वृत्तेर्बाधे सापेक्षत्वं तद्धातुसमभिसैव कर्मत्वं-प्रतिपादयतीत्येवमाकारः। तेन द्वितीयाभिन्न- व्याहार एव द्वितीयाया एकार्थबोधकत्वोपगम इत्याशयः ।। विभक्तो कर्मत्वबोधकत्वाभावः फलति । न चैवं द्विती- नन्वेवमपि पच् धात्वर्थतावच्छेदकफलस्य विक्लित्तिरूपस्यैयायाः कर्मवभिन्नबोधकत्वस्यालाभात कर्मभिन्नं गमनादि- कमात्रवृत्तितया-(कर्ममात्रसम्बन्धित्वेन) तत्रोभय-(भंदकमपि सा चेद्वोधणेत्तदा नोक्तनियमभङ्गप्रसङ्ग इति वाच्यम् त्वाधेयत्वद्वय) बोधस्यानियतत्वप्रसङ्गन तण्डुलगत तबाह नियमः प्रकृतेषु वेति । प्रकृतेषु-प्रत्ययविषय एव (विक्लत्ति ) फलजनकतण्डुलव्यापारविवक्षायां तण्डुवा नियमः,-द्वितीया कमव बोधयेदित्योवरूप इत्यर्थः । लस्तण्डुलं पचतीति प्रयोगापत्तिरिति चेन्न, तादृशस्थले कत. तथा च यावन्तोऽनुशासनसिद्धा द्वितीयार्थास्तदन्यमर्थ द्वितीया कर्मवद्भावविधानेन द्वितीयायाः फलतः प्रतिषेधात्-तण्डुलः न प्रतिपादयतीति-न गमनादिबोधकत्वमिति कथमननुशिष्दे पच्यते स्वयमेवेत्यादिप्रयोगस्यैवानुशासनिकत्वात् । कर्मवकमकदेशे आधेयत्वे तस्या लक्षणयाऽपि बोधकत्वमिति चेत्, द्भावविधायकस्य सूत्रस्य साक्षाद् द्वितीयानिषेधकत्वविरहेन; कर्मणि द्वितीया' इत्याद्यनुशासनेन, भेद आधेयत्वं ऽपि कर्मवद्भावातिदेशस्य कार्यातिदेशत्वेन कर्माख्याते प्रातिस्विकरूपेणैव बोध्यते, न योगपद्यन पुष्पवन्तादिपद- विधीयमानानां क्यादीनामतिदेशकत्वमिति कर्माख्यातस्थले वदिति भेदे आधेगे च खण्डशः शक्तिस्वीकारात् ! तत्र कर्मण उक्तत्वाद्यथा द्वितीया न भवति तथा तत्रापि नेति यत्र भेदांशो बाधितस्तत्राधेयत्वांशमात्रे-आश्रयत्वांशमात्रे-वा फलतः कर्मवद्भावस्य द्वितीयानिषेधकत्वोक्तिः । चैत्रः शक्तिरेव न लक्षणेति स्वीकारे दोषाभावात् । आकङ क्षा
स्वंजानाति आत्मानमात्मना जानातीत्यादौतु क: कर्मणा वैचित्र्याच्चकपदोपस्थितयोरपि भेदाधेयत्वयोयौ गपद्यान अन्व- तुर
तुल्यक्रियत्वेऽपि न कर्मवद्भाव इति तत्र द्वितीया भवलोव ।
न च तत्र कथं न कर्मद्भाव इति शङ्ग यम, नियंविकार्ययवुद्ध यनुप्रवेशोऽपि स्वाभाविक एव । यत्र कतृ कर्मणोभिन्नयोः
योरेव कर्मणोविषये कर्मवद्भावस्य इष्टत्वात् । तदुक्तम्फलं कत भिन्ने वा फलं तत्र द्वितीयथा भेदाधेयत्वयोव्यापार
निर्वस्य च विकारों च कर्मद्भाव इष्यते । फलान्वयबोधो जायते । यत्र तु फलं व्यापाराधिकरणमात्रगतं न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थित "इति" ।

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216