Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्याथर्थप्रकाशे
___ अत्र तु जामात्यादेः प्राप्यफलकत्वेन निर्वहँविकार्य- अस्मरादिभिरस्मिन्नेव समये-क्रियन्ते स्वरसतः प्रयुज्यन्ते । कर्माभावान्न कर्मवद्भाव इति द्वितीया भवत्येव । ननु काश्चित् -स्वरसप्राप्ता अपि लक्षणाः न क्रियन्ते कुत तथापि स्वं जानातीत्यादौ कर्मसंज्ञा कथं प्रवर्तत, कतुः इति चेदत्राह अप्रयोगतः इति पूर्वपूर्वेषां तादृशप्रयोगवि. क्रियया आप्तुमिष्टस्यैव-कभिन्नस्य-कर्मसंज्ञाविधानात्, रहादित्यर्थः; 'अप्रयोगतः' इत्यस्य स्थाने काव्यप्रकाशे कर्मसंज्ञाया अभावे च द्वितीया कथमुपपद्यत इति चेत्स- 'अशक्तितः' इति पाठोऽपि दृश्यते । तत्राशक्तिः -तदर्थबोत्यम्, ज्ञाधातोर्बुद्धिः फलम्, तदनुकूलो व्यापारः क्रिया; धकतया पूर्वमप्रयोग एवेति नार्थान्तरम् । उदाहृतं च बुद्ध यन्वयिनि विषयत्वे द्वितीया लाक्षणिकी न कर्मसंज्ञा- भट्टपाद रेव "रक्तं वस्त्रमिति प्रयोगतः क्रियते, रूपं वस्त्र मपेक्षते । अत: स्वं जानातीत्यादी कर्मज्ञापिरहेऽपि द्वितीया मित्यप्रयोगतो न क्रियते” इति । अयमाशयः, रक्तरूपनानुपपन्ना। तत्रैव हि द्वितीयायाः कर्मसंज्ञापेक्षा यत्र वाचिना रक्तशब्देन वस्त्रस्य सामानाधिकरण्येन प्रयोगो स्वशक्यार्थस्य धात्वर्थेऽन्वयो विवक्षित इति न दोषः। यद्यपि बाधितः, रक्तरूपवस्त्रयोः तादात्म्यविरहात् । तथापि न चैवं द्वितीयाया लाक्षणिकत्वस्वीकारे पूर्वोक्त: "नियमः पूर्वेषां रक्तरूपवति रक्तपदस्य स्वारसिकं । प्रयोगमनुसृत्य प्रकृतेषु वा" इति वार्तिकसूचित: प्रत्ययनियमपक्षः 'कर्म- तथाऽद्यत्वेऽपि प्रयुज्यते, भवति च रक्तरूपवत्तादात्म्यं वस्त्रे ण्टोव द्वितीया' इत्योवं रूपः कथं न विरुध्यत इति वाच्यम्, समुपपन्नम् । एवं रूपशब्दस्यापि रूपवति लक्षणामाश्रित्य निरूढलक्षणाया एव तादृशनियमेन प्रतिषेधात् । इयन्तु रूपं वस्त्रमिति प्रयोगः प्राप्नोति, किन्तु पूर्वेषां तादृशस्वारसिको विषयत्वादौ विभक्तेलक्षणेति तत्र नियमाप्र- प्रयोगविरहात् साम्प्रतं तादृशी स्वारसिकलक्षणा न क्रियते सरात् । एवमेव स्वं हिनस्तोत्यादौ ध्वंसं तदनुकूलव्यापार इति । चाभिदधतो हिनस्तेः सरूपेऽर्थे फले द्वितीयालक्ष्यां प्रति- अप्रयुक्तस्थलेऽपि स्वारसिकलक्षणामाश्रित्य प्रयोगे योगित्वमप्यन्वेति न चापेक्षते प्रतियोगिनि कर्मसंज्ञाम, कृते एव नेयार्थता नाम काव्यदोषः काव्यानुशासन-काव्यएकसंज्ञानियमेन कर्तरि स्वस्मिन् कर्मसंज्ञाया असंभवात् । प्रकाशादौ प्रतिपादितः अप्रयोगप्रतिहता लक्षणैव नेयार्थता न च आधाराधेयभावमाशं द्वितीयाऽभिधातुं प्रभात, नाम । नेयः न्यायपरिहारेण कवेः स्वेच्छया बोधनीयोऽर्थो भेदमादायैव तस्याः स्वाभिधेयप्रतिपादकत्वस्वीकारात् । यथा सा नेयार्था ( लक्षणा ) तस्या भावो नेयार्थतेति ततश्च स्वारसिकलक्षणां विना नोदाहृतस्थले निर्वाहः । व्युत्पत्तेः। नेयार्थतादोषस्योदाहरणं चनवं स्वारसिकलक्षणाया इच्छामानहेतुकत्वेनानियम्यत्वात्
"शरत्कालसमुल्लासि-पूर्णिमाशर्वरीप्रियम् । द्वितीया कदाचिद् गमनमपि प्रतिपादये दिति शङ्कनीयम् ,
करोति ते मुखं तन्धि, चपेटापातनातिथिम्” इति । स्वारसिकलक्षणाया अपि पूर्वपूर्वप्रयोगस्य वानुसरणीयत्वात् । उक्तञ्च भद्रपादः।
अत्र-शरत्समयशोभिचन्द्रस्य तन्वीमुखेन निजितत्व
सुचनायव 'चपेटापातन पदस्य प्रयोगः क्रियत इति तस्य "निरूढा लक्षणाः काश्चित्प्रसिद्धा अभिधानवत् ।
निर्जितत्वे या स्वारसिकलक्षणा सा पूर्वप्रयोगविरहादेव क्रियन्ते साम्प्रतं काश्चित्-काश्चिन्नवाप्रयोगतः।
नेयार्थतामावहतीति प्रकृतवक्तुरभिप्रायः । वस्तुतस्तु, प्रयोइति ( तन्त्रवाति के अरुणाधिकरणे ) काश्चित् निरूढा- जनविरह एव स्वारसिकलक्षणायां बाधक इति-आलङ्कालक्षणाः अभिधानवत् वाचकताशक्तिवत् प्रसिद्धाः, रिकसरणिः। अत एव 'अप्रयोगतः' इत्यस्य स्थाने परम्परया प्रसिद्धि गताः। काश्चित् लक्षणा: साम्प्रतं 'अशक्तितः' इति पाठः काव्यप्रकाशादी दृश्यते । तस्याय

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216