Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
कतृत्वनिरूक्तिः
२७.
"उत्पत्तेः प्रागसद्भावो बुद्ध्यवस्थानिबन्धनः । अविशिष्ट: सतान्येन कर्ता भवति जन्मनः ।।
तत्र क्रियाकृतविशेषा उत्पत्तिक्षयोपचयादयो भावविकारा एव गणनीयाः।
. कारणं कार्यभावेन यदा वा व्यवतिष्ठते कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥
( सूत्रे कर्तुग्रहणस्य प्रयोजनम् ) यथाऽहे: कुण्डलीभावो व्यग्राणां वा समग्रता । ननु सूत्रे कतु रिति व्यर्थम्, कारकाधिकारात्, क्रियातथैव जन्मरूपत्वं सतामे के प्रचक्षते ॥ इति । जनकस्यैव कारकत्वात् ; केनाप्तुमिष्टमिति सूत्रस्थित-व्याप्य
पदार्थजिज्ञासोदये कारकपदसङ्केतघटकत्वेनोपस्थिते: व्याएवञ्चासतः सत्वं, तिरोहितस्य सतो वा प्रकाशो भवत्यु
पारलाभे तद्वारकफलाश्रयत्वप्रकारकेच्छोद्देश्यत्वरूपे धात्वर्थत्पत्तिः ।
सम्बन्धे वाच्ये कारकनिष्ठक्रियाप्रयोज्यनिरुक्तसम्बन्धग्रहणे
नैवेष्टसिद्धरिति चेन्न, माषेष्वश्वं वघ्नातीत्यत्राश्वरूपकर्म (निवर्त्यकर्मविचारः )
कारकनिष्ठगलविलाधः संयोगानुकूलव्यापारमादाय माषाणां धात्वर्थफलोत्पत्तिमन्निवयं कर्म । यथा कटं करोति,
कर्मत्वमापद्यत । न चैतदर्थ करित्युक्तावपि न कश्चिओदर्न पचतीत्यादौ कटौदनादिः, यथा वा कनकं कुण्डलं
ल्लाभः, भक्षणकर्तृत्वस्य अश्वे सत्वात् ; न च कतृ संज्ञा-- करोतीत्यादौ कुण्डलादिः। धात्वर्थफलीभूतविकारसंसृष्टं
श्रयणं प्रकृते कतु शक्यम्, शत्रून् गमयति दिगन्तं मूलराज विकार्यम्, यथा शत्रून् हिनस्ति, काष्ठं भिनत्तीत्यादी
इत्यादो शत्रूणां कर्मत्वाद्दिगन्तकर्मत्वानापत्तावकामेनापि
धातुवाच्यप्रधानक्रियाश्रयस्य कर्तृ पदेन ग्रहणोचित्वात् । शत्रुकाष्ठादिः । यथा वा कनकं कुण्डलं करोति, तण्डुला
नापि 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायेनोदनं पचतीत्यादौ कनकतण्डुलादिः । प्रकृत्युच्छेदेत्यादिकारिका तु-"यदुच्छेदेन सम्भूतं निर्वयं सा प्रकृतिविकार्य
नापि संज्ञाश्रयितु युज्यते, 'उभयगतिरिह भवति' इति कर्म, यथा काण्ठोच्छेदसम्भूतं भस्म निर्वर्यम्, इत्यतः
न्यायादुक्तन्यायप्रवृत्तेर्वक्तृतात्पर्याधीनत्वाद् “इतिवाच्यम् ; काष्ठं विकार्यम् । सत्यामेव यस्यां प्रकृती गुणोत्पत्तिर्घातुना
a फतृ ग्रहणसामर्थ्यात् वाक्यघटकधातुवाच्यत्वेनैव द्वारभूतप्रत्याय्यते तदपि द्वितीयं विकार्य कर्म । यथा सदेव शलाका
क्रियाधात्वर्थसम्बन्धघटकफलयोग्रहणात् । अतो न पुष्ट्यर्थ
माषक्षेत्रेऽश्वे बद्धेऽपि माषाणां कर्मत्वम्, गलविलाधः स्वरूपं कनकम् अवयवानामारम्भकसंयोगमात्रविरोधिना कर्मणा भुग्नत्वगुणोलच्या विकार्यम् ; कुण्डलपदस्य भुग्नं
संयोगस्य बन्धनक्रियाप्रयोजकत्वेऽपि भक्षणस्य नैव वाक्यद्रव्यमर्थः । पात्वर्थोत्पत्तिस्तु भुग्नत्व एवार्थतोऽन्वेति"
घटकधातुवाच्यत्यमित्यदोषात् । फलव्यापारयोः वाक्यइत्याशयिका।
घटकधातुवाच्यत्वं प्रत्यासत्तिलम्यम् । का प्रत्यासत्तिः ?
अन्तरङ्गता। कथमन्तरङ्गत्वम् ? प्रेक्षापूर्वकारी ऋमि( प्राप्यकर्मविचारः )
कोपस्थित कार्यानुरोधी मनुष्योऽयम्प्रातरुत्थाय शरीरकार्याणि
करोति, ततः सुहृदाम्, ततः सम्बम्धिनामर्थानामिति भाष्यप्राप्यलक्षणमाह हरिरेव
कृतामुक्तेः ( पूर्वोपस्थितनिमित्तकत्वमेव अन्तरङ्गत्वम् ) । क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । प्रकृते यद्वाक्यविन्यासाय तदीयकर्मकारकसंज्ञारभ्यते तद्वाक्यदर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥" इति। मेवोपस्थितत्वाच्छरीरम् अन्तरङ्ग परित्यज्य, अनुपस्थित

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216