Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
२०
स्याद्यर्थप्रकाशे
कारकमात्रवृत्ति क्रियाजनकत्वरूपकारकत्वस्य कतृ रूप-तथा- भिचारादिति चेदुच्यते; अनुकूलत्वेनाप्रतीयमानधात्वर्थाविधकारकप्रयोज्यत्वात् नातिप्रसङ्गः । नचं वं सौकार्यादि- श्रयस्य कतृत्ववचनात्, अनुकूलतया प्रतीयमानत्वं हि विवक्षायां स्थाली पचतीत्यादौ स्थाल्यादेः कतृत्वानापत्तिः, धात्वर्थेऽनुकूलत्वसम्बन्धेन विशेषणतानाश्रयत्वम् । फलानुस्थाल्यादिनिष्ठक्रियाजनकत्वस्य चैत्रादिरूपतत्कत प्रयोज्य- कूलव्यापारे धात्वर्थे फलम्यापारौ धातुवाच्यौ अनुकूलत्वं त्वादिति वाच्यम्; स्वार्थकारकाप्रयोज्यमित्यस्य स्वार्थ- नाम जनकत्वं सम्बन्धः सर्वति सिद्धान्तः । कर्तृ प्रत्यये, निरूपितकारकत्वेनविवक्षिताप्रयोज्यमित्यर्थात्, तदा पाक- व्यापारे फलस्यानुकूलत्वसंसर्गेणान्वयात् नानुकूलत्वसम्बन्धेन कतृ त्वेन चैत्रादेरविवक्षितत्वात् । नन्वेवं यत्र हरिणा 'मां फले प्रकारतानाश्रयत्वमित्यदोषः । न च स्वस्वत्वध्वंभज' इति प्रयोजितो भक्तः हरि भजति, तत्र हरिमिति समानाधिकरणसम्प्रदानस्वत्वोत्पत्तिरेतदिच्छीयबोधानुकूल - ( कर्मत्वस्य ) अनुपपत्तिः, एवं काष्ठः स्थाली पचतोत्यत्र व्यापारार्थकदाधातुवाच्योत्पत्तिमतो गोः निरुक्तानुकूलत्वकाष्ठादेः कतृत्वापत्तिः तद्व्यापारस्य स्थाल्य दिव्यापारा- संसर्गकधात्वर्थप्रकारतानाश्रयत्वात् कतृ संज्ञा स्यादिति प्रयोज्यत्वात् इति चेत्, तर्हि वैशिष्ट्य मुखेन कतृत्वमेव वाच्यम्, अनुकूलत्वसम्बन्धेन प्रतीयमानत्वसमानाधिकरणवाच्यमत्रैव सूत्रस्य तात्पर्यम् । कतृ प्रत्ययसमभिव्याहारे मनुकूलत्वेनाप्रतीयमानत्वं धात्वर्थे प्राधान्यम्, उत्पत्तिश्च न स्वजन्यबोधीयमुख्यविशेष्यताश्रयो योऽर्थः, तदाश्रयत्वसम्बन्धेन तथेत्यदोषात् । अथाप्यग्नेर्माणवकं वारयतीत्यादौ संयोगाधातुविशिष्ट: कर्ता, तत्त्वं कर्तृत्वमिति । विशेष्यतायां नुकूलव्यापारवतो माणवकादेः कतृता स्यात्, माणवकवृत्तिमुख्यत्वं-स्वप्रयोजकप्रयोज्यविशेष्यतानिरूपितप्रकारताऽसामा- संयोगानुकूलव्यापारादेस्तथात्वादिति चेन्मदम्, अनुकूलत्वनाधिकरण्यम् । ननु णिगो द्योतकतापने चैत्रेण मैत्रस्तण्डुलं सम्बन्धेन प्रकारतानाश्रयत्वमित्यस्य स्वाश्रयत्व-स्वनिरूपितपाचयतीत्यादौ णिग्समभिव्याहारज्ञानस्य ज्ञानद्वारोक्तसमभि- विशेषणताश्रयत्वान्यतरसम्बन्धेन प्रकारताप्रतियोगिकाव्याहारस्य वा हेतुत्वातिप्रसङ्गाप्रसक्तेः विक्लित्त्यनुकूल- भावाश्रयत्वमित्यर्थात् । प्रकृते च संयोगानुकूलपापाराव्यापारानुकूलव्यापारस्य पधातुवाच्यत्वे प्रयोज्यव्यापारस्य भावानुकूलव्यापाररूपवारिधात्वर्थघटकस्य संयोगानुकूलपनिष्ठशक्तिज्ञान प्रयोजकव्यापारे प्रकारत्वेन, प्रकारत्वा- व्यापारस्य : दाधात्वर्थघटकपरस्वत्वोत्पत्तेश्च अनुकूलत्वसमानाधिकरणविशेष्यतास्वरूपमुख्यविशेष्यत्वाभावेनाप्रधान- सम्बन्धेन प्रकारतानाश्रयत्वेऽपि तेन संसर्गेगाभावादिनिष्ठस्वात्तदाश्रयमैत्रस्य कतृ त्वानापत्तिस्तृतीयानापतिश्चेति चेन्न, प्रकारतानिरूपितविशेषणताश्रयत्वेन तदन्यतरसंसर्गेण प्रकारणिगो वाचकत्वस्टोव प्राप्ताप्राप्त विवेकतः सिद्धान्तात् णिगा- स्वाभावस्यासत्त्वात् तदाश्रयस्य माणवकादेः न कतृत्वधन्ते वृत्ती अवयवशक्तिसमुदायशक्त्योरविरोधेन अजह- मिति । एवं चानुकलत्वसम्बन्धेन प्रतीयमानत्वे सतीति स्वार्थत्वेनावयशक्तिज्ञाने मुख्यविशेष्यत्वात् पाचिसमुदाय- विशेषणं न देयम् फलाभाबात् । शक्त्या तु प्रयोक्तुः कता। अतश्च प्रयोक्तृव्यापारे स्वजन्यशाब्दधीनिरूपितानुकूलत्वसंसर्गेण, प्रकारता(३।४।२०) इति सूत्रे वाचकत्वं सप्तम्यर्थः । अधिक
धर्मेण प्रकारता नास्तीतिप्रतीतिसाक्षिकप्रकारतानिष्ठप्रतिमितस्तत्रैव निरूपयिष्यामः।
योगिताकाभावाश्रयत्व • स्वप्रयोज्यविषयताश्रयत्वोभय संसर्गेण ननु कतत्वलक्षणे कतृ प्रत्ययसमभिव्याहारप्रवेशे धातुविशिष्टो योऽर्थः तदाश्रयत्वं कर्तृत्वम् । प्रतियोगिता आत्माश्रयः कतु प्रत्ययपदस्य कतृ बोधनियामकतिवादिसमभि च स्वाश्रयत्व-स्वनिरूपितविशेषणतारूपावच्छेदकताश्रयत्वा-- व्याहृतशवादि-तत्तद्विकरण परत्वेऽननुगमः, यभिन्नविकरण- न्यतरसंसर्गेण प्रकारताविशिष्टा ग्राह्यति निष्कर्षः । यद्वात्वेनानुगन्तुमशक्यम्, पक्ष्यते इत्यादौ स्यसमभिव्याहारे व्य- आश्रयत्वसंसर्गेण स्वजन्यशाब्दीयानुकूलत्वसम्बन्धनिरूपित

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216