Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
विभक्तिविभागः
दिक् ।
एवंजागर्तेरपि मिद्धामनोविभागस्वरूपव्यापार एवार्थः, तत्रैव प्रयोगाहेंषु सिद्धः सन् मन्तव्योऽथों विशेषणः । च कालस्यान्वय इति विभाव्यते तदापि दण्डं धारयतीत्यादौ प्राक च साधनसम्बन्धात क्रिया नैवोपजायते ।। फले कालस्यान्वयो निष्प्रत्यूह एवेति दिक् । एतेन “फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ।"
जातिम ये क्रियामाहुरनेकव्यक्तिवतिनीम् । इत्यादिप्रामाण्यादुभयत्र धातुपदशक्तिरिति प्राचां प्रमादः एव,
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ।। निरुक्तसर्वानुभवसिद्धवाक्यनिचयेषु दोषाणां दुरित्वादिति
सत्त्वस्वभावमापना व्यक्तिर्नामभिरुच्यते ।
असत्वभूतो भावश्च तिङ्पदै रभिधीयते ।। परमनव्यास्तु-- यथा आस्ते जागर्तीत्यादौ पूर्व फल एवान्वय इति वदतापि व्यापारेऽपि तदन्वय इति स्वीकृत,
इति । साध्यत्वासत्वभूतत्वयो: पर्यायत्वमेव मन्तव्यम् । स्वीकृतं चैवगुभयार्थत्वं धातोः, तथैव दण्डन्दधातीत्यादावपि एतच्च "भावप्रधानमाख्यातं सत्वप्रधानानि नामानि ( अ धारणाख्यसंयोगानु कूलव्यापारे ( हस्तदण्डसंयोगरूपे ) एब १. ख० १ ) इति निरुक्तप्रतिपादनं ज्ञेयम् । व्याकरणे च वर्तमानादीनामन्वयेऽपि दोषाभावेन कथमुभयत्र धातुपद- विक्लित्यादिफलस्वरूपा 'तण्डुलः पच्यते स्वयमेवेत्यादिषु शक्यतायां विद्वेषः । एकस्य वाच्यत्वेऽपरत्र लक्षणाद्याश्रयगे तण्डु लस्य कारकत्वोपपत्तो, 'तण्डुलानां पाचकः' इत्यादौ च वृत्तिद्वयसमाश्रयणरूपगौरवस्य सोढव्यत्वादित्यलं मान्यानां
कारकत्वाय सिद्धा; तण्डुलं पचतीत्यादौ साध्या चैताः सर्वाः सिद्धान्ते बाटाक्षनिःक्षेपेणेति वदन्ति ।
क्रियापदेन गृह्यन्ते । फलत्वलक्षणं तु श्रु तेर्लोकतो वा- यदु
द्देशेन क्रियाप्रवृत्तिः तत्त्वम्, अन्येच्छानधीनेच्छाविषयत्वमिति ( क्रियापदार्थनिर्वचनम् ) यावत् । परन्तु विक्लित्युद्द शेन पाकक्रियायां प्रवृत्तस्य
विक्लित्त्यनुत्पत्तिदशायां तण्डुलं पचतीत्यादिषु तण्डुलादेः क्रियाहेतुः कारकम् ( २।२।१ ) अत्र शास्त्रे क्रियापदं
व्यापारजन्यविक्लित्तिस्वरूपफलाश्रयत्वविरहात् कर्मकारत्वं सर्वत्र फलव्यापारोभयबोधकम् । व्यापारे क्रियापदं रूढम् ,
न स्यात्, विद्यमानाविद्यमानयोराधाराधेयभावानङ्गीकरणात् । फले यौगिकम् ; क्रियते भाव्यते इति व्युत्पत्तेः । तत्र
लोके रूढ्या फलशब्दस्योक्तार्थकत्वेऽपि इह तद्धातुजन्योपयोगाद् ढेर्दलीयस्त्वाद् द्वयोः सत्वे सति सम्भवे व्यापार
स्थितिविषयत्वे सति तद्धात्वर्थजन्यत्वं फलत्वमिति मीमांबोधकत्वम् । तदभावे व्यापारस्थानीयं फलमेव क्रियापदेन
सकाः। फलं धात्वर्थः क्रिया प्रत्ययार्थ इति सिद्धान्तिनः । ग्राह्यम् । सा च ऋमिकावयवघटित-पिण्डीभूत-समुदाय
जन्यत्वप्रकारकधीविशेष्यत्वं लक्षणे जन्यत्वं ज्ञेयम्, अतः वर्तिनी साध्यत्वेन धर्मेणाभिधीयमाना जातिरेव । साध्यत्वं
सत्तादौ नातिप्रसङ्गः । गम्याद्यर्थव्यापारजन्यपूर्वदेशविभाचास्या व्यक्तिद्वारकं ज्ञेयम् । तच्च क्रियान्तराकाङ्क्षोत्था
गादी अतिव्याप्तिवारणाय सत्यन्तम । तदर्थव्यापारेऽतिपकताप्रयोजकसिद्धत्वभिन्नजातिविशेषः । न च मानाभावः.
प्रसक्तिवारणाय विशेष्यम् । विक्लित्त्यादीनां च तत् पति, पाकः करोति, कृतिः, इत्यादी क्रियान्तरनिराकांक्षस्वसाकांक्षत्वयोरेव तथात्वात् । एतद्र पवत्त्वं चासत्त्वभूत
( फलत्वम् ) अक्षतम् । तस्यापि पच्यादिशक्यता; तत्त--
दूपेणैव तथाबोधस्य सर्वानुभवसिद्धत्वात्, धातुत्वादिकमस्वम् । तथोक्तं हरिणा
जानतामपि तथाबोधाच्च, धातुपदस्थाने पच्यादीन् प्रवेश्य यावसिद्धिमसिद्ध वा साध्यत्वेनाभिधीयते । पच्यर्थफलत्वगम्यर्थफलत्वमित्थमिति प्रातिस्विकरूपेणैव पारिआश्रितक्रमरूपत्वात सा क्रियेत्यभिधीयते ।। भाषिकफलत्वं लक्षणीयमिति सर्वतन्त्र सिद्धान्त इत्याहुः ।

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216