Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 28
________________ स्थाद्यर्थवादे श्रयः । विमादयस्त्याद्यर्थाः कुसुमाञ्जलिप्रभृतिप्राचीमन्याय- त्यादी ईश्वरकृतेर्भावित्वस्य बाधेनानन्वयप्रसङ्गात् । अतीतग्रन्थे विस्तृतव्याख्यानाः संक्षिप्य व्यक्तीकरिष्यन्ते । तत्र कालवृत्तित्वस्य परमात्मेच्छायां भाविकालवृत्तित्वस्येश्वरविध्याद्यर्थेऽपि त्यादीनां तित्वादिना तेत्वादिना- यात्त्वा- कृतौ निष्प्रत्यूहतयाऽन्वयसम्भवात् । एवं वर्तमान कालोऽना. दिना, इतत्वादिना, तुत्वादिना ताम्त्वादिना च शक्तिः। गतकालश्च, क्वचित् स्ववृत्तिध्वंसप्रतियोग्यवृत्तित्वेन, स्वापचतीत्यादौ विध्याद्यर्थबोधो न भवति, योग्यतायास्तात्पर्यस्य धेयत्वेन चोभाम्यां सम्बन्धाभ्यामन्वेनि । यथा तेन कृष्णेन वा विरहात् । तात्पर्यग्राहकं तु पचेदित्यादी यातादिविकार वियुज्यते व्रजमण्डल:, गोवर्धनेन च स संयुज्यते, कृष्णेन एवेति मन्तव्यम् । एवं वर्तमानातीतानागतादिकालेषु त्या- वियोक्ष्यते गोवर्धनेन च संयोक्ष्यते सः इति नाधुनिकः दीनां तित्वादिना तेत्वादिना च शक्तिः । तत्रापि तद्विकार- प्रयोगः । अन्यथा कृष्णवियोग गोवर्धनसंयोगयोर्वर्तमानानासमभिव्याहाराविकारसमभिव्याहाराणां तात्पर्यग्राहकत्वात् गतकालवृत्तित्वेन तथाप्रयोगो दुर्वारः स्यात् । एवं नष्टः पचेदित्यादी तात्पर्य ग्राहकविरहात् वर्तमानादेनं बोधः । अनश्यद्वा इत्यादौ अतीतकालवृत्तित्वं नाशेऽन्वेति, नश्यति, वर्तमानादिकालस्तु न्यायमते त्याद्यर्थकृतावन्वेति- इति न नक्ष्यतीत्यादौ वनमानानागतकालयोः दर्शिताभ्यां सम्बन्धायुक्तम्, तण्डुलः पच्यते इत्यादिकर्मप्रधानवाक्ये अनन्वय- म्यां नाशेऽन्वयः । इत्यमेव प्रयोगातिप्रसङ्ग वारिते नंक्ष्यति, प्रसङ्गात् । न च तत्र त्याद्यर्थकर्मत्वे एवान्वेति इति वाच्यम्, नश्यति, नष्ट इत्यादी प्रत्ययस्यानागतवर्तमानातीतानातथापि फलोत्पत्तेः पूर्व प्रयुक्ते पच्यते मोदन इत्यादी उत्पत्ति- मुत्पत्तीनां क्रमेण प्रत्यायकत्वकल्पनमफलमेवेति मन्तव्यम् । रूपफलाधेयत्वे वनमानत्वस्यान्वेतूमयोग्यत्वेनानन्वयत्रसङ्गात् । फलेत आस्ते इत्यादी स्फिगभसंयोगानकलो व्यापार आसओदनस्याविद्यमानतया वर्तमानोत्पत्याधेयत्वस्यानिरूपक- धात्वर्थः । तत्र व्यापारस्याविद्यमानत्वेऽपि स्फिगभूसंयोगत्वात् । अतः परिशेषाद्भावाख्यातस्थले क्रियायामन्वय- रूपफलस्य विद्यमानतायामास्ते इति प्रयोगाद वर्तमानकाल स्यावश्यकत्वाच्च त्वाद्यर्थः कालः क्रियान्वयोति । तत्र आधेयत्वेन सम्बन्धेन स्धिग्भूसंयोगे फलेऽन्वेति । एवं त्यादिक्रियाधिकरणं काल: काष्ठा वा वर्तमानः कालः । जागर्तीत्यादौ मिद्धामनोविभागानुकूलो व्यापारो घात्वर्यः, ईदशवर्तमानकालवुत्तिध्वंसप्रतियोगी कालोऽतीतकालः। तत्रापि मिद्धामनोविभागरूपे फले वर्तमानकालस्यान्वयः । तादृशवर्तमानकालवृत्तिनागभावप्रतियोगी तादृशवर्तमान- एवं दण्डं दवातीत्यादौ धारणाख्यसंयोगानुकूलो व्यापारो कालध्वंसाधिकरण वा कालो भविष्यकाल: । अत्र त्रयः धात्वर्थः, तत्रापि वर्तमानकालस्य धारणाख्यसंयोगरूपफले कालाः स्वस्वाधेयत्वेन क्रियायामन्वियन्ति, क्वचियापारे, अन्वयः । अत्र आसिष्यते, जागरिष्यति, दण्डं धास्यति क्वचित्फले । तत्र पचति अपचत् पक्ष्यति, इत्यादी व्यापारे इत्यादावनागतकालः स्ववृत्तिध्वंसप्रतियोग्यवृत्तित्वेन स्वाकालस्यान्वयः । न च पचतीत्यादी वर्टमानकाल आधेय- घेयत्वेन चोभाभ्यां सम्बन्धाभ्यां फलेऽन्वेतीति फलस्य विद्यस्वेनान्वेत् आचदित्यत्र विद्यमाननाशप्रतियोगित्वमतीतत्व- मानता न तथा प्रयोगः । एवम् आस्त, अजागरत, दण्डमन्वेति, नत्वतीतकाल वृत्तित्वम् ; पक्ष्यतीत्यत्र विद्यमान- मधादित्यादौ अतीतकालो ध्वंसाधिकरणवृत्तित्वेन स्वाधेयप्रागभावप्रतियोगित्वरूपमनागतत्वमन्येति नत्वनागतकाल- त्वेन चोभाभ्यां सम्बन्धाभ्यां फलेऽन्वेतीति फलस्य विद्यमानवृत्तित्वमिति वाच्यम्; "सत्र सौम्धेदमन जातीत्' एक- तायां मापारेऽतीतेऽपि न तया प्रयोगः । यदि चासेः स्फिग्मेवाद्वितीयं ब्रह्म, 'तदक्षत' एकोऽहं बहु स्यान्" इत्यादि- भूसंयोग एवार्थः, उपविशेः स, तदनुकूलव्यापारश्चार्थः, श्रतिवाक्यं परमात्मसत्तायाः तदिच्छाया वा अतीतत्वस्य उपविशतीत्यत्र वर्तमानकालस्य व्यापार एवान्वयः, आस्ते बाधेनानन्वयप्रसङ्गात् । एवम् ईश्वरः प्रलयं करिष्यती- इत्यत्र स्फिग्भूसंयोगरूपव्यापार एव वर्तमानकालस्यान्वयः,

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216