Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्योद्यर्थवादे
दिति नाच्यम्, दक्षापत्यस्वरूपविशिष्टस्य तद्धितान्तवाक्यार्थ- सिदधेः । पार्थिवमित्यादितद्धितस्य सम्बन्धित्वेन संख्यास्याप्रत्ययार्थतया तत्र सुन्दरतादात्म्यान्वयस्य निष्प्रत्यूह- बोधकत्वोपगमे तत्रातिव्याप्तिवारणाय मात्रपदमुक्तम् । त्वात् । तद्धितार्थे केवलापत्ये सुन्दरतादात्म्यान्वयस्य तदर्थस्तु संख्येतरावृत्तित्वम् । तथा च संख्येतरावृत्तिविशेकेनाऽयनभ्युपगमात् । नचैव तण्डुलमोदनस्येत्यादौ तण्डुल- ध्यताकबोधोद्देश्य कसङ्केतवत्त्वं संख्यावाचकत्वं बोध्यम् इति । कर्मत्वे वाक्याथें ओदनादेरन्वयः स्यादिति वाच्यम्, प्रकृत्यर्थ
पाथ आदनादरन्वयः स्यादात वाच्यम्, प्रकृत्यथ- न च चैत्रो मैत्रश्च पचत इत्यादौ द्वित्वस्य चैत्रो मंत्रो विशेषितप्रत्ययार्थस्वरूपवाक्यार्थस्य विशेष्यतयान्वये कृत्तद्धि- जैत्रश्च पचन्तोत्यादी बहुत्वस्य बोधाद् द्विवचनबहुवचनतार्थस्यैव प्रयोजकत्वात् । तण्डुलकर्मत्वादिरूपवावयार्थस्य त्याद्योः संख्यावाचकत्वमस्तु त्याद्य कवचनस्य संख्यावाचकत्वे विशेषणतयाऽन्वये धात्वर्थस्य प्रयोजकत्वात्, तण्डुलमोदनस्ये- न मानमस्तीति त्याच कवचनेऽव्याप्तिरिति चेन्न, तथा सति त्यादी ( कर्मवादिना ) ओदनादेरन्वयासम्भवात् । यत्र पुरुषी पचतीति प्रयोगप्रसङ्गात् । मम तु त्याद्युपस्थापिप्रकृत्यर्यस्य प्रत्ययार्थेनान्वययोग्यता तत्र नासमभिव्याहारे तैकत्वस्य द्वित्वविशिष्टपुरुषेऽन्वयायोग्यत्वमिति वहिना अन्वयबोधस्य प्रामाणिकत्वे तु तवैव प्रकृत्यर्थविशेषित- सिञ्चतीतिवत् न तादृशः प्रयोगः सम्भवति । न च नार्थस्याप्रकृत्यर्थस्य प्रकृतिलक्ष्यस्य वाऽन्वय इति वक्ष्यते। द्विवचनप्रथमान्ते द्विवचनत्याद्यन्तस्य समभिव्याहारस्तयोः एतेन प्रथमोक्तपदार्थस्यैवोद्देश्यत्वं भवति 'यच्छब्दयोगः, परस्परान्वयानुभव तन्त्रमिति न तथा प्रयोगः सम्भवतीति प्राथम्यं भवेदुद्देश्यलक्षण'मिति व्युत्पत्तेः । अत एव वाच्यम, पुरुषो स्त्री च पचन्तीत्यादी बहुवचनत्याद्यन्तसम'न्यक्कारोह्ययमेव मे यदरयः' इत्यादावविमृष्टविधेयांशत्वं भिव्याहारेऽपि तथाभूतप्रयमान्तार्थेऽवयबोधदर्शनेन तथोक्तदोषमाचक्षते काव्यविदः । तथा च तण्डुलमित्यादौ तण्डु- त्याद्यन्तसमभिव्याहारस्यातन्त्रत्वात् । न च तथा प्रथमान्तलीया कर्मतेति बोधे तण्डुलस्य विधेयत्वं न भवति, किन्तु बहुवचनत्याद्यन्तस्यापि समभिव्याहारस्तन्त्रमिति न दर्शितपर्वते वह्निरित्यादौ विशेषणीभूतपर्वतादेरिव तण्डुलस्योद्देश्य- सभभिव्याहारस्यातन्त्रत्वमिति वाच्यम्, तथापि तथाप्रथमान्ते त्वमेव । तथा च प्रकृत्योंद्देश्यतानिरूपितस्याद्यर्थविधेयताक
बहुवचनान्तस्येव एकवचनान्तस्य त्याद्यन्तस्य समभित्र्याहारः शाब्दजनकशब्दत्वं विभक्तित्वमित्यपि प्रत्युक्तम्, तद्धितादि
कूतो न तन्त्रमिति बीजानयोगे संख्यान्वयायोग्यत्वस्यैव प्रकृत्यर्थस्योद्देश्यतयान्वयबोधे बाधकाभावात, तद्धितादावति
बीजत्वेन प्रदर्शनीयत्वात् । अत एव पचतीत्यादी तृतीयाव्याप्तेरिति चेदुच्यते -
प्रसङ्गवारणाय कतृ संख्यानभिधानं तृतीयाप्रयोजकमिति
आख्यातवादे दीधितिकृद्भिः प्रमाणीकृतमिति । इत्थं च ( परिष्कारान्तरम् )
संख्यावाचकत्वं शतादिशब्देऽतिव्याप्तमिति । प्रत्ययत्व
मुपात्तम् ॥ संख्यावाचकप्रत्ययत्वं विभक्तित्वमिति। प्रत्ययत्वमात्रोक्ती कृत्तद्धितादावतिव्याप्तिरिति संख्यावाचकत्व
इति विभक्तित्वपरिष्कारः। मुवतम् । यद्यपि संख्यात्वविशिष्टस्य वाचकत्वं न विभ-- क्तीनां किन्तु एकत्वत्वविशिष्टस्य द्वित्वत्वविशिष्टस्य बहुत्व
( प्रत्ययत्वपरिष्कारः) त्वविशिष्टस्य चेति संख्यात्वव्याप्यजातिविशिष्टवाचकत्वं वक्तुमुचितं तथापि लाघवेन- संख्यामात्रविशेष्यताक- नन्वेवं प्रत्ययत्वानुगर्म विना तद्धटितं तत् (विभक्तिबोधोद्देश्यकसङ्केतवत्वं निवेशनीयम्, तावतव समीहित- त्वम् ) तथापि दुनिरूपम् । तथा हि प्रत्ययत्वं न तावद

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216