Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 18
________________ स्यार्थवाद शाब्दविशेषणम् । तावतापि 'कान्तस्य यस्यति' इत्यादौ प्रकारताविशिष्टत्वात् । अतः कालिकविशेषणतासम्बन्धाषष्ट्यर्थशेषेऽतिव्याप्तितादवस्थ्यमिति . ( तद्वारणाय ) वच्छिन्नत्वमपि तत्प्रतियोगितायामुक्तम् । तावन्मात्रोक्तो तु सामान्यपदम् । शाब्दसामान्ये निरूक्तप्रतियोगित्वासम्भवः प्रकृत्यर्थताव्यापकप्रकारतया कालिकसम्बधेन विशिष्टायाः स्यादिति शाब्दे स्वप्रकारताकत्वं विशेषणम् । तावताऽपि स्यादिप्रयोज्यतायाः सर्वत्रैव करणतात्वादी सत्त्वात् निरुक्तव्याघ्राद्विभेतीत्यादौ पञ्चभ्यर्थभयहेतुत्वादेः, व्याघ्रस्य भय- प्रकारत्वाभावविशिष्ट प्रकारताविरहादसम्भवः स्यादिति सामामित्यादौ षष्ठ्यर्थशेषत्वेन शाब्दधीप्रकारतयाऽव्याप्तिर-- नाधिकरण्यावच्छिन्नत्वमपि प्रतियोगितायां निवेशितमिति । सम्भवो वा स्यादिति धर्मावलीढान्तं प्रकारताविशेषणम् । दण्डं दधातीत्यादौ दृष्टस्य दण्डकर्मत्वस्य अनुदण्ड तावताऽपि शेषत्वस्य स्यादिजन्योपास्थितिप्रकारतया तद्दोष- जातिरित्यादो द्वितीयावाच्यत्वव्यापकाघेयत्वधर्मेण शाब्दतादवस्थ्यमिति स्वार्थकत्वं स्यादेविशेषणम् । तत्रापि तादृशो- प्रकारत्वेन, तत्रातिव्याप्तिरिति विशिष्टान्त ( निरर्थकपदपस्थितिप्रकार-कारणत्वस्य 'शत्य' इत्यादी शाब्दप्रकारता- समभिव्याहारज्ञानाभावविशिष्टेति ) स्यादिज्ञानस्य विशेषबच्छेदकतया करणत्वेऽव्याप्तिरिति प्रकारपदं परित्यज्य णम् । न च निरर्थकपदासमभिव्याहततया स्यादिविशेष्यतां प्रकारीभवदित्युक्तम् । तदर्थस्तु-स्याद्यन्यज्ञानजन्योपस्थिति- तावतैव दर्शिताव्याप्तिवारणसम्भवात्, किं तादृशसमभिप्रकारत्वाभावविशिष्ट - तादृशोपस्थितिप्रकारत्वमापनो व्याहारज्ञानाभावस्य स्यादिज्ञाने वैशिष्ट्यनिवेशेनेति वाच्यम्, बोध्यः । तादृशप्रकारत्वाभावस्तु समानाधिकरण्य-कालिक- दण्डं जातिरित्यादी तादृश समभिव्याहारज्ञानबलात् शाब्दंधीविशेषणताम्यां सम्बन्धाभ्यामवलीढप्रतियोगिताको बोध्यः । सम्भवेनोक्ताव्याप्त्यनुद्धारात् । न चैवमपि तादृशसमभितेन 'शत्य' इत्यादौ करणातात्वप्रकारतायाः स्याद्यन्यतद्धित- व्याहारज्ञानाविषयत्वं स्यादेविशेषणमस्तु, दर्शितस्थले द्वितीज्ञानजन्योपस्थितिप्रकारत्वेन स्वेनैव दर्शितोभयसम्बन्धेन यायाः तादृशसमभिव्याहारज्ञानविषयत्वात् शाब्दसम्भवेऽप्यविशिष्टत्वात्, तदभाववैशिष्ट्यविरहान्नाव्याप्तिरिति । न व्याप्त्यसम्भवात् किं स्यादिज्ञाने तादृशज्ञानाभाववैशिष्ट्यच स्यादिज्ञानजन्योपस्थितिप्रकारत्वावलोढ एव प्रकारी- निवेशेनेति वाच्यम्, यत्र दण्डो जातिरित्यादौ प्रथमायां भवदित्यन्तेनोच्यतां तावतव 'शत्य' इत्यादौ शाब्दसम्भवेऽपि तादृशसमभिश्याहृतद्वितीयात्वभ्रमः तत्र शाब्दबोधसम्भवेकरणत्वे नाव्याप्तिः, तत्र करणतात्वप्रकारतायास्तद्धित- नोक्ताव्याप्तिसम्भवात्, तत्र प्रथमायास्तादृशसमभिव्याहारप्रयोज्यत्वात्; कि तादृशप्रकारतायां निरुक्तप्रकारत्वाभाव- ज्ञानाविषयप्वात् । स्यादिज्ञाने तु तादृशममभिव्याहारावैशिष्ट्यनिवेशेनेति वाच्यम्, यत्र शत्य इत्यादौ शतेनेति भाववैशिष्ट्यनिवेशनेऽव्याप्तिनं भवति; स्वविषयतावच्छेदकनिराकाक्षं केनचिदुक्तं तत्र तुतीयाजन्योपस्थितिप्रकारता- प्रकारत्वसम्बन्धाधच्छिन्नप्रतियोगिताकस्य तादृशसमभिव्यापन्न करणतात्वस्य शाब्दप्रकारताव्यापकत्वेनाव्याप्तिताद- हारज्ञानाभावस्य स्यादिज्ञाने वैशिष्ट्यनिवेशात् । दण्डो वस्थ्यात् । निरुक्तप्रकारत्वाभाववैशिष्ट्यनिवेशे तु तृतीया- जातिरित्यादौ प्रथमाजाने तादृशसमभिव्याहारज्ञानस्य स्वप्रयोज्यप्रकारतायास्तद्धितप्रयोज्यप्रकारत्वेन दर्शितोभयसम्ब- विषयताव्यापकद्वितीयात्वप्रकारकत्वेन सम्बन्धेन तत्र तदन्धविशिष्टत्वात् निरुक्तप्रकारत्वाभाववैशिष्ट्यविरहाद् भाववैशिष्ट्यविरहात् । एवं सति दण्डं दधातीत्यादी दर्शितस्थले शाब्दबोधसम्भवेऽपि करणत्वे नाव्याप्तिरिति । द्वितीयाज्ञाने स्वविषयताव्यापकप्रकारकत्वसम्बन्धन कालान्तनिरुक्तप्रकारत्वाभावप्रतिजोगितायाः सामानाधिकरण्यमात्रा- रीयस्य पुरुषान्तरीयस्य तादृशसमभिव्याहारज्ञानाभावस्य वच्छिन्नत्वोक्तौ शतेन क्रीणातीत्यादौ करणत्वेऽव्याप्तिः, तत्र सत्त्वेन तादृशज्ञानाभावविशिष्टस्वार्थकस्यादिज्ञानाप्रसिद्ध्या करणतात्वप्रकारताया: सामानाधिकरण्येन तद्धितप्रयोज्य- दण्डकर्मत्वेऽव्याप्तिः स्यादिति ताद्शसमभिव्याहारज्ञाना

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 216