Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 16
________________ स्याधर्थवादे यदि तिवाद्यर्थकतृ कर्मणोरपि कारकत्वं तदा न्यायमते रकमत्यादौ योग्यतायाः सत्त्वाच्छाब्दबोधापत्तिवारणाय तत्राव्याप्तिः त्यादेः प्रथमान्तार्थविशेष्यकशाब्दधीप्रयोजकत्वा- दर्शितप्रतिबध्यप्रतिबन्धकभावकल्पनाया आवश्यकत्वात् । दिति विभाव्यते तदा नामार्थान्वयप्रयोजकत्वव्यापकधर्म एवं क्रियान्वितापादानत्वाद्यर्थकतत्तद्विभक्ते म्ना सहानातिवाद्यर्थत्वाव्यापकत्वं विशेषणं देयम् । स्यादिपदस्थाने च काङ्गत्वेन तादृशशाब्दबोधाभावप्रयोजकनामनिराकाङ्क्षविभक्तिपदं निवेशनीयम् । शाब्दिकमते तु ( व्यापार- त्वाश्रयविभक्तिजन्योपस्थितिप्रकारतानिरूपकत्वात्मकतादृशमुख्यविशेष्यकबोधात् ) नाव्याप्तिरतो न तद्विशेषणमिति शाब्दबोधाभावप्रयोजकतावच्छेदकत्वस्वरूपनामार्थान्वयप्रयोबोध्यम् । जकतावच्छेदकत्वं विभक्त्यर्थताव्यापकधर्मे स्पष्टम् । तादृशननु यदि क्रियायां नामार्थे चान्वये एकसम्बन्धावली- सम्बन्धावलीढविभत्द्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन ढत्वं विशेषणम्, तदा सप्तम्यर्थकार केऽव्याप्तिः, दर्शित- शाब्दबोधं प्रति धातुजन्योपस्थितेः विशेष्यतासम्बन्धेन हेतुपरम्पराघटिताधेयत्वीयसंसर्गेणाधेयत्वविषयकनामार्थविशेष्यक त्वात् । ईदृशहेतुहेतुमद्भावग्रहार्थमेव नामार्थोपस्थितेः प्रसिशाब्दबोधाप्रसिद्धः, तादृशसंसर्गाकाधेयत्वविषयकशाब्द- बन्धकत्वं प्रदर्शितम्, न तु वास्तवम् ! धातुजन्योपस्थितेर्हेतुबोधोपयिकाकाङ्क्षाया नाम्नि विरहात् । तथा च तादृश- तयैवातिप्रसङ्गवारणसम्भवान् । अत एव 'तण्डुलस्य पाक' शाब्दप्रयोजकत्वाव्यापकत्वघटितलक्षणाप्रसिद्धया सर्वत्रैदा- इत्यादौ कामजन्योपस्थितिसत्त्वेऽपि धातुजन्योपस्थिति-- सम्भवः । षष्ठी विना पदान्तरा समभिव्याहृत-( पदान्तर. बलात् 'तण्डुलकर्मताक: पाक' इति शाब्दबोध उपपद्यते । समभिव्याहाराजन्य- ) विभक्तीनामर्थस्य क्रियान्वयघटक- न्यायमते दर्शितहेतुहेतुमद्भावे विभक्तो त्याद्यन्यत्वमपि सम्बधेन नामार्थेऽनन्वयात् इति चेन्न, द्विविधाधेयत्वस्य विशेषणम् । सप्तम्यर्थताभ्युपगमेन सम्बन्धविशेषानवलीढान्वयस्य लक्षणे अप्रवेशात् । एकसम्बन्धघटितान्धयविवक्षणे तु क्रियानिरू-- (द्वितीयः परिष्कारः ) पितसम्बन्धावलीढ़प्रकारतानिरूपितविशेष्यतासम्बन्धावच्छिन्न प्रतियोगिताकस्य नामार्थनिष्ठस्य शाब्दबोधाभावस्य प्रयो- एवं धातुभिन्न निराकाङ्क्षताप्रजोजकार्थवद्भिन्ना त्याद्यन्या जताया अवच्छेदकत्वं व्यापकत्वमेव नामार्थान्वयप्रयोजक- या विभक्तिस्तद्भित्रायाः पदान्तरासमभिव्याहृतायाः (पदाताया अनवच्छेदकत्वम्-अव्यापकत्वं बोध्यम् । तादृशशाब्द- न्तरसमभिव्याहारजन्यभिन्नायाः) विभक्तेरर्थः कारकम् । बोधाभावप्रयोजकताव्यापकत्वं विभक्तिवाच्यताव्यापका- अत्र पदान्तरसमभित्र्याहारोऽपि विभक्तिस्वरूपशब्दधर्मतया पादानत्वत्वादी सम्भवति । तथा हि क्रियानिरूपितत्वोप- धातुभिन्ननिराकाङ्क्षताप्रयोजको बोध्यः । अत्रार्थस्य निरासमितयसम्बन्धादच्छिन्न-विभक्त्यर्थप्रकारतानिरूपितविशे- काङ्क्षताप्रयोजकत्वं विभक्तिवाच्यताव्यापकधर्मेण क्रियाध्यतासम्बन्धेन शाब्दबोधं प्रति नामजन्योपस्थितिविशेष्य- न्वयनिरूपकसम्बन्धप्रतियोगित्वेन रूपेण च बोध्यम्, अतो त्वस्य उक्तोपस्थितेविशेष्यतासम्बन्धेन वा प्रतिबन्धकत्वं न पूर्वोक्तो व्याघ्रस्य भयम्, भूतले घटः इत्यादौ नामकल्पनीयम । न च वक्षात्पततीत्यादी विभागासमवायि- साकाङ्क्षत्वेऽपि दोषः । यदि पततीतिविनाकताया वक्षाजनकत्वस्य पञ्चम्यर्थस्य पतनक्रियान्वयिनोऽन्वये नामार्थस्या- दिति पञ्चम्या अर्थो न कारकमिति मन्यते तदा धातुप्रयोजकत्वादेव वृक्षात्पर्णमित्यादौ ऋते पतनक्रियां बोधो न समभिव्याहृतत्वं चरमविभक्तौ विशेषणं बोध्यम् । एवं भवति इति नामजन्योपस्थितेः प्रतिकन्धकत्वमकल्प्यमिति कान्तस्य त्रस्यतीत्यत्र षष्ठ्यर्थशेषस्य नामनिराकांक्षत्ववाच्यमक्वचिदयोग्यत्वेऽपि सर्वत्रायोग्यत्वाभावात्, वृक्षा- प्रयोजकत्वान्न तत्र कर्मत्वेऽव्याप्तिः । त्याद्यन्यत्वविशेषणा

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 216