Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
कारकत्वनिरुक्ति त्याद्यर्थकतृत्वादो नातिव्याप्तिः । पदान्तराममभिव्या- निरूपकत्वोपलक्षिततत्तत्सम्बन्धावलीढत्वविशेषणात् 'तण्डुहृतत्व-( पदान्तरसमभिव्याहाराजन्यत्व-) विशेषणाद् लीया कमसेत्यत्र कर्मताया विशेष्यत्वेऽपि तस्व दर्शित'दण्डमनजातिः' इत्यादौ द्वितीयाधेियत्वे नातिव्याप्तिः । सम्बन्धानबलीढत्वात् ।। एवमीदृशस्यादित्यादिविभक्त्यर्थद्वारा नामार्थस्यापि कारकत्वं नवं पश्यमगो धावतीत्यादी दृशिक्रियायां-शाब्दिकमते मन्तव्यम् ।
धावनक्रियायाः,न्यायमते धावनकतु मृगादेर्वाक्यार्थस्य कर्मतायदि च स्याद्यर्थ स्य न कारकत्वं मन्यते तदा धातुभिन्न- संसर्गेणान्वयात् तादशवाक्यार्थबोधस्य निरुक्तव्यतिरेकानिराकाङ्क्षत्वप्रयोजक: पदान्तरासमभिव्याहृतस्य ( पदा- प्रतियोगित्वेन तद्विषयसंसगीभूतकर्मत्वेऽतिव्याप्तिरिति न्तरसमभिव्याहाराजन्यस्य ) धातुसमभिव्याहृतस्यादेरर्थः वाध्यम्, संसर्गीभूतकर्मत्वस्य स्याद्यर्थत्वाभावात् । यदि च कारकम् । अत्र धातुभिन्ननिराकांक्षत्वप्रयोजकत्वं धातुभिन्न- कर्मत्वादिकं न द्वितीयार्थः, कर्मत्वादिसंसर्गकशाब्दबोधे पदव्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगिस्वप्रकारकशाब्दबोध - द्वितीयादिसमभिव्याहारस्तन्त्रमिति मतमास्थीयते तदा पश्यसामान्यकत्वं तयाभूतस्याद्यर्थस्य बोध्यम् । सामान्यपदोपादा- मगो धावतीत्यत्र कर्मत्वस्य कारकत्वमिष्टमेव । यदि तु नात् 'कान्तस्य प्रस्थती' त्यादौ षष्ठ्यर्थस्य शेषस्य तादृश- नेष्यते तदा कर्मत्वादिसंसर्गताकशाब्दबोधे स्यादिसमभिशाब्दधोप्रकारत्वेऽपि न तत्रातिव्याप्तिः, शेषप्रकारकशाब्दधी- व्याहारप्रयोज्यत्वं विशेषणं देयमित्यन्यदेतत् । एवं पदासामान्ये तादृशव्यतिरेकाप्रतियोगित्वविरहात्; ‘कान्तस्य तरासमभिव्याहृतत्वं (पदान्तसमभिव्याहाराजन्यत्वं ) केशाः' इत्यादौ धातुभिन्नपदेनापि शेषप्रकारकशाब्दधी- निरर्थकपदासमभिव्याहृतत्वं ( निरर्थकपदसमसमभिव्याहाराजननात् । 'तण्डलस्य पाकः' इत्यादी षष्ठ्यर्थ कर्मत्वादी जन्यत्वं ) बोध्यम् । 'दण्डमनुजाति' रित्यादावन्वादिपदस्य नाव्याप्तिः; कर्मत्वप्रकारकशाब्दधीसामान्यस्य तादृशव्यति- निरर्थकताया वक्ष्यमाणत्वात् । स्यादिवाच्यतावच्छेदकत्वरेकाप्रतियोगित्वात्, धातुभिन्नपदेन कर्मत्धप्रकारकशाब्दबोधा- मपि स्यादिजन्योपस्थितिप्रकारत्वं बोध्यम् । तथा च जननात् ।
निरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टस्यादिजन्योपस्थितिएवं स्वप्रकारता स्वार्थ कस्याद्यर्थतावच्छेदकरूपेण क्रिया- प्रकारीभवद्धर्मावलीढदर्शितसम्बन्धनिरूपितप्रकारताकशाब्दनिरूपितसम्बन्धेन चावलीढा बोध्या। तेन व्याघ्राद्विभेती- बोधसामान्ये निरुवतव्यतिरेकाप्रतियोगित्वोपपतये पदान्तरात्यादौ पञ्चम्यर्थहेतुत्वस्य, गेहे पचतीत्यादौ सप्तम्यर्याधेय- समभिव्वाहृतस्याद्यर्थत्वमुपात्तम् । एवं च धातुविनाकृतत्वस्य, व्याघ्रस्य भयमित्यादी भूतले घट इत्यादौ च शेष- स्याद्यर्थस्य कारकत्वनिराकरणाय · धातुसमभिमाहृतत्वं त्वेन-क्रियानिरूपकान्यसम्बन्धेन शाब्दप्रकारत्वेऽपि ना- साकांक्षत्वार्थकमुपात्तम् । इत्थं च धातुपदव्यतिरेकप्रयुक्तव्याप्तिः । पञ्चम्यर्यतावच्छेदकहेतुतात्वेन क्रियानिरूपक- व्यतिरेकप्रतियोगित्वमेव निरुक्तशाब्दसामान्ये विशेषणं कतृकर्मान्यतरघटितपरम्परासम्बन्धेन च दर्शितस्थलयोः बोध्यम् । एतावतैव षष्ठ्यर्थशेषातिप्रसङ्गवारणसम्भवात् । शाब्दप्रकारताया अनवलीढत्वात् । एवं सति तण्डुलं पचती- तदयं समुदायार्थ :- धातुपदव्यतिरेकप्रयुक्तव्यतिरेकत्यादौ तण्डुलीया कर्मतेत्यवान्तरवावयार्थबोधस्य द्वितीया- प्रतियोगिनिरर्थकपदसमभिव्याहारज्ञानाभावविशिष्टस्वार्थकप्रकृतिभूतधातुभिन्न तण्डुलादिपदव्यतिरेकप्रयुक्तप्ततिरेकप्रति- स्यादिज्ञानजन्योपस्थितिप्रकारीभवद्धर्भावलीढक्रियानिरूप - योगित्वेनासम्भवः स्यात् । तद्वारणार्थमुपात्तस्य स्वप्रकार के कत्वोपलक्षितसंसर्गावच्छिन्नस्वप्रकारतानिरूपकशाब्दबोध - त्यत्र प्रकारकत्वस्य निवेशो निष्प्रयोजन एव, स्वविषयता- सामान्यनिरूपकस्याद्यर्थत्वं कारकत्वम् । 'कान्तस्य केशा:' कत्वनिवेशेनापि तद्वारणसम्भवात् । विषयतायाः क्रिया- इत्यादौ षष्ठ्यर्थे शेषेऽतिव्याप्तिवारणाय प्रतियोग्यन्तं

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 216